SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ संदेह मूदृशीरद्दिश्य नान्यासां पूजादिकं कार्यमिति नावः ॥ १४ ॥ अथ ग्रंथकारोऽस्य प्रकरणस्य गुणनिष्पन्नं नाम प्रकटयन्नात्मनश्च श्रीजिनवल्लानसूरिशिष्यतां झापयन् ग्रंथसमर्थनमाह ॥ मूलम् ॥–श्य कश्वयसंसय–पयपएहुत्तरपयरणं समासेणं ॥ नणियं जुगपवरागम११ जिणवलहसूरिसीसेण ॥ १५० ॥ व्याख्या-श्य इत्युक्तविधिना कतिपयानि च तानि संशयपदानि च कतिपयसंशयपदानि परिमितसंदेहस्थानानि, तेषां प्रश्नोत्तराणि यत्र तत्तथा, तच्च तत्प्रकरणं च तत्कतिपयसंशयपदप्रश्नोत्तरप्रकरणं, कतिपयसंशयपदप्रश्नोत्तरनामकं प्रकरणमित्यर्थः, समासेन सं. क्षेपेण अनुस्वारः प्राकृतत्वात, नणितं प्रणीतं, क्वापि लिहियं इति पागे दृश्यते, तत्र लिखितं वहुश्रुतप्रणीतं ग्रंथेभ्य नष्कृत्य लिपीकृतं, युगं वर्तमानकालः, तत्र प्रवरः शेषलोकापेदयोत्कृष्ट प्रागमो यस्य युगप्रवरागमः, स चासौ जिनवल्लभसूरिश्च, तस्य शिष्यो विनेयो युगप्रवरागमजिनवल्लन सरिशिष्यस्तेन, अत्र हि ग्रंथस्य सानायता दर्शयितुं गुरुषु नक्तिप्रबतां प्रकटयितुमात्मनश्च निर्गर्वतां ख्यापयितुं युगप्रवरागमजिनवानसरिशिष्येणेत्युक्तं, अन्यथा तु सकलजगत्कल्याणकामकुंभेन त्रि| भुवनस्पृहणीयमहामहिम्ना सर्वत्रातिख्यातिमापन्नेन श्रीजिनदत्तसरिरिति नाम्नैव साध्यसिधिः संप्रति
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy