________________
gy
संदेह मादीनि, आदिशब्दानिर्भजनादीनि च भूरिनेदानि बहुविधान्युत्कर्षकद्रव्याणि निर्विकृतिके वर्जयेत.
शुधिकामीति कर्तृपदं ज्ञेयं. श्वमेवास्य महानिर्जरालानसंनवादिति नावः ॥ ७ ॥ इत्युक्तानि कानिचिन्नामग्राहमुत्कृष्टद्रव्याणि, यथेषामेव विकृतिनिष्पन्नानां सुखावबोधार्थ व्यापकं लदाणमाह
॥ मूलम् ॥-विगईदवेण हया । जातं नकोसियं भवे दवं ॥ केश तयं विगशयं । नणंति तं सुयमयं नबि ॥ एए ॥ व्याख्या विगई० विकृतिः दीरादिका, द्रव्येण तंमुलादिना या काचन हताभमा तत् पायसादि नत्कर्षितसंझं द्रव्यं भवेत् उत्पन्नरसवीर्यविपाकांतरत्वात. इदं विकतिजोत्कृष्टद्रव्यस्य लदाणं, अर्थतन्नामांतरपपिपादकं मतांतरमनूद्य तत्र श्रुतस्यासंमतिमाह-केश तयं विगगयं । नणंति तं सुयमयं नचि ॥ केचिदाचार्याः तयंति तदेव तदरेय्यादिकं विकृतिगतं नणंति तत् श्रुतमतं सिघांतसंमतं नास्ति. यत बागमे विकृतिभवोत्कृष्टद्रव्यस्य विकृतिगतमिति संज्ञा न दृश्यते. यत्र सिघांतादिसंवादपूर्वकविकृतिसंझानिराकरणप्रपंचो मूलटीकातो ज्ञेयः, गमनिकामात्रफलत्वादस्य प्रयासस्येत्यर्थः ॥ एए ॥ नन्वालोचनानिर्विकृतिक श्वान्यनिर्विकृते किमुत्कटद्रव्यं वय॑ते न वेति पृष्टे प्राह