SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ संदेह- दमुत्तरमिह भएयते-प्नो निशमय शृणु ? इह नो निशमयेति पदग्रहणं पृचकाभिमुखीकरणाय. टीका | यतः- यतः-अणुवठियस्स धम्मं । मा उकहितासु सुषुवि पियस्स ॥ विनायं होश मुहं । विनायगिं. धमंतस्सेत्यर्थः ॥ ७ ॥ तत्रायं विधिः-योग्यस्थाने प्रमार्जितायां भुवि कालप्रतिलेखितस्थापना. चार्य नमस्कारभणनपूर्वकं स्थापयति, ततस्तदने र्यापथिकी प्रतिक्रामति, तदनु आमाश्रमणं दत्वा भणति, इलाकारेण संदिसह सोधि मुहपत्तियं पमिलेहेमि. ततो द्वितीयदमाश्रमणं दत्वा मुखवस्त्रिका प्रतिलिखति, ततो हादशावर्त्तवंदनं ददाति, तदनु दमाश्रमणं दत्वा नणति, श्बाकारेण सं. दिसह नगवन थालोयणतवं संदिसावं. द्वितीयदमाश्रमणं दत्वा नणति, श्वाकारेण संदिसह भ. गवन्यालोयणातवं करूं, ततः करोति, इत्येवं च विधि सूत्रकारोगाथात्रयेण भणिष्यन्नाद्यां गाथामाह ॥ मूलम् ।। पंचपरमिठिपुवं । उवणायरियं उवित्तु विहिणा न ॥ तब खमासमणगं । दा. नं मुहपत्तिपेढणयं ॥ ७० ॥ व्याख्या-पंच० पंचपरमेष्टिनमुद्दिश्य क्रियमाणोऽपि पंचपरमेष्टी नएयते, स पूर्व यत्र तत्पंचपरमेष्टिपूर्व नमस्कारोच्चारणपूर्व यथास्यादेवमित्यर्थः, स्थापनाचार्य श्रदा| दिकं स्थापयित्वा, विधिना तु वृक्षसामाचार्यैव, तुरेवार्थः, तत्र प्रतिलेखितप्रमार्जितमौ पूर्वमीर्यापः |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy