________________
संदेह- हणिङ कम्मं नग्याए, तथा गरहणयाएणं नंते जीवे किं जण? गोयमा गरहणयाएणं अपु.
| रिकारं जण, अपुरिकारेणं जीवे अपसहिं तो जोगेहिं नियत्तश्, पसबेहिं पवत्तश्, पसबजोगटीका
पडिवनेयणं अणगारे अणंतघाश्पकावे खवेत्ति गाथार्थः ॥ ४ ॥ ननु निन्ननाजनस्थमेकमेवानं नौमं वा जलमेलामुस्तादिन्निनिनऽव्यैः प्रासुकीकृतं किमेकं व्यं स्यादुत भिन्नमिति प्रश्ने सत्याह. ॥ मूलम् ।।- एलामुगगयं । भिनं निनं जलं भवे दवं ॥ ॥ वन्नरसनेयन जं। दववि. नेवि समयमन ॥ ५० ॥ व्याख्या-एला० एलामुस्ते प्रसिछे, ते आदी येषां ते एलामुस्ताद यः, ते गता यथोक्तनीत्यांतःपातिता यत्र तदेलामुस्तादिगतं एलामुस्तादिन्निः पृथक्पृथक् प्रासुकी. कृतमित्यर्थः. अत्र एलामुस्ते नत्कृष्टगंधगुणतयोपन्यस्ते इत्यादिशब्देनान्यान्यप्युत्कृष्टवर्णरसस्पर्शान्येव ग्राह्याणि, यथा फोगरंगखदिरचूर्णबिभीतकदामिमबलीग्रीष्मातपवह्नयादीनि तेषां परिणामकत्वा त्, यउक्तं-अधिकगुणः परिणामक इति. केवलमशुन्नानिलमूत्रादीनि शीवमेव परिणमयंति, शुन्नानि पाटलादीनि तु चिरेण, यउक्तं कल्पनाष्ये-वन्नगंधरसफासा । जे दवे जम्मि नक्कडा हुं. ति ॥ तह तह चिरं न चिछ । असुभेसु सुभेसु कालेण ॥१॥ अस्याशूर्णिः—यस्मिन् द्रव्ये व- ।