________________
संदेह- कुलजैश्चांमालकूप श्व ॥ ४ ॥ इति. अतो ब्रष्टचारित्रिणामंतिके श्रमणोपासकानां निजबालका |
| अपि पाठयितुं न युक्ता इति परमार्थः ॥ २५ ॥ इदानीं सूत्रकार उक्तार्थसंवाददर्शनार्थ पूर्वाचार्यसंमतिमाह-जणितं च श्रीहरिनसरिनिर्यथा
॥ मूलम् ॥–शहरा प्रवेश कन्ने । तस्सवणामिबम साहूवि ॥ अवलो जो किमु सहो । जीवाजीवाश् अणभिन्नो ॥ ३० ॥ व्याख्या-शहरा० इतरया यदि यथाबंदोपाश्रयमनन्यगत्या ग. तः सन् साधुस्तधर्मकथाविघातार्थ प्रयुक्ता अन्ये नपाया निष्टिताः स्युस्तदा स्थगयति हस्तांगुल्यादिना पिधत्ते की, न तु प्रथमत एव, पूर्व तु वाक्पाटवशक्तौ सत्यां तत्कथां शृण्वन् व्याघातं करोति, यथा नेदमेवं भवति, अथैवं तत्प्रतिघातं कर्तुमशक्तस्ततो ध्यानं करोति, तथापि स धर्मकथातो न निवर्तते, ततः प्रौढस्वरेण स्वाध्यायं विधत्ते, यदि तथापि न तिष्टति तदा कर्णौ स्थगयति, अथवा सुप्तः सन् घोरणां करोति महताशब्देन, सोऽपि निर्विणः सन्नुपसंहरति धर्मकथामिति त. कथाव्याघातार्थमेवमसौ करोतीत्यत पाह-तस्सवणत्ति तस्य यथाबंदवचनस्य श्रवणं तच्चूवणं, तस्मान्मिथ्यात्वान्यमतिसाधुरपि सम्यगुक्तिचर्चाचतुरो मुनिरपि विपरिणमति, किं पुनः श्रावक श्त्य- |