SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ संदेह - | वाणि धारे ॥ ४७ ॥ व्याख्या - एवं० एवं यथा सामायिकस्थः श्राह उत्सर्गेण परिधान मेवैकं वस्त्रं धारयति, तथा कृतसामायिका श्राविकापि किं पुनस्कृतसामायिका ? प्रथमनयमतेनोत्स टीका प्रायेण ह जनमते कटिशाटकं परिधानं कंचुकः कंचुलिका, मकारोऽलाक्षणिकः, उत्तरीय३७ वस्त्रं उपरितनांशुकं, एतानि धारयेत् यथा स्वांगसंगतानि कुर्यादित्यर्थः ॥ ४७ ॥ श्राविकाया एवापवादतः कल्पनीयांशुकसंख्यां प्रतिक्रमणनीतिं चाद || मूलम् ॥ बीयप तिन्हुवरि । तिदिन वच्छेदि पाठ्यंगीन || सामान्यवयं पाल । तिपयं परिहर पकिमणे ॥ ४८ ॥ व्याख्या - बीय० द्वितीयपदेन महाशीताद्यपवाद कारणेनेत्य: तिन्हुवरित्ति त्रयाणां पूर्वोक्तवस्त्राणामुपरि ऊर्ध्वं त्रिनिरेव, तुरेवकारार्थः, वस्त्रैः प्रावरणैः प्रावृतां स्थगितांगी, तुः पुनरर्थे, स च प्रतिक्रमणे तु इत्येवं योच्यते, सामायिकवतं पालयति संपूर्णतां नयति, तत्र यदौत्सर्गिकवस्त्रत्रयादधिकमेकं द्वे त्रीणि वा वस्त्राण्युपवादिकानि प्रावरितु मित्रति तदा प्रावरणं संदेश्यैव प्रतिलेखितानि यथायोगं परियुंक्ते, नान्यथा, किंच तिपर्यं परिहरति प्रतिक्रमणे तु पडावश्यक करणसमये पुनस्त्रिपदं प्रपवादपरिगृहीतं प्रावरणरूपस्थानत्रयं परिहरति
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy