________________
टीका
संदेह- प्राइ-सौम्य शृणु ? यदागमनीत्या निर्विकृतिक तत्र केवलं विकृतीनामेव नियमो न नोजनस्य
नाप्यासनस्य संख्यानियमः, न च त्रिविधाहारस्यावश्यं नाव इति सपादैकविशोपकमानत्वादेकाश| नात्सत्यं लध्वेव, परं सांप्रतं पूर्वाचार्यसामाचार्या एकाशनसहितं त्रिविधाहारं निर्विकृतिकं क्रियते, ३२ | तैस्तु त्रिनिरेवोपवास श्त्येकाशनात्किंचिन्न्यूनसप्तविशोपकमानत्वेन गुरुतममेव निर्विकृतिकमिति.
एतदेवाश्रित्य निर्विकृतिकस्य गुरुत्वमुक्तं सूत्रकारेणेति न कश्चिद्दोष इत्यर्थः ॥ ४० ॥ अथ प्रति. क्रमणादि कुर्वन् विद्यदादिना एकट्यादिवारान स्पृष्टः किं सामान्येन व्यक्त्या वा गुरूणामालोचयेदिति प्रश्नमुद्दिश्योत्तरमाह__॥ मूलम् ।।--पडिकमणं च कुणंतो। विज्जुपश्वाशएहिं जश् कहावि ॥ वारा दो चन फु. सिजे । तो बहुफुसित्ति आलोए ॥ १ ॥ व्याख्या-पमि० प्रतिक्रमणमावश्यकं, अनुक्तसमुच्चयार्थाञ्चकारात स्वाध्यायादींश्च तव्यापारान् सामायिकाविनाभूतत्वात्प्रतिक्रमणस्येति सामायिकस्थः कात्र गभ्यः, विद्युत्नदीपादिभिः, यत्र विद्युदाकाशिकत्वाऽटकादीनामुपलदाणं, प्रदीपस्तु भौमत्वा| द् ज्वालांगारादिरूपस्यामः, यादिशब्दात्पृथिवीकायाप्कायादिभिश्च यदि कथमपि निरखधानतादिप्र.