________________
संदेह पृथग्नणनालेषतपोनेदानां प्रायश्चित्ततया चानणनात्स्वाध्यायः प्रायश्चित्ततया नास्तीत्यवसीयते, व. का। तेते च सर्वेष्वपि धर्मगलेषु, तस्मान्मन्यते यतासौ केनापि विशिष्टश्रुतधरेण सांपतिकलोकान् क. | पनीत्यागतस्यापि तपसः कर्तुमशक्तान वीक्ष्य तदनुकंपया तस्य तपसः पूरणाये स्वाध्यायोऽप्यनुमतः, तत्कालवर्तिन्निश्च बहुश्रुतर्बहुमानितः, स्वस्वप्रायश्चित्तविधौ च लिखित इति जीतव्यवहार एवायं जातः, ततो युक्त एव तपोऽशक्ती स्वाध्यायोऽपि शुध्यर्थमनुष्टातुं, केवलं तपःशक्तौ सत्यां तप एव कार्य, न स्वाध्यायः, तस्य गीतार्थाचीर्णत्वेनानौत्सर्गिकत्वादिति नावः ॥ ७१ ॥ नन्वस्मिंश्च तपसि किं विधेयमिति प्रश्ने गाथाष्टकेनोत्तरमाह
॥ मूलम् ॥ आलोयणानिमित्तं । पारछतमि फासुगाहारो ॥ सञ्चित्तवाणं बन-चेरकरणं च यविनसा ॥ ७२ ॥ व्याख्या-आलो. बालोचनानिमित्तं प्रारब्धे नपक्रांते, विभक्तिलोपः प्राकृतत्वात्, अत्र च प्रारब्धग्रहणं बालोचनातपोऽप्युत्सर्गेणोपधानादितपोवदेकनिरंतरमेव निर्विलंवं कार्यमिति प्रज्ञापनार्थ, तपसि वक्ष्यमाणप्रासुकाहार नपलदाणादेषणीयश्च, गृहस्थस्य हि स एव | प्रासुकैषणीय थाहारो यः सर्वकुटुंबसाधारणतया निष्पन्नो भवति, सच्चित्तवर्जनं सच्चित्तं न नदायती-|