________________
संदेह वार्थः, इतरस्याप्रतिक्रामतो जघन्येन पुनस्तिसृष्वपि दिनादिमध्यांतरूपासु संध्यासु कालवेलासु चैः |
त्यवंदनं नवतीति योग इत्यनया नीत्या त्रिविधमुत्कृष्टमध्यमजघन्यरूपमित्यर्थः ॥ ७ ॥ श्युक्तं चैत्यवंदनं, प्रसंगात षडावश्यकेऽप्यप्रमादकरणं. अथ पुनरालोचनाकारी यत्कुर्यात्तदाह
॥ मूलम् ।। सुसाहुजिणाणं पू-यणं च साहम्मियाण चिंतं च ॥ अपुवपढणसवणं । त. दवपरिनावणं कुङा ।। ॥ व्याख्या-सुसाहु० सुसाधुजिनानां पूजनं, सुसाधूनां प्रासुकैषणीयवस्त्रपात्रादिना प्रतिलाभनं, जिनानां तु पूजनं पुष्पादिसुप्रतिपत्तिरूपामेव पूजां, तथा साधर्मिकाणां चिंतां यथाशक्त्यवसरोचितोपचारसंन्नावनोपयोगलदाणां, अपूर्वस्य श्रुतस्य पठनमध्ययनं, श्रवणं सूत्रतोऽर्थतश्चाकर्णनमपूर्वपठनश्रवणं, समाहारादेकवचनं, अनेन वाचनारूपः स्वाध्याय नक्तः, तदर्थपरिभावनं पठितग्रंथार्थचिंतनं कुर्यादिति, एतेन त्वनुप्रेदारूपः, एतउपलदाणालेषस्वाध्यायन्नेद. त्रयस्यापि ग्रहणं. स्वाध्यायो हि पंचधा, यथा स्थानांगे-सनान पंचहा पन्नत्तो, तं जहा—वायणा १ पडिपुत्रणा २ पमियट्टणा ३ अणुपेही ४ धम्मकहा ५ इति कुर्यादिति क्रिया सर्वत्र पदेषु योज्या, कर्तात्र प्रायश्चित्ततपोवाहीत्यर्थः ।। ७७ ॥ ननु यस्तथाविधसामग्र्ययोगात्पठनश्रवणादि कर्तु |