SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ संदेह- था, तथाहि-जलकणघृतादिकं द्रव्यं भदयत्वादद्रव्यमेव यथा पूगीफल मित्यन्वये यद् द्रव्यं न न वति तद् भक्ष्यमपि न भवति, यथा मरुमरीचिकेति व्यतिरेकः, नदयं चेदं तस्माद् द्रव्यमेव, यदि पुनः सच्चित्तत्वाऊलादिकं विकृतित्वाद् घृतादिकं द्रव्यं न स्यात्तदाशनत्वादोदनादि, पानत्वात्सौवी. रादि, खादिमत्वाद् डादादि, स्वादिमत्वात्पूगाद्यपि द्रव्यं न स्यात्, तथा च प्रचुरैरप्येतैर्नदितैर्न द्र. व्यसंख्यानियमनंगः, तथा च दनादीनां चतुर्णामप्यशनत्वादिरूपत्वेऽपि ऽव्यत्वे नणनाऊलादीनामवशिष्टानां सञ्चित्तत्वविकृतित्वेऽपि ऽव्यत्वातिदेशः संगत एव. किं च बहुविधान्यपि नागवल्ली. दलान्येकं सच्चित्तं, तथा गोमहिष्यादिसंबंधीन्यनेकानि दुग्धानि दधीनि घृतानि च तथान्यान्यपि तिलसर्षपादितैलानि तत्तकात्याश्रितैका विकृतिस्त्यिस्यार्थस्य प्रतिदिनप्रत्याख्याने सिघ्त्वान्नानातिदेशाधिकारः अपि चेह श्राघा ह्यनेकरूपा नवंति, ततो यदा कश्चिद् द्रव्यसंख्यायामेव विकृतिसचित्ते गणयेत् तदा यथा द्रव्यनियमग्नंगो न स्यादिति द्रव्यमध्येऽपि तणनमुचितमेव. अथवा व तराद्यभावेऽपि कुतोऽपि हेतोरचित्तीनूतानां जलकणादीनामविकृतीतयोश्च घृततैलयोर्मार्गादिकारणवशाअपनोग उपस्थिते यावजीविकव्रतपालनार्थमेकद्रव्यतान्निहितेति न कश्चिद्दोष इति भाः |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy