________________
संदेह माप्तावित्यर्थः ॥ ॥ तत्रोत्तरं
॥ मूलम् । तिने सुत्तवाणं । सवणं तिहं तु बनाणा॥ गुणगणजुन गुरू खबु । सेससमीवे न तग्गहणं ॥ २७ ॥ व्याख्या-तिले तीर्यते भवसमुद्रोऽनेनेति तीर्थ तस्मिन, सूत्र सिकांतः, अर्थस्तदभिधेयं, सूत्रं चार्थश्च सूत्रार्थों तयोः, प्राकृतत्वाबहुवचनं, श्रवणं युक्तमिति शेषः, तीर्थ पुनरत्र जगति झानादिगुणगणयुतो शानदर्शनचारित्रसंपन्नो गुरुस्तत्वार्थवादी खबु निश्चयेन, यमुक्तं अखंडियचारित्तो-वयगहणान जो भवे तिबं ॥ तस्स सगासे दंसण-वयगहणं तहय साहीय ॥ १॥ सेससमीवेत्ति शेषस्य व्यलिंगिनः समीपे न तयोः सूत्रार्थयोर्ग्रहणं युक्तमिति गम्यं. ऽव्यलिंगिनो ह्यतीर्थमिति तत्पार्श्वे सूत्रार्थग्रहणं न संगतं, यतः-दीरं नाजनसंस्थं । न तथा वत्सस्य पुष्टिमावहति ॥ यावल्गमानशिरसो । यथा हि मातुः स्तनास्पिवतः ॥ १॥ यहत्सुनाषितमयं । दीरं पुःशीलनाजनगतं तु ॥ न तथा पुष्टिं जनयति । यथा हि गुणिनो मुखात्पीतं ।। ॥२॥ शीतेऽपि यत्नलब्धो । न सेव्यतेऽनिर्यथा श्मशानस्थः ॥ शीलविपन्नस्य वचः । पथ्यमपि न गृह्यते तहत् ॥ ३॥ चारित्रेण विहीनः । श्रुतवानपि नोपजीव्यते सनिः॥ शीतलजलसंपूर्णः । )