________________
टीका
संदेह - कहं तस्स मिवि ।। १५ ।। व्याख्या - तत्तो० ततः पापस्थानप्रवर्तिताधर्मतः, तिर्यचच नारकातिर्यनारकास्तेषु गतिस्तिर्यग्गतिर्नरकगतिर्वा, प्रत्र मादधर्माचरणरतस्य तथाविधारयतिशयात्, या रौद्रं च हे ध्याने, चः समुच्चये, छानुक्तोऽपि दृष्टव्यः, तत्र तत्कारणस्य सुतरां संभवानवंती१३ ति क्रियाध्याहार्या तथा च तत उध्धृतोऽपि दुर्थ्यांना माततया पुनः पुनरधर्मकर्माण्येव समाचरतीति कथमसौ स्वर्गस्यापि सुखमनुभवेद् ? दूरे मोदस्येति यत एवाद सग्गेत्यादि, स्वर्गापवर्गौ सुरलोक मोदालोकौ तयोः सुखानि तेषां संगमः स्वर्गापवर्गसुखसंगमः, कथं तस्य स्वप्नेऽपि किंचि - निद्रावस्थाभाविमतिज्ञानविशेषे, दुरे जागृदवस्थायामित्यर्थः ततोऽयं नावः --- पापस्थाना निरतस्य जीवस्य स न तादृशः पुण्यांशोऽपि येनास्य स्वप्नादिविषयः स्वमोऽपि स्यादित्यर्थः ॥ १५ ॥ सुगुरुंविना धर्माधर्मौर्लदाविति समर्थितं, धर्माधर्मपरिज्ञानस्य सुगुरुदर्शनमेवोपाय इति यमुक्तं तदुपसंहरन् संप्रति येषां सुगुरुदर्शनं स्यात्तानाह—
॥ मूलम् ॥ —म्हा कयकयाणं । सुगुरूणं दंसणं फुरुं हो | कत्तो निप्पुणाएं | गिह(म्मको पत्ती || १६ || व्याख्या - तम्हा० यस्मात् सुगुरुसंपर्क विना धर्माधर्मयोः स्वरूपं 5