________________
संदेह थिको प्रतिक्रामतीति गम्यं, तन्मूलकत्वाउत्तरक्रियायाः, दमाश्रमणादिकं हे दमाश्रमणे इत्यर्थः, द- |
त्वा मुखपोतिकाप्रेदणकं मुखवस्त्रिकाप्रतिलेखनं करोतीति क्रियाध्याहारः ॥ ७० ॥ शेषविधि भणन द्वितीयां गाथामाह
॥ मूलम् ॥ तत्तो ज्वालसावत्त-वंदणंते य संदिसाविका ॥ बालोयणात तो । दिका अन्नं खमासमणं ॥ ७ ॥ व्याख्या-तत्तो० ततोऽनंतरं द्वादशावर्त्तवंदनांते हादशावर्त्तवंदनं दत्वा तदंते इत्यर्थः, चकारात् दमाश्रमणं दत्वा संदेशयेत् मुत्कलापयेत, यत्र किं कर्म तदाह-बालो. चनाशुधिस्तस्यै आलोचनातपः, ततो दद्यादन्यद् द्वितीयं दमाश्रमणं ॥ ७ ॥ ततोऽपि विधिशेषाय तृतीयां गाथामाह
॥ मूलम् ॥ एवं भन्न तत्तो । करेमि थालोयणातवं नचियं ।। नस्सग्गेणं तत्तो । कुण३ तवं अत्तसुधिकए ॥ ७० ॥ व्याख्या-एवं० एवं वदयमाणनीत्या नण्यते, ततो द्वितीयदमाश्रमणानंतरं करेमि बालोचनातप नचितं अपराधानुरूपं शक्त्यनुरूपं वा नत्सर्गेणोत्कृष्टवृत्त्या, तत | बालोचनासंदेशापनानंतरं करोति तप यात्मशुचिकृते स्वात्मनिर्मलतापादनार्थ, तपो हि शोधकं. |