________________
संदेह- त्यजति, मूलवस्त्रत्रयादन्यत्प्रतिक्रमणकाले स्त्रीणां न कल्पत इत्यर्थः ॥ ४ ॥ ननु कयाचिदनाभो.
| गादिना कंचुकरहितया सामायिकं गृहीतं स्यात्तदा कि कार्यमित्यत पाह| ॥ मूलम् ॥ जर कंचुयारहिया । गिन्हश् सामाश्यं च सुमरिजा ॥ तो पना अंगठं । करेश् गरहेश पुवकयं ।। ४५ ॥ व्याख्या-ज२० यदि कंचुकेन, स्त्रीत्वं प्राकृतत्वात्. रहिता गृह्णा. ति सामायिकं, चः समुच्चयार्थः, स्मरेच्चेत्यत्र योगः, यताहं कंचुलिकया रहिता सामायिकं कृतव. तीति चिंतयेत्, ततः पश्चात् अंगठमिति अंगस्योरःस्थललदणस्य स्थग आगदोंगस्थगस्तं करोति यदि स्वगृहे तदा प्रत्यासन्नत्वात्कंचुलिकायाः, अथ पौषधशालायां तदोत्तरीयांचलेन तत्कालं स्तना. द्यवयवानाबादयतीति नावः. तथा गरहेत्ति गर्दैत गुरुसादिकं निंदेत् , यत्पूर्वकृतं अंगस्थगनाला. गनुष्टितं धनुष्टानमिति शेषः, यथा हा मया प्रमादादविधिकरणेनाचिंत्यचिंतामणिकल्पं सामायिक विराधितमिति. अत्र यद्यपि गर्दैवोक्ता तथापि तत्सहचारिणी निंदापि ज्ञेया, नभयं चेदं परमशु. ध्यंगं, यदाहुः-निंदणयाएणं भंते जीवे किं जण? गोयमा! निंदणयाएणं पलाया ज. | ण, परगणुतावेणं विरऊमाणे करणगुणसेढिं पमिवाश्. करणगुणसेढिं पमिवन्नेय अणगारमो- |