________________
सदेह तफलाई य मोयभृईन || पन्नं चेय पगारं । दव्वमहिं णाहारो ॥ १ ॥ तत प्राह ॥ १०६ ॥ टीका उक्त व्याचाम्लविधिः, थोपवासस्य विधिं तत्फलं चाह
॥ मूलम् ॥ हारतिगं वक्तिया । सजियं न जलं पिय पवररसं || जो किर कय नववा - 9 सो । सो वासं लद परमपए || १०७ || व्याख्या - यादार व्याहारत्रिकं यशनखादिम स्वादिमं वर्जयित्वा प्रत्याख्याय सजीवं सचित्तं जलमपि पानीयमपि, दूरे प्रत्याख्यातमाहारत्रिकं, प्रत्याख्यातं पानकमपीत्यपेरर्थः, न पिवति प्रवररसं यतिमिष्टं, इदं च विशेषणं जलस्य दुस्त्यजताद्योतनार्थ. यः किलेत्याप्तोत्तौ, कृत उपवासो येन स कृतोपवासः, अक्तार्थी स दृढवतत्वात, वासं खनते परमपदे निर्वाणे, नन्वालोयणानिमित्तं पारछतवंमीत्यादिगाथा स्थितसच्चित्तवऊणमिति पदेनैव सच्चि -
जलापानं लब्धमेव, किं पुनरप्यत्रोक्तं ? न ह्युपवास एव सचित्तजले वर्ज्यमाने परमपदवासो ल भ्यते, नैकासन निर्विकृत्या चाम्लेषु, नाप्युपवास एव त्रिविधाहारो नैकाशनादीनि, तस्माद्यथा पूर्वोक्तत्वादेकाशनादिष्विदं नोक्तं तथात्रापि वक्तुं नोचितमिति सत्यं, किंवालोचनाव्यतिरिक्तेष्वेकाशनादिष्वपि विधादारेषूपवासानुरूपत्वात् प्रासुकमेव जलं पेयमिति नियमज्ञापनार्थमिदं यत एव के- |