SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ gy संदेह मादीनि, आदिशब्दानिर्भजनादीनि च भूरिनेदानि बहुविधान्युत्कर्षकद्रव्याणि निर्विकृतिके वर्जयेत. शुधिकामीति कर्तृपदं ज्ञेयं. श्वमेवास्य महानिर्जरालानसंनवादिति नावः ॥ ७ ॥ इत्युक्तानि कानिचिन्नामग्राहमुत्कृष्टद्रव्याणि, यथेषामेव विकृतिनिष्पन्नानां सुखावबोधार्थ व्यापकं लदाणमाह ॥ मूलम् ॥-विगईदवेण हया । जातं नकोसियं भवे दवं ॥ केश तयं विगशयं । नणंति तं सुयमयं नबि ॥ एए ॥ व्याख्या विगई० विकृतिः दीरादिका, द्रव्येण तंमुलादिना या काचन हताभमा तत् पायसादि नत्कर्षितसंझं द्रव्यं भवेत् उत्पन्नरसवीर्यविपाकांतरत्वात. इदं विकतिजोत्कृष्टद्रव्यस्य लदाणं, अर्थतन्नामांतरपपिपादकं मतांतरमनूद्य तत्र श्रुतस्यासंमतिमाह-केश तयं विगगयं । नणंति तं सुयमयं नचि ॥ केचिदाचार्याः तयंति तदेव तदरेय्यादिकं विकृतिगतं नणंति तत् श्रुतमतं सिघांतसंमतं नास्ति. यत बागमे विकृतिभवोत्कृष्टद्रव्यस्य विकृतिगतमिति संज्ञा न दृश्यते. यत्र सिघांतादिसंवादपूर्वकविकृतिसंझानिराकरणप्रपंचो मूलटीकातो ज्ञेयः, गमनिकामात्रफलत्वादस्य प्रयासस्येत्यर्थः ॥ एए ॥ नन्वालोचनानिर्विकृतिक श्वान्यनिर्विकृते किमुत्कटद्रव्यं वय॑ते न वेति पृष्टे प्राह
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy