SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ संदेह ॥ मूलम् ॥-सुगुरूणं च विहारो । जब न देसम्मि जायए कहवि ॥ पयरणवियारकुसलो | । सुसावगो अनि ता कहन ॥ ६ ॥ व्याख्या सुगुरूणं० सुगुरूणां पुनः, चः पुनरर्थः, विहार बागमनं यत्र देशे कथमपि मार्गदौःस्थ्यादिना न जायते, तत्रेति शेषः, तत्र प्रकरणविचारकुशलः सुश्रावकः पम् गुणसंपन्नः श्रमणोपासकः, यदीत्यध्याहारः, यदि ता तदा कथयत्वर्थजातं नास्ति दोषः, किं श्रीजिनवल्लभसृरिप्रतिबोधितगणदेवश्रावकेण वागडदेशे तत्रत्यलोकानां पुरः पूज्यविरचितानि लेखलेखितप्रेषितानि कुलकानि न व्याख्यातानीत्यर्थः ।। ७६ ॥ ननु यत्र देशे कुतोऽपि का. रणासुगुरखो न विहरति तत्र तत्रत्यलोकः स्वसंकल्पितसंगमगुरुपादमूलजिघृदतालोचनानिमित्तं तपः कर्तुमिबति तर्हि तत्र को विधिरिति पृनामनूद्य प्रतिवचनश्रवणे पृठकमुत्साहयन्नाद ॥ मूलम् ॥ आलोयणानिमित्तं । कहं तवं कुण साविया सट्ठो॥ श्य पुढे श्णमुत्तरमिह भन्न नो निसामेह ॥ ७ ॥ व्याख्या-बालो० आलोचनाशुधिः सा च गृहीतुमिष्टा, न तु गृहीता, तस्या निमित्तं कथं तपः करोति श्राविका श्राश्च, चोऽत्र दृश्यः, संप्रति समयानुन्नावाद्यथालोचनाग्रहणे श्राविकाणामादरो न तथा श्रावकाणामित्यादौ श्राविकाग्रहणं, इत्येवं पृष्टे |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy