SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ संदेह - त्यर्थः ब्रह्मचर्यकरणं च शीलपालनं, व्यविभूषा स्नानविलेपन कुसुम केशसमारचनादिकायाः शोभाटीका या वर्जन मित्यर्थः ॥ ८२ ॥ तथा ६० ॥ मूलम् ॥ अंगालाई पनरस । कम्मादाणाण होइ परिहारो ॥ विकदोवहास कलहं । पमायनोगातिरेगं च ॥ ८३ ॥ व्याख्या - अंगालाई ० अंगारोंगारकर्म घ्यादिर्येषां तान्यंगारादीनि, गारादीनि च तानि पंचदशकर्मादानानि च ांगारादिपंचदशकर्मादानानि तेषां जवति परिहारः, तथा विकथाः स्त्रीकथाद्याः, उपहासो मर्मावेधिवाक्यैः परानिजवनं, कलदो राटिः, ततो विकथाचोपदासश्च कलहश्च विक्थोपहासकलदं, एकत्वं समादारवशात्, पमायेत्यादि व्यवद्यजलखेलनांदो. खनाद्याचरितरूपः प्रमादः, न तु मद्यादि, तहर्जनस्य पदांतरैरेव कृतत्वात्. जोगोपभोगयोग्यद्रव्याधिकीकरणं नोगातिरेकः, ततः प्रमादश्च जोगातिरेकश्च प्रमादभोगातिरेकं चशब्दात्पापोपदेशहिंखदानं च वर्जयतीत्यध्याहारः ॥ ८३ ॥ तथा ॥ मूलम् ॥ - कुद्धा नाहिगनिद्दं । परपरिवार्यं च पावठाणाणं || परिहरणं अपमान | कायवो सुद्धधम्मचे ॥ ८४ ॥ व्याख्या - कुमा० कुर्यान्नाधिकनिद्रां स्वाध्यायधारा विघ्नभूतां, अनेनालो
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy