________________
संदेह के नच्चरिते कथमपि यदि स्पर्शनं तेजस्कायादिसंघट्टो भवति, ता तदा तत्स्पर्शनकं यथाजातमा
लोचयेत् , पिथिको प्रतिक्रम्य यथावसरं गुरूणां निवेदयेत्, तत् शुष्ट्यर्थ गुरुदत्तं प्रायश्चित्तमाचरेदित्यर्थः. भंगः से तस्य श्राधस्य नास्ति, सामायिकेऽतर्कितोपढौकितत्वात्तस्य. यतीनामपि ह्या. कस्मिकं स्पर्शनकं कदाचिनवेत्, न च सर्वविरतिसामायिकस्य भंगः, तस्मात्पूर्वगृहीतमेव सामायिकं प्रमाणं, येन तु कारणेन जीवविराधना जाता तेनेर्यापथिकी नूयः प्रतिक्रम्यत इति नावः ॥ ६५ ॥ ननु राघमराई वा दिदलान्नमामगोरसेन मिलितं संसजति, तथा गोरसेनापि कथितेनाकथितेन च मिलितं संस्रक्ष्यतीत्यत पाह
॥ मूलम् ॥ नकालियम्मि तकेवि । विदलकेवेवि नवि तद्दोसो ॥ अतत्तगोरसम्मि । प. डियं संसप्पए चिदलं ॥ ६६ ॥ व्याख्या–नक्कालि० नत्कालितेऽमिनात्युष्णीकृते तके गोरसे नपलदणाद्दध्यादौ च द्विदलं मुजादि तस्य क्षेपो दिदलक्षेपस्तस्मिन्नपि सति किं पुनाईदले, तत्दाणानंतरं प्रलेहादिपाने इत्यपेरर्थः, नास्ति तदोषो द्विदलदोषो जीवविराधनारूपः, अत्र कारणमाहयत श्त्यध्याहार्य, यतः कारणादतप्तगोरसे आमतक्रादौ पतितं, हे दले यस्य तद् दिदलं माषादि ।