SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ संदेह- णितस्य साधुश्रावकादिक्रियमाणानुष्टानालंबनीनृतस्य स्थापनाचार्यस्य पुरोऽग्रे श्राधश्राधिकानां सं. | भीका | मिलितानां न कल्पत इति योगः, भिन्नकाले तु कल्पत एव. तथाहि-श्रावकेषु वंदनाद्यनुष्टानं | कर्तुं प्रवृत्तेषु तन्मध्यस्थाः श्राविकाः, श्राविकासु च तथा कर्तु प्रवृत्तासु श्रावकाश्च मंडलीस्था न कुवैतीति, अयमभिप्रायो यथा गुरोरग्रत एकं श्राई पुरस्कृत्य तत्पृष्टलमाः श्राधिकाश्च मिलिता वंदनकादि कुर्वति, तथा गुर्वनावे पौषधशालायामन्यत्र वा मिलित्वैकस्यैव स्थापनाचार्यस्याग्रे सहैव न कुवैति, बहुदोषसंन्नावनया वृछानामसंमतत्वादित्यर्थः ॥ २७ ॥ जिनधर्मो हि श्रूयमाणः परमपदहेतुरतोऽसौ यादृशे तादृशे व्याख्यातरि श्रोतव्य एव, किममेध्यान गृह्यते कांचनमिति कस्यापि मतमाकर्ण्य संदिहानः पृबति ॥ मूलम् ॥ जस्सुत्तन्नासगाणं । चेहरवासिदत्वलिंगीणं ॥ जुत्तं किर सावयसावि-याण वखाणसवणं च ॥ २० ॥ व्याख्या-नस्सुत्त नसूत्रनाषकाणां सिघांतविरुष्वादिनां चैत्यगृह. वासिद्रव्यलिंगिनां, चैत्यगृहवासिनो मठपतयः, उपलदाणत्वादचैत्यगृहवासिनश्च, ते च ते द्रव्यलिं- । | गिनश्च लिंगमात्रोपजीविनः, तेषां सत्कं किं युक्तं श्रावकश्राविकाणां व्याख्यानश्रवणमिति पृबासः |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy