________________
संदेह- खितपादपोंउनकाष्टासनादौ पौषधशालायां वा सामायिकं, नपलदणात् पौषधप्रतिक्रमणाद्यपि कुः |
| र्यादेव, तुरेवार्थः, अन्यथा नियमनंगः स्यात्, स च महादोषो, यतः–वयनंगे गुरुदोसो। थो वस्स य पालणा गुणकरीनत्ति. एवं च सति दोषापेदया गुणस्य महत्त्वमाह-अविहित्ति अविधिना यथोक्तरीतिभ्रंशेन कृतं तस्मिन् प्रायश्चित्तं स्तोकं स्वल्पं दोषस्य लघुत्वात्, गुणस्य गुरुत्वात् , एतदेवाह-तेति तेन अनुस्वारं प्राक्तत्वात सामायिकेन प्रतित्रामति पूर्वकृतकृतेभ्यो निवर्तते, उपलदाणात् पठनगुणनादिसामायिकव्यापारांश्च करोति, तथा च तान कुर्वतो महान लाभः, किं पुनर्वक्तव्यमविधिकरणस्य प्रायश्चित्तग्रहणे. एतदेवाहुः श्रीजिनेश्वरसूरयः-अविहिकया वरमकयं । यसूयवयणं भणंति समयन्नू ॥ पायचित्तं अकए । गुरुयंवि तह कए लहुयमिति ॥ केवलमतिप्रसंगो निवारणीय इति तत्वं ॥ ६४ ॥ ननु सामायिकग्रहणवेलायां सामायिकसूत्रमुच्चरितं, श्तश्च स्पर्शनकं जातं, तदा किं सामायिकस्य नंगो नवेदालोचनादिकं वा कर्तव्यमिति प्रश्ने सत्याह
॥ मूलम् ॥ सामाश्यसुत्तमि । नचरिए कहवि हो जश् फुसणं ॥ ता तं पालोका । | नंगो मे नबि समए ॥ ६५ ॥ व्याख्या सामा० सामायिकसूत्रे करेमि भंते सामाश्यमित्यादि |