________________
U
संदेह- रित्ति बासुरी राजिका तनिष्पन्न आसुरीराजिकः संस्कृतघोलदध्याद्यंतर्निदिप्तखंडीकृतसर्षपशाकादि
सिंधवादिदेशे पाहुरिः, जालंधरे देशे आसुरमिति नाम्ना, अन्यत्र राजिकातिक्तमिति प्रसिधा, एषा चात्र दधिकृतैव ज्ञेया. अतः कांजिकवटकपानीयनदणेऽपि न दोषः. याम्लिकापानकं चिंचापानकं थादिर्यस्य तदाम्लिकापानकादि, आदिशब्दानालिकेरखर्जूरगुमपानकादयो गृह्यते. किलाटि. का याम्बरसवित्रुटितउग्धवराटिकाकृता घारिकाकाराः पिंडिकाः, एताश्च सिंधुदेशे प्रसिघाः. तत्र चातिघनदधिपिमस्यापि किलाटिका भवंति, परं ता द्रव्यांतरानुपढ़तत्वेन विकृतिरेव संन्नाव्यते. किलाटिकादिरस्येति किलाटिकादि, श्रादिशब्दाद् मुग्धसिघडादाखुडहुमीखारिकमरिचवटिकादिव्यंजनानि गृह्यते, तथा समुच्चये ।। ए ॥ तथा
॥ मूलम् ।।-तंकुलकढियं मुखं । घोलं एयाई भूरिनेयाणि ॥ नकोसगदवाई। वङिजा | निविगश्यंमि ॥ ए ॥ व्याख्या तंमुल० तंमुलैरटपैः सह कथितमुत्कालितं तंमुलकथितं अग्धं | पेया इत्यर्थः, इदं तु तलस्थितसहपकतंमुलानामुपरि चत्वार्यगुलानि यावद् वृद्धं ज्ञेयं, तदृवं तु | । विकृतिरेव. दैरेयी तु सांति न तया पौनरुत्यं, घोलः सजलोऽत्र ज्ञेयः, तस्य विकृतित्वात्. एवः |