SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ संदेह- तवे । सम्भंतखादिरे कुसलदिठे ॥ नवि अनि य नवि य होही। सप्नायसमं तवोकम्मं ॥ १ ॥ | ति नावः ॥ ११० ॥ अथ कालवेलास्वरूपमेवाह ॥ मूलम् ॥-चनपोरसिन दिवसो । दिणमनंते य उन्नि घमियान ॥ एवं रयणीमप्ने । यं. | तंमि य तान चत्तारि ॥ १११ ॥ व्याख्या-चन० चतस्रः पौरुष्यः प्रहरा यत्रस चतुःपौरुषीको दि. वसः, दिणेति दिनस्य, विनक्तिलोपः प्राकृतत्वात्. मध्ये पादोनदिप्रहराधे, अंते च संध्यायां, हे - ति वीप्साप्रधानत्वान्निर्देशस्य हे हे घटिके कालवेला नवतीति वाक्यशेषः, एवं दिवस व रजनी रात्रिः, चतुःपौरुषीको दिवसः, तस्या अपि मध्ये अंते च विविघटिके हे कालवेले, तथा च ताः कालवेला हे दिवसे हे च रात्रौ, एवं कालवेलाश्चतस्र इति. ॥ १११ ॥ ननु किं कालवेलास्वेव स्वाध्यायो न गुण्यते ? किं वान्यत्रापि कापीत्यत थाह ॥ मूलम् ॥-चित्तासोए सियसत्त-मम्मी नवमि तिसुतिहीसुपि ॥ बहुसुयनिसिबमेयं । न गुणिज्जुवएसमालाई ॥ ११ ॥ व्याख्या-चित्ता० चैत्रश्च आश्वयुजश्च चैत्राश्वयुजं चैत्राश्विन| मासं, तस्मिन सितसप्तम्यष्टमीनवमीषु, विभक्तिलोपः प्राकृतत्वात् , तिसृष्वपि तिथिष्वपि, अनुस्वारोऽ- |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy