SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ संदेह - न शक्नोति स किं करोतीति पृछायामाह - - टीका ॥ मूलम् ॥ रुट्टं कापडगं । वत्तिा तह करिता सप्रायं ॥ यायारे पंचविहे । सावि भुमं कुता ॥ ८ ॥ व्याख्या - रुद्द ० हिंसाद्यतिक्रूराध्यवसायानुगतो रौडः, तस्येदं रौद्रं, ऋ७२ तं दुःखं तच्चेदार्थकामासंतोषजं ज्ञेयं, तत्र जवं व्यार्त्त च ततो रौद्रं च व्यार्त्तरौद्रनामकं ध्यान दिकं नरकगतितिर्यग्गतिहेतुभूतं वर्जयितुं वर्जयित्वा वा तथा वदयमाणविधिना कुर्यात् स्वाध्यायं पूर्वाधी गुणनं नमस्कारपरावर्तनं वा, याचारे वदयमाणे पंचविधे सदापि सर्वकालमपि न पुनरालोचनापूर्ति यावदेवेत्यपेरर्थः, न्युद्यममत्युत्साहं कुर्यात्, घ्यालोचितं हि तदेव स्वालोचितं, यदि पुनरप्यालोचना योग्यं पापकर्म न समाचर्यते तच प्रायस्तदैव न समाचर्यते यदि ज्ञानाचारादिषु सम्यक् प्रवर्त्यत इति भावः युक्त खालोचनानिमित्ततः प्रारभ्य गाथाष्टके नालोचनातपोविधिः ॥ ८८ ॥ पथ सुसाधूनां पूजनं कार्यमिति यमुक्तं ततो बाह्यक्रियामात्रदर्शनतो प्रमितचित्तः कोऽपि साध्वा - भासानां शुश्रूषां तत्पार्श्वे चापूर्वपाठश्रवणादिकं मा कार्षीदिति तत्प्रतिबोधनार्थमाद ॥ मूलम् ॥ - सुत्तभागा जे । ते डुकरकारगावि सछंदा || ताएं न दंसणंपि हु । क
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy