SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ सदेह गमनावधित्वात्, न चैवं रात्रौ जलस्यापानात् नाप्येकासनाद्याकाराणामिव तत्सहकृतानां पानकाका. राणामपि संक्षेपकं त्रिधाहारत्वात् , किं तापवादिकन्नोजननिषेधकं ? ततोऽस्मिन् कृते परिष्टापनि | कादिकारणे उपस्थितेऽपि न भुंजते, पानकं तु सर्वमपि पिवत्येवाप्रतिवछत्वात् , प्रतिबंधश्चानेनैव चतुर्विधाहारप्रत्याख्यानेन पानकाहारप्रत्याख्यानेन वा नवति नान्यथा, ततस्तयोरकृतयोः कथं पा. नकाकारानुच्चरति यतयः? नन्विदमुत्तरं गृहिणामपि समानमेव, नैवं तेषां दिवसचरिमप्रत्याख्यान. स्य प्रायो रात्रिनोजननिषेधकत्वात्. ते ह्यनेनैव कृतेन सामान्यतोऽन्युपगतेन वा निरुघा रात्री न लुंजते, अन्यथा भुंजीरन, अगृहीतरात्रिनोजननियमत्वात् , तथा चैकाशनादौ कृतेऽपि च दिवा नो. क्तुमभूता रात्रावपि झुंजीरन् अप्रतिवछत्वात्. इति न गृहस्थयत्योः साम्यमिति सिद्धं, यतय एव पानकाकारानुचरंति न गृहस्था इति भावः ॥ १०७ ॥ श्युक्त आलोचनातपसः करणविधिः, अथालोचनातपसि अन्यतपसि यन्न कल्प्यते तदाह ॥ मूलम् ॥-पायचित्तविसोहण करणखमंमि तवंमि पार ॥ जलपियणं कप्पर नो । | निसानिविया सेसतवे ॥ १०७ ॥ व्याख्या-पाय० श्द प्रायश्चित्तमिति शब्देन तहिशोध्यं पा- |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy