SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ संदेह- धाहारमेव, पुरिमार्धादूर्व यद्यालोचनासत्कमेकाशनादि करोति तदा त्रिविधाहारमेव, धन्यदा तु | का न नियम इत्यर्थः ॥ ए३ ॥ अथालोचनानिर्विकृतिकस्य विधिं तत्त्याज्यवस्तुश्रवणंप्रति योग्यानु साहयन्नाह... ॥ मूलम् ॥ तं होश निविगश्यं । जं किर नकोसदत्वचाएण ॥ कीरज नकोसं । तं द. , पुण निसामेह ॥ ए४ ॥ व्याख्या-तं हो२० तवति निर्विकृतिकं यत् किलेत्याप्तोक्तौ नत्कर्षः द्रव्यत्यागेन नत्कटद्रव्याभवणेन क्रियते इत्याप्ता ब्रुवते, यत्पुनरुत्कर्ष नत्कृष्टं द्रव्यं तन्निशमयत श्रा कर्णयत ॥ ए४ ॥ तदेवाह ॥ मूलम् ॥-खीरी खमं खजूर-सकरा दकदाडिमाश्या ॥ तिलवट्टीवडयाई। कखन चूरिमं च तहा ॥ ५ ॥ व्याख्या-खोरी० कैरेयी परमानं, एषा सांद्रा नवति, उपलक्षणात 5. ग्धरामसेवतिकादिकं च, खंडखर्जूरशर्करादादादाडिमादीनि प्रसिघानि, नवरं दाडिमं दामिमकुलि काः, श्रादिशब्दादामराजादनकदलीफलादिग्रहः. ननु निर्विकृतिकपत्याख्याने हि सचित्तानि निय| म्यंत एव, तत्कथमत्र दादादीनां सच्चित्तोपदेशैर्जनोपदेशः ? उच्यते-मांसवर्ज तहस्तु नास्ति यजुः |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy