________________
॥ मूलम् ।। ता य श्रागारनिवे-यणा धम्मबमन्नतिबंमि ॥ वयणान अववाएण। | तीए नमणाश्सु न दोसो ॥ १४ ॥ व्याख्या-ताईत्यादि, ता तस्मात्कारणादित्येवमाकारनिवेदनादेतादृशापवादपदमुत्कलीकरणात् धर्मार्थमन्यतीर्थे शति पदान्यां वाक्यं सूचितं साकांदत्वात्, ततश्च धम्मबमन्नतिने न करे तवन्हाणदाणहोमाई इति हादशवतादिभूतसम्यक्त्वनियमवचनाच, चोऽत्र समच्चयार्थोऽनुक्तोऽपि दृश्यः, अपवादेन देवताबलात्कारलक्षणेन तस्या गोत्रदेवताया नप सदाणात् साधिष्टायकान्यदेवतानमनादिषु नमनपूजननैवेद्यदानादिषु विघ्नोपशांत्यर्थ क्रियमाणेष्विति गम्यं, न दोषः, न प्रतिपन्नधर्मातिक्रमलदाणोऽपराधः, तत्र देवताभियोगे कथानकमावश्यक. त्तावेवं-जहा एगो गिहबो सावगो जातो, तेण वाणमंतराणि चिरपरिचियाणि ननियाणि, ए. गा तब वाणमंतर पनसमावन्ना, तस्स गावीरकगो पुत्तो, तीए वाणमंतरीएगावीहिसमं अवहरिन, ताहे जस्ता साद तऊती किं तुमं ममं नलेसि नवत्ति सावगो भणश्न वरिमा मे धम्म विराहः णा नवतु, सा नण ममं अचेहि, सो भणय जिणपडिमाणं अवसाणेगहि, थामंतामि तेण त. बाविया ताहे दारगो गावीन य आणीयानत्ति, ईदृश्यश्च साधिष्टायकदेवता अल्पा एव भवत्यः |