________________
संदेह ॥ मूलम् ॥–कल्लाणतिहासु पुणो । जं कीर निविपश्यमिह तब ॥ खंडाइ दवमुक्कोटीका | सियं तु नस्सग्गन वऊ ॥ १०० ॥ व्याख्या-कलाण कल्याणानि कल्याणिकदिनानि, तिथयो.
ऽष्टम्यादयस्तासु, पुनः शब्द बालोचनानिर्विकृतका दमाह-कल्याणिकमन्यहोद्दिश्य यत्कियते ७० निर्विकृतिकं, इह प्रवचने तत्र निर्विकृतिकमात्रे खंडादिद्रव्यं नत्कर्षितं नत्कटसंझं, तुरेवार्थो निन्न
क्रमश्व, तत उत्सर्गत एव वर्जयेत् नत्वपवादतः, अंपवादतस्तु तत्सेवनेऽपि न दोष शत, बालो. चनानिर्विकृतिके तु वर्ण्यमेव. यतस्तदेकांतेनौत्सर्गिकमेव, पूर्वकृतउष्कर्मनिर्मूलनार्थत्वेनापवादाद मत्वात् , शेषं पुनरापवादिकमपि स्यादपूर्वपुण्योपार्जनार्थत्वेन यादृचिकत्वादिति जावः ॥ १० ॥ नन्वपवादप्राप्तावप्युत्कटद्रव्यासेवनं सति संभवे गुरूनापृच्छ्य कर्तव्यं, ततश्च ते पृष्टाः संतस्तदासेवनं कथयति उत सावद्यत्वादिहेतो¥त्याशंक्याह
॥ मूलम् ॥-गीय जुगपवरा । पायरिया दवखित्तकालन्नू ॥ नकोसियं तु दवं । कति कयनिविश्सावि ॥ १०१ ॥ व्याख्या-गीय गीतार्था युगप्रवरा आचार्या दवेत्यादि द्रव्यं सारासारादिराहारः, क्षेत्रं स्निग्धरुदसाधारणं काल नष्णशीतसाधारणलदणः, उपलदाणानावोत्कृष्टग्ला