Book Title: Sandeh Vishaushadhi Nam Kalpsutra Vyakhya
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020630/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra deha vyA0 1 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीजिनाय नमः ॥ ॥ अथ श्रीसंदेह विषौषधीनामकल्पसूत्रव्याख्या प्रारभ्यते ॥ पावी प्रसिद्ध करनार - पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा ) ध्यात्वा श्रश्रुतदेवीं । पर्युषणाकल्प डुर्गपदविवृत्तिः ॥ स्वपरानुग्रहहेतोः । किंचिदियं लिख्यते I ॥ 1 ॥ हृदयानि सहृदयानां । पर्युषणाकल्प गोचरा सुचिरं ॥ रंजयतु पंजिकेयं । संदेहविपौषधिनामा ॥ 2 ॥ पर्युषणाकल्पस्य चादौ केषुचिदादर्शेषु मंगलार्थे पंचनमस्कारो दृश्यते, स च सुबोध एव यत्र चाध्ययने त्र्यं वाच्यं, जिनानां चरितानि, स्थविरावली पर्युषणासामाचारी च. त त्रापि वर्त्तमानतीर्थाधिपतित्वेनासन्नोपकारित्वात् प्रथमं श्रीवर्डमानखामिनचरितमाहुः श्रीभद्रबाहुपादा:, ' ते काले इत्यादि ' ते इति प्राकृतशैलीवशात्तस्मिन् काले वर्त्तमानावसर्पिण्याश्चतुर्थीरिकलक्षणे, एवं तस्मिन् समये तद्विशेषे यत्रासौ भगवान् देवानंदायाः कुक्षौ दशम देवलोक गत पुष्पत्रविमानादवतीर्णः, णं शब्दो वाक्यालंकारे, अथवा सप्तम्यर्थे आर्षित्वात् तृतीयैवेयं hetau vA ta For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- तस्तेन कालेन तेन च समयेन हेतुनृतेनेति व्याख्येयं, अथ तब्दस्य पूर्वपरामर्शित्वादत्र तदा किं परामृश्यते, इति चेत कालसमयौ भगवता ऋषभस्वामिनाऽन्यैश्च तीर्यकरैः श्रीवर्षमानस्य षष्मांक च्यवनादीनां कल्याणकानां हेतुत्वेन कथिती, तावेवेति ब्रूमः, श्रमणस्तपस्त्री भगवान समग्रैश्वर्ययु। क्तः महावीरः कर्मशत्रुजयादन्वर्थनामा चरमजिनः, पंचहलोत्तरेत्ति, हप्तादुत्तरस्यां दिशि वर्तमान त्वात् , हस्त उत्तरो यासां वा ता हस्तोत्तरा उत्तरफाल्गुन्यः, बहुवचनं बहुकल्याणकापेदं, पंचसु च्यवनग पहारजन्मदीदाकानकल्याणकेष हस्तोत्तरा यस्य स तथा. च्यवनादीनि पंचोत्तरफाल्गु नीषु जातानि, निर्वाणस्य खातौ संतत्वादिति भावः, होबत्ति अनवत् , पंचहस्तोत्तरत्वमेव तद्य थेत्यादिना नावयति साहरिएत्ति संक्रामितः, मुंडेत्ति अन्यभावमुंडितः, आगाराद् गृहवासान्निष्क्रम्येतिशेषः, अन गारितां साधुतां प्रबजितः प्रकर्षण गतः. अणंते श्यादि, अनंतमनंतार्थविषयत्वात्, अनुत्तरं सर्वोत्तमत्वात , निर्व्याघातं कटकुट्यादिभिरप्रतिहतत्वात् . निरावरणं दायिकत्वात्. कृत्स्नं सकलाग्राहक OM तपगबाद्यनुसारेण पंचकल्याणकान्येव वदंति. For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha त्वात्, प्रतिपूर्ण सकलस्वांशसमन्वितत्वात pArNamAsIcaM'maMDalavat. केवलवरनाणदंसणेति, केवल या. मसहाय मत एव वरं झानं च दर्शनं चेति ज्ञानदर्शनं, ततः प्राक्पदान्यां कर्मधारयः, तत्र ज्ञानं विशेषावबोधरूपं, दर्शनं सामान्यावबोधरूपमिति. गिहाणंति, ग्रीष्मस्य, या ग्रीष्मशब्दः स्त्रीलिंगो बहुवचनांतश्च, ठीपकेणंति दिनरात्रिन्यामहोरालस्योनयपदात्वात् षष्ट्या अहोरात्रस्य रात्रौ, कचितु छठीदिवसेणंति व्यक्त एव पाठः. तत्र च दिवसशब्देन तिथिरुच्यते. महाविजयेत्यादि, महान विजयो यत्र तथाविधं च तत् पुष्पोत्तरं पुष्पोत्तरसंझं च, तदेव प्रवरेषु श्रेष्टेषु पुंडरीकं विमानानां मरये नत्तमत्वात्. वीससागरोवमध्यिआन ' श्त्यनंतरं कचित् 'आनकएणं नवकएणं, विश्कएणंति' दृश्यते. तत्रायुर्देवायुष्कं, नवो देवगतिः, स्थितिराहारो वैक्रियशरीरेऽवस्थानं वा, तेषां क्षयेण, अस्यां वाचनायामत्तरत्र याहारवक्कंतीए इत्यादौ व्यत्क्रांतिशब्दो वक्ष्यमाणयत्योत्पादार्थ व्याख्येयः, अन्यथा पौनरुत्यं स्यात्. 'अणंतरं चयं चश्त्तत्ति' अव्यवहितं च्यवं च्यवनं चित्ता कृत्वेत्यर्थः, अथवाऽनंतरं देवानवसंबंधिनं चयं शरीरं त्यक्त्वा विमुच्य 'श्हेवत्ति' देशतः प्रत्यासन्ने, न पुनरसंख्येयत्वाङांबूहीपानामन्यतेति नावः. 'दोहियत्ति' मुनिसुव्रतनेम्योः 'पंचहत्तरीए bA. For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cyA0/ श्वासावपररात्र संदेह- सेहिं ' इत्यादौ तृतीया सप्तम्यर्थे, यावत् -- वीइकतेहिंति ' पूवरत्तावरत्तकालसमयंमित्ति, पूर्वरात्र । श्वासावपररात्रश्च पूर्वरात्राऽपररात्रः, स एव काललदाणः समयो, न तु सामाचारादिलदाणः, पूर्वरा। वाऽपररात्रकालसमयस्तत्र मध्यरात्रे इत्यर्थः. श्ह चार्षत्वादेकरेफलोपे पुवरत्तावरत्तेत्युक्तं, अपरात्रशब्दो वायं, a: गते सर्व गतमितिन्या- यादपगता रात्रिरपरातः, कचिच 'अद्वरत्तावरत्तेति ' पाठः तत्र चाराततदणो योऽपररातस्तत्रेलि ज्ञेयं. पंचहत्तरीए वासेहिंति, तत्र हासप्ततिवर्षाणि नावन बायुस्तनिर्वाणानंतरं च वर्पवयं साछी श्चाष्टौ मासाश्चतुर्थारकः, जोगमुवागएणंति, अर्थाच्चंडेणेति, आहारवकंतीएत्ति, याहारापकांतेन देवाहारपरित्यागेन, शरीरापक्रांत्या वैक्रियशरीरत्यागेन अथवा थाहारव्युत्क्रांत्या पूर्वाहारोत्पादेन, म. नुष्योचिताहारग्रहणेनेत्यर्थः, एवमन्यदपि पदद्वयं, 'कुचिसि ' कुदौ -- गप्नत्ताए ' गर्भतया व्युक्रांत नत्पन्नः, 'चश्सामित्ति' यद्यपि देवानां पएमासावशेषायुषां, माव्यम्लानिः कल्पवृदपकंपः । श्रीहीनाशो वाससां चोपरागः ॥ दैन्यं तंआ काम्रागाण्ग्भ्ण्गौ। दृष्टोतिर्वेपथुश्चाऽरतिश्च । / 1 ॥ | इति नावा जायंते, तथापि तीर्थकरसुराः पुण्योत्कर्षादिझानकांत्यादियुक्ता भवतीति च्यवन नविष्य For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha-| कालं भगवान जानाति, च्यवमानस्तु न जानाति, च्यवनस्यैकसामयिकत्वेन सूनावात् . छानस्थि । पा. कझानोपयोगस्य च जघन्यतोऽप्यांतर्मुहुर्तिकत्वात् च्यवनकालं नगवान जानाति च्युतस्तु जानाति च्युतोऽस्मीति, पूर्वभवायातझानत्रयसभावात्. जं रणिति. यस्यां रजन्यां सुत्तजागरत्ति, सुप्तजागरा नातिजाग्रती, श्रत एवाह-नहीरमाणी नहीरमाणी वारंवारमीपनि गछंतीत्यर्थः. श्मेयारूवे. त्ति, श्मान महास्वमानितिसंबंधः, एतदेव वर्णितस्वरूपं रूपं येषां स्वप्नानां. न कविकृतं न्यूनमधि वा ते तथा तान्, जसले इत्यादि, दारान प्रधानान कल्याणान कल्याणानां शुभसमृषिविशेषाणां कारणत्वात्. कल्यं वा नीरोगत्वमति गमयंति इति कल्याणाः तानिति, शिवानुपद्रवोपशम हेतुत्वातु, धन्यान धनावहत्वात. मंगव्यान मंगले दुरितोपशमे माधुवान् . सश्रीकान् सशोभानिति, ग. यवसहगाथा ' गजवृषन्नसिंहाः प्रतीताः, अनिषेक इति श्रियः संबंधी. दाम पुष्पमाला, शशिदिनकरौ प्रतीतो. ध्वजः पताका. कुंनो घटः, पद्मोपलदितं सरः पद्मसरः. सागरः समुद्रः. विमानं देवा. नां भवनं प्रासादः. रत्नोच्चयो रत्नभृतं स्थालं. शिखि निधूमो वह्निः, यो देवलोकादवतरति तन्माता विमानं पश्यति. यस्तु नरकादुधृत्योत्पद्यते तन्माना नवनमिति चतुर्दशैवैते स्वमाः. विमानन For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह । वनयोरेकतरदर्शनादिति. ' दहतुहेत्यादि ' हृष्टतुष्टाऽत्यर्थ तुष्टाऽथवा हृष्टा विस्मिता, तुष्टा तोषवी, 'चित्तमादियत्ति चित्तेनानंदिता, यानंदितं वा चित्तं यस्याः सा चित्तानंदिता. मकारः प्राकृतवात्, अथवा हृष्टं विस्मितं तुष्टं तोषवञ्चित्तं यत्र तत्तथा तद्यथा जवत्येवमानंदिता. त्र्याणंदिया6 दियति पाठे तु ईषन्मुखसौम्यता दिनावैनंदिता समृद्धिमुपगता ततश्च नंदिता समृद्रतरनामुपागता, प्रीतिर्मनसि यस्याः सा प्रीतिमनाः परमं सौमनस्यं जातमस्याः सा परमसौमनस्थिता, द वन विसर्पविस्तारयायि हृदयं यस्याः सा तथा सर्वाणि प्राय एकार्थिकान्येतानि प्रमोदप्रकर्षणतिपादनार्थत्वात् स्तुतिरूपत्वाच्च न दुष्टानि, यदाह-वक्ता दर्पभयादिनि - राक्षिप्तमनास्तथास्तुव निंदन ॥ यत्पदमसकृद्ब्रूयात् । तत्पुनरुक्तं न दोषाय ॥ 1 ॥ इति, धारानिर्जलधरवारिधाराभिरादतं हतं वा त्वं तत्कदेवपुष्पं, तदिव समुल्लसितानि रोमाणि कूपेषु रोमरंध्रेषु यस्याः सा तथा. 'सुमिणोगादं करेत्ति. ' स्वप्नानां स्मरणं करोति. विशिष्टफललाभारोग्यराज्यादिकं विभावयतीत्यन्ये, तुरियमित्यादि ' खतिं मानसौत्सुक्याभावेन, चपलं कायतः, मंत्रांतनयाऽच लतया, ' अवलंबया एत्ति ' क्वचित् पाठः तत्राऽविलंवितयाऽविचिन्नया, 'रापदंसस rietti' rA For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- जहंसगतिसदृश्या गत्या * जएणं विजएणं' श्यादि कचित् पठ्यते. तत्रजपः परैरनभिभूयमानता vyA0 प्रतापवृषिश्च. विजयः परेषामसहमानानामनिन्नवः, अथवा जयः स्वदेशे, विजयः परदेशे. आसबा बास्वस्था गतिजनितश्रमाऽनागत् , वीसला ' विश्वस्ता संदोभाऽनावादनु सुका, 'सुहापएवरगया' सुखेन सुखं वा शुनं वा आसनवरं गता या सा तथा. करयचेत्यादि, करतलान्यां प्र. रिगृहीत अआत्तः करतलपरिगृहीतः, तं शिरस्यावर्त्तनं प्रादविण्येन परिजमणं यस्य स शिरस्यावः तं, शिरसा प्राप्तं श्त्यन्ये, दशनखमंजलिं मुकुलितकमलाकारं मस्तके कृत्वा एवमवादीत्, देवाणु पियत्ति, हे देवानां प्रिय सुन्नग, अथवा देवानप्यनुरूपं प्रीणातीति देवानुप्रियः, तस्य संबोधनं हे देवानुप्रिय, किं महो' इत्यादि. मन्ये इति वितर्कार्थे निपातः, को मन्ये कल्याणकफलवृत्तिवि. शेषो भविष्यतीति. सोचत्ति. श्रुत्वा श्रोत्रेणाकर्य निशम्य हृदयेनावधार्य. "सुमिणुग्गरं करेति' स्वप्नावग्रहमर्थावग्रहतः, तत ईहां तदर्थपर्यालोचनलदणामनुप्रविशति. 'अपणोत्ति' आत्मसंबंधित ना खानाविकेन सहजेन मतिपूर्वेणानिनिबोधिकप्रनवेन बुधिविझानेन मतिविशेषभूतोत्पात्तिकमादिबुधिरूपपरिवेदेन, अथवा बुद्धिः सांप्रतदर्शिनी, विज्ञानं पूर्वापरार्यविभावकमतीतानागतवस्तुविष. For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गंदेह यं श्त्यर्थः, तयोः समाहारेण बुधिविज्ञानेन, अर्थावग्रहं स्वप्नफलनिश्चयं करोति, ततोऽवादीन. / ज्या वारुग्गेत्यादि, ग्रारोग्यं नीरोगता, तुष्टिः संतोषः, दीर्घायुश्चिरजीवित्वं, अर्थवान श्यादिषु " | नविष्यतीति शेषो दृश्यः. एवं खद्युत्ति, एवंरूपादुक्तफलसाधनसमर्थात् स्वप्नादारकं प्रजनिष्यसीति संबंधः, सोपसर्गत्वात सकर्मको जनिः, 'बहुपमिपुन्नाणं' अतिपूर्णेषु षष्ट्याः सप्तम्यर्थत्वात् . अर्ड मष्टमं येषु तान्यर्धाष्टमानि, तेषु रात्रिंदिवेष्वहोरात्रेषु व्यतिक्रांतेषु -- अहीणेत्यादि ' अहीनान्यन्यूनानि, लक्षणतः प्रतिपूर्णानि स्वरूपतः पंचापींद्रियाणि यस्तिथाविधं शरीरं यस्य म तथाः तं लकणवंजएगुणोववेयमिति ' लदाणानि स्वस्तिकचत्रादन, व्यंजनानि मषतिलकादीनि. तेषां यो गुणः प्रशस्तता, तेनोपपेतो युक्तो यः स तथा तं. जप अप इति इतिशब्दत्रयस्य स्थाने श. कंध्वादिदर्शनानुपपेत इति स्यात्, अथवा सहजं लदणं पश्चाचं व्यंजनं. गुणाः सौन्नाग्यादयः. 'माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरमिति' तत्र मानं जलद्रोणप्रमाणता, कथं? जलस्यातिभृते कुंडे प्रमानव्यपुरुषे निवेशिते यालं निस्सरति. तद्यदि द्रोणमानं स्यात्तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानमर्छन्नारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्य:भारं tulatina । For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha दास नन्मानप्राप्त शयुच्यते, प्रमाणं तु स्वांगुनाष्टोत्तरशतांगुलोच्यता, यदाह-'जलदोण । cyA0 मन्नारं । सुमुहाइं समूसिन जो न च ॥ माणुम्माणपमाणं । तिविहं खबु लकणं नेयं' / / ॥1॥सुमुहाईति' सुमुखानि हादशांगुलप्रमाणानि, नवभिर्गुणितानि अष्टोत्तरशतमंगुलान नवति, शेषपुरुषलदणं एतत्; तीर्थकरास्तु विंशत्यंगुलशतमाना भवंति, तेषां हि मस्तके द्वादशां. गुलमुष्णीषं भवतीति; ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णान्यन्यूनानि सुजातानि सुनिष्पन्नानि स र्वाणि अंगानि शिरःप्रभृतीनि यस्मिंस्तत्तथाविधं सुंदरमंगं शरीरं यस्य स तथा तं, शशिवत् सौम्य याकारो यस्य स तथा तं, कांतं कमनीयमत एव प्रियं दृष्ट्टणां दर्शनरूपं यस्य स तथा तं, अत एव सुरूपं शोभनरूपमिति. 'सेवियाणं दारए' श्यादि, णं वाक्यालंकारायः, सोऽपित्र दारक उन्मुक्तबालभावः संजाताष्टवर्षः, विणाय परिणयमित्तत्ति ' विज्ञातं विज्ञानं परिणतमात्रं यस्य स तथा. कचि 'विमयपरिणयमित्तत्ति' पाठस्तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च, बुट्या दिपरिणामवानेव विझकपरिणतमात्रः, इह मात्रशब्दो बुट्यादिपरिणामस्याऽभिनवत्वख्यापनपरः यौवनमनुप्राप्तः, "रिनवेयजनवेयसामवेयश्रथवणवेयत्ति' श्द षष्टीबहुवचनलोपदर्शनात् ऋग्वेदः । For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yA. deha- यजुर्वेदसामवेदाथर्वणवेदानामिति दृश्यं. 'इतिहासपंचमाणंति' इतिहासपुराणमुच्यते, निर्घटुष ष्टानां निर्घटुर्नामकोशः सांगोपांगानां, अंगानि शिदादीनि, नपांगानि तयुक्तप्रपंचनपराः प्रबंधाः, सरहस्यानामैदंपर्ययुक्तानामित्यर्थः, 'चनणं वेयाणंति ' व्यक्तं, सारकः अध्यापनहारेण प्रवर्तकः, मारको वाऽन्येषां विस्मृतस्य सूत्रादेः स्मारणात् , पारगः पर्यंतगामी, कचि हारए धारएत्ति' दृश्यते, तत्र वारको शुष्पाउनिषेधकः, धारकोऽधीतान् धारयितुं दमः, "समंगवीति ' षडंगवित् शि. दादिविचारकः, झानार्थे तु पौनरुत्यं स्यात्, षष्टितंत्रविशारदः षष्टिरास्तंत्रिता अत्रेति षष्टितंत्रं का. पिलीयशास्त्रं, तत्र पंडितः, अर्थाश्च पष्टिरिच लेशतः-अविद्यासितारागद्वेषानिनिवेशास्त्विमे-1 मोह 2 महामोह 3 तामिस्रां । धतामिस्र 5 संझाः, पंच विपर्ययचेदाः, पंचानां बुझींद्रियाणां, पं. चानां च कर्मेंद्रियाणां मनसश्च यथासंख्यं बाधिर्यकुंठतांध वजडत्वाजिघनामूकत्वकोण्यपंगुत्वक्तव्यो नरोधनदावर्तीन्मादा उत्येकादशेडियघाताः. नवविधस्तष्टिविपर्ययोऽष्टविधसिद्धिविपर्ययश्चेति, सप्तद शबुधिविधा श्त्यष्टाविंशतिविधाऽशक्तिः कारणवैकल्परूपा. तथा तुष्टयश्चतस्रः आध्यात्मिक्यः, प्रकृ. त्युपादानकलानाग्याख्याः, धनः सलिल नघः वृष्टिः शब्दवाच्याः, बाह्याः पुनरर्जन 1 रक्षण 2 For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha daya 3 noga 4 हिंसा 5 दोषदर्शनहेतुजन्मानो विषयोपरमरूपाः पंच, ताश्च पार 1 सुपार 1 पार ! पार 3 अनुत्तमांनः 4 उत्तमांनसंझा इति नव तुष्टयः, अष्टौ च सिध्यः, तवाध्यात्मिकाधिभौति। काधिदैविकलदणदुःखत्रय विघातात्मिकास्तिस्रः सिष्यो मुख्यास्ताश्च प्रमोदमुदितमोदमाननामन्नि र्गीयंते, तदुपाय नृताश्च पंचगौण्यस्तवाध्यात्मिकविद्याध्ययनं 1 शब्दतोऽर्थशानं 2 न्यायेन तत्परीदणान्मननं 3 गुर्वादिसुहृत्प्राप्तिः । विवेकख्यातिशुद्लिदणं दानं 5 चेति, एताश्च गौणसिध्यस्तार 1 सुतार 5 तारतार 3 रम्यक 4 सदामुदितसंझाः । अत्र च सिधिरूपादेया, विपर्ययाशक्तितुष्टयस्तु हेया इति, सर्वमीलने पंचाशद् बुधिसर्गनेदा दश च चूलिकार्थाः, अर्चित्वादय इति षष्टिः, पदार्थास्तथा च राजवार्तिकं-प्रधानास्तित्वमेकत्व-मर्थवत्त्वमथान्यता । / पाराथ्ये च तथा नैक्यं । वियोगो योग एव च ॥ 1 ॥ शेषवृत्तिरकर्तृत्वं । चूलिकार्था दश स्मृताः ॥ विपर्ययः पंचविधस्तथोक्ता नव तुष्टयः । / 2 ॥ करणानामसामर्थ्य-मष्टाविंशतिधा मतं । / इति षष्टिः पदार्याना-मटन्निः सह सिधिनिः॥3॥ ति. एतद्विशेषव्याख्यानं तत्वकौमुद्यादिभ्योऽवसेयं, श्ह पुनस्कृतत्वानोच्यते, इति प्रकृतमेव prastu For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अंदेह- मः, 'संखाणत्ति ' संख्याने संकलितव्यवकलितादिगणितस्कंधे सुपरिनिष्टित इति योगः, कचित् । yA0 'संखाणे' इत्यनंतरं सिकाणे' ति दृश्यते, तत्र शिदामणति प्रतिपादयति, शिदणमाचारोपदेशशास्त्रं, तत्र पमंगवेदकत्वमेव व्यनक्ति, 'सिककप्पेत्ति ' शिदा चादरस्वरूपनिरूपकं शास्त्रं, कल्पश्च तथाविधयझादिसमाचारप्रतिपादकं शास्त्रमेवेति, शिदाकल्पं, तत्र व्याकरणे शब्दशास्त्रल दणशास्त्रे, बंदसि पद्यवचनलदाणनिरूपके, निरुक्ते पदभंजनेन शब्दनिरुक्तिप्रतिपादके. 'जोसा मयणेत्ति' अयवयदंडकधातुः, सर्वे गत्यर्था झानार्थी शति ज्योतिषां प्रहादीनामयने झाने ज्यो. तिःशास्ने श्त्यर्थः, अन्येषु च बहुषु 'बंभणएसुत्ति' ब्राह्मणकेषु वेदव्याख्यानरूपेषु ब्राह्मणसंबंधित षु ब्राह्मणहितेषु शास्त्रेष्वागमेषु वा 'सुपरिठिएयावित्ति' सुनिष्णातश्चापि नविष्यति, ' क्वचित् । बनमएसु' इत्यनंतरं 'परिवायएसु नएसु' इत्यपि दृश्यते, तत्र परिवाजकदर्शनप्रमिथेषु नये. वाचारेषु न्यायशास्त्रेषु वेति, ज्ञेयं, ' तं जरालाणमित्यादि ' तमिति यस्मादेवं तस्मादारादिवि. शेषणाः स्वप्ना -- स्तुमेत्ति ' त्वया दृष्टा इति निगमनं, 'शति कटुत्ति' इति भणित्वा न्यो भू. योऽनुबंदत्यनुमोदयति, 'एवमेयमित्यादि ' एवमेतदिति. प्रतिवचने प्रत्ययाविष्करणमेतदेव स्फुट For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह । यति, * तहमेयंति, ' तथैतद्यथा भवंतः प्रतिपादयंति, अनेनान्वयतः तहचनसत्यतोक्ता, 'अविमा तहमेयंति' अनेन व्यतिरेकानावतः, 'असंदिछमेयं ' इत्यनेन संदेहाभावतः शंकाया अविष। य इत्यर्थः. अत एव 'बियमेयंति' इष्टं ईप्सितं वास्माकमेतत्, 'पडिबियमेयंति' प्रतीष्टं प्रतीप्सितं वा युष्मन्मुखात्पतदागृहीतम न्युपगतमित्यर्थः, 'बियपमिबियमेयंति' श्ष्टप्रतीष्टमीप्सितप्रतीप्सितं वा, धर्मध्ययोगात. अत्यंतादरख्यापनाय चैवं निर्देशः. 'सच्चेणं एस अत्ति ' सदज्यो हितः सत्यः, प्राणिहितोऽयमर्थ इति. इतिकटटुत्ति ' ति भणित्वा 'sahiMta'sAI. मानष्यकान मनुष्योचितान 'भोगनोगाहिंति' नौगाही भोगा नोगभोगास्तान, प्राकृतत्वान्नपुंसकत्वं. ' तेणं कालेणमित्यादि ' शक्रस्यासनविशेषस्योधिष्टाता श. क्रः, देवानां मध्ये इंदनात् परमैश्चर्ययुक्तत्वाद्देवेंद्रः, देवेषु राजा कांत्यादिनिर्गुणैरधिकं सिजमान: त्वात् , वज्रं कुलिशं पाणावस्येति वज्रपाणिः, असुरादिपुराणां दारणात्पुरंदरः, शतं ऋतूनां कार्तिक श्रेष्टिभवापेदया निग्रहविशेषाणां श्रमणोपासकपंचमप्रतिमारूपाणां वा यस्यामौ शतक्रतुः सहस्रादः, इंद्रस्य किल पंचमंनिशतानि, तदीयानां cAraNAmi'prayojanavyApRtataye'saMbaMdhitvena विदा For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- णात्, मघा महामेघा देवविशेषा वा वशे संत्यस्य स मघवान, पाका बलवंतोऽरयस्तान , पाको वा cyA0 दानवविशेषस्तं शास्ति यः स पाकशासनः, दक्षिणार्धलोकस्याधिपतिर्मरोदक्षिणतः सर्वस्यापि तदा यत्तत्वात् , दाविंशतो विमानशतसहस्राणां विमानलदाणामधिपतिः, ऐरावणो गजरूपः सुरविशेषः 14 स वाहनं यस्य सः, सुराणामिंद्रः श्राहाददायकः सुरेंडः, अथवा शोभना रा दीप्तिर्येषां ते सुरा दी. प्तिशालिनस्तेविंडः श्रेष्टः, अरजांसि निर्मलानि यानि अंबरवस्त्राणि स्वबतया अआकाशकल्पवसना. नि तानि धरति सोऽरजांबरवस्त्रधरः, बालगितौ यथास्थानं विनिवेशितो मालामुकुटो येन स तथा अथवालगितमालं मुकुटं यस्य सः, नवाभ्यामिव प्रयग्रा त्या मव हेग्नः सत्कान्यां चारुभ्यां मनोहरा. न्यां चित्राज्यामाश्चर्यकृद्न्यां चंचलान्यां इतस्ततश्चलनपरान्यां कुंडलाभ्यां विलिख्यमानी गंमौ क. पोलौ यस्य स तथा, ' महाढिए ' महती ऋधिः समस्तबत्रादिराजचिन्हरूपा यस्य सः, 'महज्जुई. e' महती गुतिरानरणादिसंबंधिनी द्युतिर्वा नचितेष्टवस्तुघटनालदाणा यस्य स महागृतिर्महायुतिर्वा, महाबलो महायशा महानुनावो महासौख्य इति व्यक्तं, नासुरा दीप्तिमती बोंदित्ति वपुर्यस्य सः, प्रलंबा वनमाला नृषणविशेषः पादांतलंबिनी पंचवर्णपुष्पमाला वा यस्य सः, 'सेणंति' For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह । स इंद्रः, पामिति वाक्यालंकारे, तत्र देवलोके विमानावासा विमाना एव, 'सयसाहस्सीणंति' | आपत्वात्स्त्रीत्वे लदाणां, समानया इंद्रतुद्यया अट्या चरंतीति सामानिका iM'samAnAyuSkAdinA. वाः, त्रयस्त्रिंशता लायस्त्रिंशानां महत्तरकल्पानां पूज्यस्थानीयास्त्रायस्त्रिंशा मंत्रिकटपा वा, चत्वारो लोकपालाः सोमयमवरुणकुबेरा दिक्पालने नियुक्ताः, अग्रमहीष्यः प्रधानपल्यः पद्माशिवाशची. प्रमुखाः । / तथा चार्ष-पनमाशिवासईअंजू । अमला अंबरा नामिया रोहिणीति,' तिस्रः परिषदो बाह्यमन्यंतरा जघन्यमध्यमोत्कृष्टपरिवारविशेषताः, सप्तानीकानि हत्यश्वपदातिस्थपननर्तकगाथकजनरूपाणि सैन्यानि, सप्तानीकाधिपतयो हस्यनीकादिसैन्य स्वामिनः, चनत्रश्चतुरशी यश्चतुर्दिशंनावात् , यात्मरदा देवसहस्राणि, अंगरदकदेवानां षट्त्रिंशत्सहस्राधिकं लदत्रयमित्यर्थः, आहेवचं ति' श्राधिपतिकर्म रक्षेत्यर्थः, सा च रदा सामान्येनाप्यारदकेण च क्रियते, तत पाह-पोरेवच्चं ' पुरस्य पतिः पुरपतिः, तस्य कर्म पौरपत्यं, पौरवर्त्य वा, सर्वेषामग्रेसरत्वं इति भावः, तच्चाग्रे. सरत्वं नायकत्वं अंतरेणापि मवेत् , स्वनायकनियुक्ततथाविधगृहचिंतकमान्यपुरुषस्येव, ततो नायक For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 16 संदेह - त्वप्रतिपत्त्यर्थमाह-' सामित्तं ' नायकत्वमित्यर्थः, तदपि च नायकत्वं कदाचित्पोषकत्वमंतरेणापि नवेत्, यथा दरिणयूथाधिपतेर्हरिणस्य, तत ग्रह - नर्तृत्वं पोषकत्वं, उभृञ् धारणपोषणयोरितिवचनात्, यत एव महत्तरकत्वं गुरुतरत्वं तदपि च महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि जवति, यथा कस्यचिणिजः स्वदासदासीवर्गप्रति तत घ्याह- यालाईसरसे लावच्चं ' याज्ञया ईश्वर आज्ञेश्वरः, सेनायाः पतिः सेनापतिः, तस्य कर्म याज्ञेश्वरसेनापत्यं, स्वसैन्यंप्रत्यद्भुतमाज्ञाप्राधान्यमिति नाव:, ' कारेमाणेत्ति यन्यैर्नियुक्तः कारयन्, ' पानेमाणेत्ति' स्वयमेव पालयन्, 'मद याहमेत्यादि ' महता वेणेतियोगः, ' आयत्ति ' व्याख्यातमवि, हतं वाऽव्यवचिन्नं यन्नायं. नाटकं तत्र यतं गेयं यानि च वादितानि तंत्रीतलतालबुटिनानि, तत्र तंत्री वीणा, तलनालाश्च दस्तास्फोटखाः, तला वा हस्तास्ताला : कंसिकाः, ' तुडियत्ति ' शेषसूर्याणि यश्च घनमृदं गोमेघध्वनिर्दलो यच पटुपटहवादितमिति कर्मचारयगर्भो दंह, ततश्च तेषां यो वस्तेन कचित पुनः " C मह्यादयनद्रुगीयवाश्य आहयसंखमंखियखरमुहियपोयापिरिपिरियाप एव पडहनं नाहोरंजाने For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha रिझलरिदंदुहिततविततघणसिरतंतीतलतालतुडियघणमुयंगपमुष्पवाश्यरवेणंति' दृश्यते, तत्र a. | या हतान्यव्याहतानि नाट्यगीतवादितानि, तथा अआहतेभ्यो मुखहस्तदंमादिनिराकुट्यमानेभ्यः शंखा दिभ्यो यो वस्तेन महता विपुलेन, तत्र शंखाः प्रतीताः, शंखिका ह्रस्वशंखः, खरमुखिका काहला, 17 पोया महती काहला, पिरिपिरिया कोलिकपुटकावनष्मुखो वाद्यविशेषः, पणयो नंम्पटहो लघुपट हो वा, तदन्यस्तु पठह शति, भंभति ढका, होरंभत्ति रूदिगम्या, नेरी महाढक्का, मलरी वलयाका रो वाद्यविशेषः, दुन्निर्देववाद्यविशेषः, अथोक्तानुक्तसंग्रहगाथाहारेणाह-ततेत्यादि, ततानि वी. पादिकानि, तानितशब्दा अपि तताः, एवमन्यदपि पदत्रयं. नवस्मयं विशेषः ततादीनां. ततंवी पादिकं ज्ञेयं । विततं पटहादिकं ॥ घनं तु कांस्यतालादि । वंशादि शुषिरं स्मृतं ॥ 1 ॥ तथा तं. त्रीत्यादि प्राग्वत् . पटुना ददपुरुषेण प्रवाद्यत इति पटुप्रवादितः, स चासौ घनमृदंगश्च, प्राकृतत्वा विशेषणस्य परनिपातस्तत एतेषां खस्तेनेति व्याख्येयं. 'दिवाइंति ' देवजनोचितान : नोगभोगाईति' अतिशयवनोगान, आपत्वान्नपुंसकता विहरत्यास्ते, 'मं चणंति' केवलः परिपूर्णः स चासौ कल्पश्च कार्यकरणसमर्थ इति केवलकटपः, For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- केवल एव वा केवलकल्पः समग्रः, अथवा परिपूर्णतासाधात् केवलकल्पः केवलझानसदृशस्तं या 'आभोएमाणेत्ति' थाभोगयन पश्यन् ' हन्तुष्ठचित्तमाणंदिएत्ति' प्राग्वत् , ततश्च नंदिएत्ति' | नंदितः समृष्तरतामुपागतः 'परमाणंदिएत्ति' अतीवसमृछिन्नावं गतः, धाराहतं यत्कदंबस्य nI7 पस्य सुन्नि कुसुमं तदिव 'चंचुमालश्यत्ति' पुलकितोऽत एवो 'सवियत्ति' उच्चूइनरोमकूपश्च यः स तथा. विकसितानि भगवत्पृथ्वीतलावतरणानितानंदातिशयाफुल्लानि वरकमलानि तद्द. दाननं च नयने व यस्य स तथा, प्रचलितानि नगवर्नोत्पत्तिदर्शनजनितसंप्रमातिरेकात कंपि. तानि, 'पलंबियत्ति' पाठे तु प्रकर्षण लंबितानि, तत एव हेलोवत्रस्तानि वराणि प्रधानानि च कटकानि कंकणानि, तुटिकाश्च बाहुरदकाः, केयूराणि चांगदानि बाहुमूलविऋषणानि, मुकुटं च किरीटं, कुंडले च कर्णाभरणे यस्य स तथा, हारविराजहदा इति व्यक्तं, ततः पदद्दयस्य कर्मधारयः, प्रालंबो कुंबनकं मुक्तामयं प्रलंवमानं लंबमानं घोलतं' दोलायमानं यदुभूषणं यानरणं त घारयति यः स तथा, समंत्रमं सादरं तुरियं सौत्सुक्यं, चपलं वेगवत् क्रियाविशेषणान्यन्यानि, | 'पचोरहर' प्रत्यवरोहति अवतस्तोत्यर्थः. For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra deha www.kobatirth.org. C vyA0 'वेरुलिएत्यादि ' वैकुर्येण मध्यवर्त्तिना वरिष्टे प्रधाने रिष्टांजने रत्नविशेषौ ययोस्ते तथा निपुणे कुशलेन शिल्पिना जवयत्ति ' परिकर्मिते, खत एव मिसिमिसिंतित्ति ' चिकिचिकायमाने, मणिनितादिनिः रत्नैश्च कर्केतनादिनिमिते भूषिते ये ते तथा ततः पदचतुष्टयस्य 195 कर्मधारयः, पाडुके यवमुंचति, एगसाडियंति ' एकः खंडशाटकमयमुत्तरासंगं वैकदाकं करोति, " छांजलित्ति' अंजलिना खंजलिकरणतो मुकुलितो मुकुलाकृतीकृतौ व्यग्रहस्तौ येन स तथा, - चेत्ति याकुंचयति, 'साहटुत्ति ' संहृत्य निवेश्य ' तिख्खुत्तोत्ति ' विःकृत्वा वीन् वारानित्यर्थः, त्रेः सुप्राप्तावपि पार्षत्वात् कृत्त्वं, 'निवेसइत्ति ' न्यस्यतीत्यर्थः, 'ईसिं पच्छुन्नमत्ति ईष मनाक्प्रत्युन्नमति, अवनतत्वं विमुंचतीत्यर्थः ' कमगत्ति ' कटकानि कंकणानि त्रुटिका बाहुराका स्तानिः स्तंजिते भुजे ' साहरैत्ति ' ऊर्ध्वं नयति, स्तंनिकोप मे करोतीत्यर्थः, इयोईस्तयोरन्योऽन्यांतरितांगुलिकयोः संकटरूपतया यदेकत्रमीलनं सोंजलिस्तं करतखान्यां परिगृहीतो निष्पादितः करतलपरिगृहीतस्तं, आवर्त्तनमावर्त्तः, शिरस्यावर्त्तो यस्यासौ शिरस्यावर्त्तः कंठे कालादिवदलुक्समासः, ततएव मस्त कृत्वाथवा शिरसा प्राप्तमस्पृष्टं, ' एवं वयासित्ति एवमवादीत्-- > For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir d Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह नमोत्थुणमित्यादि ' नमोऽस्तु सर्वत्र संबध्यते, णमिति वाक्यालंकारे 'अरहताणं' सर्वत्र च्या प्राकृतत्वे चतुर्थ्याः षष्टी, ततो देवादिन्योतिशयपूजावंदनाद्यन्यो नमः, बहुवचनमहतोबेदादह बहुत्वख्यापनार्थ, नमस्कर्तुः फलातिशयज्ञापनार्थ च, तथा कर्मारिहननादरिहंताणं, कर्मवीजाऽमा वे नवेऽप्ररोहादरिहंताणं, इति पाउनयं, भगवद्न्यः , यतः-जगोऽर्कझानमाहात्म्य-यशोवैराग्यमु क्तिषु । / रूपवीर्यप्रयत्नेबा-श्रीधर्मेश्वर्ययोनिषु ॥ 1 ॥ श्यर्कयोनिवर्ज बादशार्थनायुक्तेभ्यः, श्रादिकरेन्यः, श्रुतधर्मापेदया नित्यत्वेऽपि शब्दापेदया स्वस्वतीर्थवादी करणात्, तीर्थकरेभ्यः, तीर्य संघः आद्यगणधरो वा तत्स्थापनात, स्वयं संबुभ्यः स्वयमेव परोप देशं विना सम्यक् तत्वावबोधा. t, कुत एतदित्याह-यतः पुरुषोत्तमेभ्यः नगवंतो हि संसारमप्यावसंतः सदा परार्यव्यसनिन न पसर्जनीनूतस्वार्था चितक्रियावंतोऽदोनभावाः कृतझा देवगुरुवहुमानिनो गन्नीराशया इति नवंति, पुरुषाणामुत्तमास्तेभ्यः, उत्तमत्वमेवोपमात्रयेणाह-पुरुषसिंहेन्यः, कर्मशत्रुषु क्रूरत्वात् परीषहेषु सावझत्वाऽपसर्गेभ्यो निर्नयत्वाच पुरुषाः सिंहा श्व पुरुषसिंहास्तेन्यः, पुरुषवरपुंडरीकेभ्यः, कर्मपंके जाता दिव्यभोगजलैम्तिआ नगवंत नभयं त्यक्त्वा जगसीनिवासास्तिर्यमरामरसेव्याश्च पुंडरीक For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः वदर्तते इति, पुंडरीकाणि धवलकमलानि, वराणि च तानि पुंडरीकाणि च वरपुंडरीकाणि, पुरुषेषु या वरपुंडरीकाणीव पुरुषवरपुंमरीकाणि तेन्यः, धवलता चामीषां सर्वाऽशुभमलीमसरहितत्वात्, एवं पु। रुपवरगंधहस्तिभ्यः, ईतिमारिर्निदपरचक्रादिकृगजानां भगवहिहारपवनगंधादेव भंगात् , न चामी पुरुषाणामेवोत्तमाः किंतु सकललोकस्यापीत्यत आह-लोकोत्तमेभ्यः लोकस्य भव्यसंघातस्योतमाश्वतुस्त्रिंशदतिशयोपेततयेति तेन्यः लोकोत्तमत्वमेवाह-लोकनाथेन्यः लोकस्य नव्यलोकस्य नाथा योगक्षेमकारित्वात, तत्रा प्राप्तस्य सम्यग्दर्शनादेर्लभनालब्धस्य तस्यैव तत्तपत्र्वानावापाद. पालनाच लोकनाथास्तेन्यः, लोकनाथत्वं च तात्विकं लोकहितत्वे सति संभवतीत्याह-लोकहिनतेन्यः लोकस्यैकेंद्रियादिप्राणिगणस्य पंचास्तिकायात्मकस्य vAyaMtikata'dAprakarSaprarUpaNena हितो. पदेशात् सम्यक्प्ररूपणतो वा हिता अनुकूलवृत्तयो लोकहितास्तेन्यः. . यदेतन्नाथत्वं हितत्वं च तद्भव्यानां यथावस्थितवस्तुस्तोमप्रदीपनेन नान्यथे याह-लोकप्रदी. पेन्यः, लोकस्य देशनायोग्यविशिष्टतिर्यमरामररूपस्य प्रदीपा श्व प्रदीपाः, देशनांशुभिर्मिथ्यात्वति। मिरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वात्. श्दं विशेषणं दृष्ट्टलोकमाश्रियोक्तं, अथ दृश्यलोक For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- माश्रित्याह-लोकप्रद्योतकरेन्यः लोकस्य लोकालोकरूपस्य समस्तवस्त्वात्मकस्य केवलालोकपूर्वव्या0 कप्रवचनप्रनामंडलप्रवर्त्तनेन प्रद्योतं प्रकाशं कुर्वतीत्येवंशीलाः, अथवा लोकस्योत्कृष्टमतेर्गणधरादिनव्यसत्वलोकस्य प्रद्योतं विशिष्टज्ञानशक्तिं तत्काणहादशांगविरचनानुमेयं कर्वनीत लोकप्रद्योतक रास्तेन्यः, यनयदयेन्यः सप्तन्नयहरणादभयं दयंते ददतीत्यन्नयदयाः, अथवा प्राणांतिकोपसर्गका. रिष्वपि नयं न दयंते श्यनयदयाः, यहाऽजया सर्वप्राणिनयपरिहारवती दया कृपा येषां तेऽनय. दयाः, न केवलममी प्राणिनामनर्थपरिहारमात्रं कुर्वत्यपित्वर्थप्राप्तिमपीति दर्शयन्नाह-चक्षुर्दयेन्यः चरिख चक्षुः श्रुतझानं शुन्नाऽशुनार्थविनागोपदर्शकत्वात् , तद्दयंते इति चक्रुर्दयास्ते त्यः, यथा हि लोके कांतारगतानां चौरैर्विलुप्तधनानां बच्चक्षुषां चकुर्दत्वा वांनिमार्गदर्शनेनोपकार) नवत्येवमेतेऽपि संसारारण्यवर्तिनां रागादिचौरविलुप्तधर्मधनानां कुवासनाबादितसद्झानलोचनानां तदपनयनेन श्रुतचक्षुर्दत्वा निर्वाणमार्ग यवंत नपकारिण इति दर्शयन्नाह-मार्गदयेन्यः मार्ग सभ्यग्दर्शनादिकं मोदपथं दयंते इति मार्गदयास्तेभ्यः. यथा हि चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्तधनान्निरुपद्रवं स्थान प्रापयन् परमोपकारी भवत्येवमेतेऽपीति दर्शयन्नाह-शरणदयेन्यः शरणं त्रा. For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या. देह । णं नानाविधोपवतानां रदास्थानं तच्च परमार्थतो निर्वाणं तद्दयंते दर्शनाद्यासेवनं, तत्प्राप्तेस्तस्य च तेषां दायकत्वाबरणदयास्तेन्यः, यथा हि लोके चक्षुर्मार्गशरणदानाद् दुःस्थानां जीवितं ददा. त्येवमेतेऽपीति दर्शयवाह-जीवदयेन्यः जीवनं जीवो नावप्राणधारणममरणधर्मत्वमित्यर्थः, तं दयंत इति जीवदयाः, जीवेषु वा दया येषां ते जीवदयास्त न्यः, कचिद् बोहिदयाणं' श्यपि दृ श्यते, तत्र बोधिर्जिनप्रणीतधर्मप्राप्तिस्तत्वार्थरुचिरूपा तां दयंते ते बोधिदयास्ते न्यः. यौपनिषदिकास्तु व्याचदंतेऽनयं विशिष्टमात्मनः स्वास्थ्यं, निःश्रेयसधर्म ब्रमिकानिबंधन जूता परमा धृतिस्तद्ददतीत्यभयदाः, स्वार्थकः, तथा चकुखि चर्षिशिष्ट श्रात्मधर्मस्तत्वावबोधहेतुः श्रघा रूपः, श्रधाहीनस्याऽचक्षुष्मत श्व रूपतत्वदर्शनाऽयोगात्, तद्ददतीति चक्षुर्दाः, तथा मार्गो विशिष्ट गुणस्थानावाप्तिप्रगुणः स्वरसवाही दयोपशमविशेषस्तं ददतीति मार्गदाः, तथा शरणं संसारकांतार गतानामतिप्रबलरागादिपीडितानां समाश्वसनस्थानकल्पं तत्वचिंतारूपमध्यवसानं तद्ददतीतिशरणदास्तन्यः इति. अनंतरोक्तविशेषणकदंवकं च नगवतां धर्मात्मकतया संपन्न मिति तां विशेषणपंचके. नाह-धर्मदयेभ्यः धर्म र्गतिपतङांतुधरणस्वन्नावं देशसर्वचारित्रं दयंते इति धर्मदयास्तेभ्यः, dha. For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह- मेदयत्वं चामीषां कथमित्याह-धर्मदेशकेन्यः धर्म श्रुतचारित्ररूपं देशयंतीति धर्म देशका यथा न. व्यमवंध्यदेशनातस्तेभ्यः, धर्मदेशकत्वं चामीषां स्वामित्वे सति, न पुनर्यथा नटस्येति दर्शयन्नाह धर्मनायकेन्यः धर्मस्य दायिकशानदर्शनचारित्रात्मकस्य नायकाः स्वामिनः, तहशीकारातफलप्रक। र्षपरिभोगाच तेन्यः, धर्मसारथिभ्यः धर्मरथस्य सारथय श्च सारथयः, यथा सारथी स्थं रथिकमश्वांश्च सम्यक् प्रवर्त्तयति रदति च, एवं भगवंतोऽपि चारित्रधर्मागानां संयमात्मप्रवचनाख्यानां रदणोपदे. शार्मसारथयो नवंति, तेभ्यः, धर्मवरचातुरंतचक्रवर्तिव्यः, त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः पृथिव्या अंताः पर्यंतास्तेषु भवाः स्वामितयेति चातुरंताः, ते च ते चक्रवर्तिनश्च चातुरंतचक्रव. र्तिनः, धर्मेषु वरः श्रेष्टो धर्मवरः, तत्र विषये चातुरंतचक्रवर्तिन श्व धर्मवरचातुरंतचक्रवर्तिनः, यथा दि पृथिव्यां शेषराजातिशायिनश्चातुरंतचक्रवर्तिनो भवत्येवं भगवंतोऽपि धर्मवरविषये शेषप्रणेतृषु मध्ये सातिशयत्वात्तथोच्यते, तेन्यः अथवा कुतीर्थिधर्मापेदया धर्मवरेण, कीदृशेन नरकादिचतु. गत्यंतकरणाचतुरंतेन मिथ्यात्वादिरिपुछेदकत्वाचक्रेणेव वर्तितुं शीलं येषां ते, तथेति व्याख्ये. यं, तेन्यः ॥ For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0/ __दीवोत्ताणं' इत्यादीनि निन्नसंबंधानि पदानि, चतुर्थ्यर्थषष्ट्यंततया योज्यानि, तत्र दीप छ । | व दोपः समस्तवस्तुप्रकाशकत्वात् , द्वीपो वा संसारसागरांतर्गतांगिवर्गस्य नानाविधदुःखकलोलान्निघातदुःस्थितस्याश्वासहेतुत्वात् , तथा त्राणमनर्थप्रतिहननं, तोतुत्वात् त्राणं, तथा शरणमर्थसंपादनं ततत्वावरणं. तथागत' गम्यते दःस्थितैः सुस्थितार्थमाश्रीयत इति गतिः, 'पत्ति' प्रतिमुत्यस्यामिति प्रतिष्टा श्राघारः, संसारगर्ने प्रपततः प्राणिपूगस्येति, तथाऽप्रतिहतवरझानदर्शनघरेन्यः, अप्रतिहते कटकुट्यादिनिरस्खलिते अविसंवादके वा, अत एव दायिकत्वादरे श्रेष्टे शानदर्शने के. वलाख्ये विशेषसामान्यावबोधात्मके धारयंतीत्यप्रतिहतवरझानदर्शनधरास्तेभ्यः, कथमेषामप्रतिहतव. रज्ञानदर्शनधरत्वं संपन्नं, आवरणाऽभावादिति ब्रूमः, एतदेवाह-व्यावृत्तछद्मन्यः, घातिकर्माणि सं. सारो वा छम, तव्यावृत्तं दीणं येन्यस्ते व्यावृत्तमानस्तेभ्यः, उद्माऽन्नावश्च रागादिजयाजातोऽमीषामित्यत आह-जिनेभ्यो, रागादिजेतृभ्यः, रागादिजयश्वामीषां तऊयोपायझानपूर्वक एव भवतीत्यत आह-शायकेन्यः जाति छामस्थिकझानचतुष्टयेनेति झायकास्तेभ्यः, तारकेन्यः तारयंत्यन्यानपि उपदेशवर्तिन इति तारकास्तेन्यः. बुझेन्यः अझाननिहाप्रसुप्ते जगति परोपदेशं विनापि sva. For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संवेदितझानेन जीवादितत्त्वं बुध्वंतो बुधास्तेभ्यः, बोधकेभ्यः जीवादितत्वमन्यानपि बोधयंतीतिबोधकास्तेभ्यः, मुक्तेभ्यः बाह्यान्यंतरग्रंथिबंधनात् कर्मबंधनादा मुक्ताः कृतकृत्यास्तेभ्यः, मोचकेभ्यः, परा नपि तस्मान्मोचयितारो मोचकास्तेभ्यः, एतावंति विशेषणानि नवावस्थामाश्रित्योक्तानि, श्रथ सि. घावस्थामाश्रियोच्यते___ सर्वज्ञेभ्यः सर्वदर्शिन्यः, (तत्र जीवस्वाभाव्याविशेषप्रधानमुपसर्जनीकृतसामान्यमर्थग्रहणंज्ञानं, सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं च दर्शनं, ततश्च सर्वस्य वस्तुस्तोमस्य विशेषरूपतया झायकत्वात् सर्वज्ञास्तेन्यः, सामान्यरूपतया पुनः संपश्यंतीति सर्वदर्शिनः, न तु मुक्तावस्थायां वै शेषिकपुरुषवदुष्ट्यादिगुणोजेदेन संपन्नजमत्वाः, अत्र च- सबाने लगीन सागारावगो वनत्त स्स नववज्जति, नो अणागारोवनगोवनत्तस्से' त्यागमा उत्पत्तिक्रमेणैव केवलिनां प्रथमसमये झानं ततो द्वितीयसमये दर्शन मिति प्रथमं सर्वज्ञेन्यः इति विशेषणं, ततः सर्वदर्शिन्य ति, छद्मस्थानां तु प्रथमं दर्शनं ततो ज्ञानमिति क्रमः, तथा 'शिवमयलमित्यादि ' शिवं sarvopa'varahitatvAt , अचलं स्वाभाविकप्रायोगिकचलनक्रिया For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha व्यपोहात्, अरुजं मनःशरीरयोरनावेनाधिव्याध्यसंभवात् , अनंतमनंतार्थविषयज्ञानस्वरूपत्वात् , अक्ष्यमनाशंसाद्यपर्यवसितत्वात, अदतं वा परिपूर्णत्वात्, अव्यावाधं परेषामपीमाकारित्वात्, अपु. नरावृत्ति पुनर्भवावताराऽनावात् , सिध्यंति निष्टितार्था भवंति यस्यां प्राणिनः सा सिबिर्लोकांतक्षेत्र लदाणा सा चासौ गम्यमानत्वात् गतिश्च सिधिगतिः, सैव नामधेयं नाम यस्य तत्सिगितिनामधेयं, तिष्टत्यस्मिन्निति स्थान व्यवहारतः सिघिक्षेत्रं, निश्चयतो यथावस्थितं स्वस्वरूपं, स्थानस्थानिनोरनेदोपचारात्तु सिधिगतिनामधेयं तत्संप्राप्ताः सम्यग्शेषकर्मविच्युत्या प्राप्तास्तेभ्यः, जीवस्वरूपविशेषणान्यपि लोकाग्रे नपचारादेवावसेयानि, आद्यंतकृतो नमस्कारो मध्येऽपोति पर्यते पुनर्नमस्कारमाह___नमो जिणाणं जियत्नयाणंति ' नमो जिनेन्यो रागहेषादिन्नावरिपुजेतृभ्यः, जितनयेन्यो नवप्रपंचनिवृत्तेः दपितभयेन्यः, न चात पौनरुत्यं दोषाय, 'सशायशाणतव सहेसु । नवएसथु. श्पयाणेसु ॥ संतगुणकित्तणेसु य । न हुंति पुणरुत्तदोसान ॥ 1 ॥ ' इति वचनात् , इत्येवं सा. मान्येन सर्वनावाईतां गुणोत्कीर्तनं विधाय पुनरपि अधिकृतं वीरजिनं स्तौति, 'नमोत्थुणं समण For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्सेत्यादि' श्रमणस्य महातपसो नगवतः समग्रैश्वर्यादियुक्तस्य महावीरस्य divyAdyupasarga'pyavicaH | लितसत्वतया महांतमपि पर्वत मेरुमीरयतिस्मेति वा देवैर्महावीरेति प्रतिष्टितनाम्नः, आदिकरस्य प्र. थमतया श्रुतधर्मकरणशीलस्य चरमतीर्थकरस्य पूर्वतीर्थकरनिर्दिष्टस्य, यावत्करणात 'सयंसंबुधस्से. त्यादि ' ' सिधिगश्नामधेयं गणं' इत्येतदंतं दृश्यं. 'संपाविनकामस्सेति' यद्यपि नगवतः सिहिंगतौ कामो नास्ति, 'मोक्षे नवे च सर्वत्र । निःस्पृहो मुनिसत्तमः ॥ ' इति वचनात् , तयापि तदनुरूपचेष्टनात् संप्राप्तुकाम व संप्राप्तुकामस्तत्र संप्राप्त श्यर्थः तस्य. 'तगयंति ' ब्राह्मणकुंमग्रामे देवानंदाकुदो स्थितं 'हाएत्ति ' अवसौधर्म कल्पे स्थितो. 'हं नगवंतं वंदे, कस्मादेवमित्यत आह-पासेश्मेत्ति' पश्यति मां नगवान तवान श्हगतं झानेनेति शेषः, "ति कन्टु' इति कृत्वा ति हेतोः 'वंदेशत्ति' पूर्वोक्तस्तुत्या स्तौति, नमः स्यति शिरोनमनेन प्रणमति, "पासेनत्ति पाठे' पश्यतु मां भगवतांस्तत्रगत श्हगतं, 'ति क टु' इति भणित्वेति योज्यं, 'पुरबाभिमुहे ' पूर्वाभिमुखः सन्निषम जपविष्टः. 'अयमेयारूवे । यादि' अयमेतपः संकल्पः समुदपद्यत, कयं नृत श्याह-मनोगतः manasi gato vyavasthito | For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- नाद्यापि वचसा प्रकाशितस्वरूप ति नावः, पुनः कथं भूत श्त्याह-आध्यात्मिक यात्मन्यधि vyA0 अध्यात्म, तत्र नव आध्यात्मिकः, अआत्मविषय इति नावः, संकल्पश्च फेधा नवति, कश्चिद् ध्यानात्मकोऽपरश्चिंतात्मकस्तत्रायं चिंतात्मकः, इति प्रतिपादनार्थमाह-चिंतिनश्चिंता संजातास्मिन्निति चिंतितश्चितात्मक इति भावः, सोऽपि कचिदनिलाषात्मको नवति, कश्चिदन्यथा, तत्रायमनिलाषास्मकस्तथा चाह-प्रार्थनं प्रार्थो निजंतादल् ' प्रार्थः संजातोऽस्मिन्निति प्रार्थितोऽनिलाषात्मक तिनावः ॥ 'अंतकुलेसुवेत्यादि ' अंत्यकुलेषु जघन्यकुलेषु अंत्यवर्णत्वात् क्षुकुलेषु वा, प्रांतकुलेषु यः धमाधमकुलेषु, तुबकुलेषु अल्पकुटुंबेष्वल्पर्षिकेषु वा, दरिद्रकुलेषु सर्वथा निर्धनकुलेषु, कृपणकुलेषु किराटादिनिधनकुलेषु, निदाचरकुलेषु तालावरादिकुलेषु ब्राह्मणकुलेषु धिग्जातिकुलेषु 'श्रायासु वा ' थायातिधातुरागमे जन्मनि प्रयुज्यते, तत आयासिषुर्जझिरे, यांति जायंते, A. यासंति जनिष्यंते, 'नग्गकुलेसु वा ' इत्यादि, उग्रा आदिदेवेनारदकत्वे नियोजिताः, ये व कुलेषु तद्वंशजेषु नोगाय तेनैव गुरुत्वेन व्यवहृतास्तदंशजेषु, राजन्या ये तेनैव वयस्यतया vya For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह वस्थापितास्तत्कुलेषु, श्दवाकव श्राद्यवंश्याः दत्रियास्तेनैव शेषप्रकृतितया स्थापिता राजकुलीनास्ते. byA0 SAM कुलेषु, हरिवंशकुलेषु हरिवर्षक्षेत्रानीतयुगलसमुद्भवपुरुषसंततिषु, अन्यतरेष्विति झातनटमल्लकिलेबकिकौरव्यादिकुलेषु, तत्र ज्ञाताः श्रीऋषनस्वजनवंशजाः श्क्ष्वाकुवंश्या एव, नागा वा नागवंश जाः, भटाः शौर्यवंतो योघाः, मल्लकिनो लेकिनश्च राजविशेषास्तेन्यो विशिष्टतराः कौरव्याः कुरुवंशजाः, विसुराजाश्कुलवंसेसु जातिर्मातृकः पदः, कुलं पितृसमुळे, विशुझे जातिकुले येषु तथाविधा ये वंशाः पुरुषान्वयास्तेषु, अबिपुणेत्यादि ' अस्ति पुनरयमपि नावो भवितव्यताख्यः पदार्थो जातु समुत्पद्यते, 'नामगोत्तस्सवेत्ति' नामकर्मणो गोत्रकर्मणो वा, अथवा नाम्ना संझया गोत्रं नीचैर्गोत्राख्यं तस्य 'अकीणस्सत्ति' स्थितेरदयात् 'अवेयस्सत्ति' यवेदितस्य ta'sasyA 'ननुभूतत्वात् 'अणिपिस्सत्ति' अनिर्जीर्णस्य तत्प्रदेशानां जीवप्रदेशेन्योऽपरिशाटनात, 'जोपीजम्मणत्ति' योन्या जन्मार्थ निष्क्रमणेन, 'जीयमेयंति' जीतमाचरितं कल्प श्त्येकार्थाः, 'तीयपच्चुप्पन्नत्ति' अतीतवर्तमानानागतान्यां, 'तीयत्ति' वातीतादौ श्यनेन अकारलोपे ती. तमिति सिद्धं, 'कोडालसगोत्तस्सत्ति' कोडालैः समानं गोत्रं यस्येति समासः, एवं ' जालंधरस्स For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- गोत्ताए ' इत्यादि, 'नायाणं खत्तियाणंति ' ज्ञाता श्वाकुवंशविशेषाः, तिसलाए खत्तियाणीए गप्नेत्ति' गर्नः पुत्रिकालदणः ' साहरावित्ताए ' संक्रमयितुं हरिणैगमेसिंति ' hareriM'sya नैगमेषी श्रादेशप्रतीबक इति व्युत्पत्त्याऽन्वर्थनामानं हरिणैगमेषि नाम पदात्यनीकाधिपतिं देवं सद्दावे इत्ति, याकारयति, हरेरितस्य संबंधी नैगमेषिनामा देव इति केचित्, एवंखब्बिति वाक्योपक्रमे, 'ममेयमाणत्तियति' ममेमामाझप्तिं याज्ञां दिप्रमेव प्रत्यर्पय, मदाझ चरितार्थीकृत्यागल्य निवेदयेत्यर्थः. 'थाणा इत्यादि ' आझाया थादेशस्य वचनं विनयेन प्रतिश्रुणोति, कर्तुम न्युपगबति, थ. थवा बाइयेति तदाझा प्रमाणीकृत्य विनयेनांजस्तिकरणादिना वचनर्मिजादेशमिति, 'नत्तरपुरनिमंति' ईशानकोणं अवक्कमत्ति' अपक्रामति ब्रजति वेनविय समुग्घाएणंति' नत्तरवै. क्रियकरणाय प्रयत्नविशेषेण -- सामोहणत्ति' समूंति प्रदेशान निदिपति, 'समोहण' इति पाठे समुद्घन्यते समुद्घातवान नवति, तत्स्वरूपमेवाह-संखिजाति, ' दंड श्व दंड कोध आयतः शरीखाहव्यो जीवप्रदेशकर्मपुजलसमूहस्तं विसृजति, निष्कासयति, vitanoti. tatra ca For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- विविधपुजलानादत्ते शति दर्शयन्नाद- तं जहा' रयणाणमित्यादि, रत्नानां कर्केतनादीनां, श्व या च यद्यपि रत्नादिपुझला औदारिकाः, वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्या नवंति, तथापीह ते. SAM रत्नादिपुगलानामिव सारताप्रतिपादनाय रत्नानामित्याद्युक्तं, तच्च रत्नानामिवेत्यादि व्याख्येयं, 31 धन्ये वाहुरौदारिका अपि ते गृहीताः संतो वैक्रियतया परिणमंति, तेन च दंडेन रत्नादीनां यथा बादरानसारान दंडनिसर्गगृहीतान सामस्त्येनादत्ते श्यर्थः, 'दोच्चं पित्ति' द्वितीयमपि वारं समुद्घातं करोति, चिकीर्षति रूपनिर्माणार्थ उत्तरवैक्रियरूपं नवधारणीयवैक्रियरूपादन्ययेन देवा मानु पं लोकमायांति, 'ताए नक्किचाए ' श्त्यादि, तया देवजन प्रसिध्या तत्रोत्कृष्टया प्रशस्तविहायोगतिनामकर्मणा यः स्वगत्यत्कर्षस्तवती तया त्वरितया मानसौत्सुक्यात, चपलया कायतः, चंडया सं नाखत , जयिन्या शेषकर्मजेतृत्वात्, नधुतया शेषशरीरावयवकंपनात्, शीघया वेगवत्वात, a. न्येत्वाहुः नत्कृष्टया प्रशस्तविहायोगतिनामोदयात् प्रशस्तया, शीघसंचरणात्वरितया, त्वरा संजाताऽस्यामिति त्वरिता तया, शीवतरमेव तया प्रदेशांतराक्रमणमिति, चपलेव विद्युदिव चपला तया, क्रोधा For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 - deha | विष्टस्येव श्रमा संवेदनाञ्चंमेव चंमा तया, जवनया परमोत्कृष्टवेगपरिमाणोपेतया, उध्धूतया वातोध्धतस्य दिगंतव्यापिनो रजस श्व या गतिः सा उध्धूना, तया, अन्येत्वाहुः - हतया तद्दर्पातिशयेन शीघ्रया, निरंतरं शीघ्रत्वगुणयोगात् । कचिच ' याए ' इयपि दृश्यते, तत्र कयास्33 पायपरिहारनिपुणया, दिव्यया देवलोको चितया देवगत्या 'वीईवयमाणे 2' अतिव्रजन् 2' म मप्रेति मध्यजागेन, खालोके दर्शनमात्रे प्रणामं नमस्कारं करोति, 'उसोयणिं दयश् ददाति, 'धावादंति भगवतो विशेषणं तत्पीडापरिहारात् 'प्रवाबाहेआंति ' सुखेन संदर्भरपि पीमाऽनावात, घ्यथवा ' पवावाहं वावाहेणंति ' सुखं सुखेनेत्यर्थः तथा च भगवती सूत्रं - , 'दरीणं नंते ओगमेसी सक्कदूए वीगभं सादरमाणे किं गजान गप्नं सादरे, गजान जो साहर, जोलीन गभं सादर5, जोणीन जोलिं साहर5 गोयमा नो गप्नान गप्नं साह25, नो गप्नान जोणिं सादर, परामुसिय ( 2 ) वावाहं वावाहेणं जोणिन गर्भ साहर, नो जोली जोणिं सादर, पहूणं नंते हरिणेगमेसी सक्कदुए श्वीगप्नं नहसिरंसि वा रोमकू सिवा साहरितए वा निहरितए वा, हंता पहू नो चेवणं तस्स गभस्स किंचि व्यवाबाहं वा विवा For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir bhA0 m मंदेह हं वा नृपश्या, विच्छेदं पुण कारेकाए सुहुमं च आं साहरिका वा निहारिका वा इति, ' अत्र च गर्भाशया में गर्भाशयांतरं संदरति, प्रवेशयति गर्भे सजीवपुद्गल पिंडमित्येको भंगः, तथा गद्योनिं गर्भनिर्गमहारं संदरति योन्योदरांतरं प्रवेशयतीति द्वितीयः, योनितो योनिद्वारेण नि. कास्य गर्ने संहरति गर्भाशयं प्रवेशयति इति तृतीयः, योनितो योनिं संदरति नयति, योन्योदनिष्कास्य योनिहारेणैवोदरांतरं प्रवेशयतीति चतुर्थः, पूर्वोक्तसूत्रे तु शेषनिषेधेन तृतीयोऽनुज्ञाततत्र परामृश्य परामृश्य तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य, 'पहूएमित्यादि ' तत्सामर्थ्यदर्शनसूत्रे, ' नदसिरंसित्ति ' नखाग्रे, ' सादरित्तरत्ति' प्रवेशयितुं 'नीहरितपत्ति' विभक्तिपरिणा मेन नखशिरसो रोमकूपाहा निष्कासयितुं, घ्यवाबादमीषद्वाधां, विवाह, विशिष्टवाद्यां 'छविज्ञेयंति' गर्भस्य वविछेदकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात्, ए सुहुमं चत्ति, ' इत्येवं लध्विति कृ प्रसंगेन' जामेव दिसं पानज्ञूएत्ति' यस्य दिशो वधेः प्रार्द्धतः प्रकट्य नृदागत इयर्थः, 'विग्गहेहिंत्ति ' वीखाजिः, ' उप्पयमाणेत्ति उत्पतन्नूर्ध्व गच्छन् ' वासा ंति वर्षाकालमा सानां श्रावणादीनां मध्ये तृतीय व्याश्विनो मासः पंचमः पक्षः आश्विनस्य बहुलः कृष्णस्तस्याश्विनबहु , For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha vasya त्रयोदशी तिथिस्तस्याः पदः पश्वार्धरात्रिरिति नावः. 'अंतरत्ति' अंतराले रात्रौ, 'हियाणुकंपएणं ' तु हितः शक्रस्य, स्वस्य चानुकंपको, जग । वतः अनुकंपा चाव नक्तिः, 'आयरियाणुकंपाए । गो अणुकंपिनं महाभागोत्ति' वचनात्ततश्च । नक्त इत्यर्थः. 'साहरिकिस्सामित्ति' इत्यादि च्यवनवद् ज्ञेयं, संहरणस्याप्येकसामयिकत्वात् यः द्यपि चांतर्मुहूर्त्तकालोऽप्यत्र संन्नाव्यते, तथापि गद्मस्थिकोपयोगादपि संहरणकालः सूदमतर श्यानायिकाः, केचित्तु 'साहरिङमाणे जाणशत्ति ' पति, न चायं पाठः सार्वत्रिकः, ' तंसि तारिस गंसित्ति' तस्मिंस्तादृशके वक्तुमशक्यस्वरूपे, पुण्यवतां योग्य इत्यर्थः, 'वासघरंसित्ति ' वासनवनेऽन्यंतरतो नित्तिन्नागे सचित्रकर्मणि चित्रयुक्ते ऽबाहिरन ' बाह्यतो 'दृमियघड्मठेत्ति' दृमियं धवलितं, घृष्टं कोमलपाषाणादिना. अत एव मृष्टं मसृणं यत्तत्तथा, तस्मिन् विचित्रमाश्चर्यकृत् न. सोचस्य वितानस्य -- विञ्चित्तं ' विविधचिनयुक्तं तलमधोनागो यस्मिंस्तत्तथा, 'विचित्तनलोयविल्लि यतलेत्ति' पाठे तु विचित्रो विविधचित्रयुक्त नल्लोक नपरिभागो यत्र, विलियं दीप्यमानं तलं a. धोभागो यत्र, ततो विशेषेण कर्मधारयः, 'मणिरयणपणासियंधयारे' ति स्पष्टं, तथा bahu a. For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह - त्यर्थ समो न निम्नोन्नतः पंचवर्णमणिकुट्टिमकलितः सुविनक्तः कृतस्वस्तिको भूमिभागो यत्र तत्तथा, तब पंचवर्णेन सरसेन सुरनिणा मुक्तेन दिप्तेन पुष्पपुंजलदाणेनोपचारेण पूजया कखितेन, कालागुरु च कृष्णागरु प्रवरकुंरुकं च चीमाभिधानो गंधद्द्रव्यविशेषः, तुरुष्कं च सिव्हकं, धूपश्च 36 | dazAMgAdigaMgha'vya संयोगज इति इंदे, तेषां संबंधी यो मघमघायमानोऽतिशयवान् गंध उध्धूत न तस्तेनानि मे रम्ये, तथा सुष्टु गंधवराणां प्रधानवासानां गंधो यस्मिन्नस्ति तत्सुगंधवरगंधिकं, तकचित 'सुगंध वरगंधगंधिएत्ति' पाठस्तत्र सुगंधाः सुरभयो ये वरगंधाः प्रधानचूर्णास्तेषां गंधो यत्रास्ति तत्सुगंधवरगंधगंधिकं तत्र, तथा गंधवर्त्तिर्गधद्रव्यगुटिका बहुत सौरन्यातिशया ऊंघ 'व्य गुटि काकल्ये इत्यर्थः . तथा तस्मिंस्तादृशके शमनीये तल्पे ' सालिंगणेत्यादि ' सहालिंगनवृत्त्या, शरीरप्रमाणगंमो पधानेन यत्तत्सालिंगनवर्त्तिकं तस्मिन, उभयत उभौ शितपादांतावाश्रित्य 'विन्चोयणेत्ति ' उ पधान के रुके यत्र तत्तथा तत्र यत एवोभयत उन्नते मध्येन तं च तभीरं च महत्वोन्नननीरे, अथवा मध्येन च मध्यनागेन तु गंभीरेऽवनते; कचित् पवगविब्बोयणेत्ति दृश्यते, 6 For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 deha tatra वस्तुपरिकर्मितगंमोपधान इत्यर्थः. गंगापुलिनवाबुकाया योऽवदालोऽवदलनं पादादिन्यासे धो. गमनमित्यर्थः, तेन 'सालिसत्ति' सदृशकेऽतिनम्रत्वात् , दृश्यते च हंसतूब्यादिष्वयं न्यायः, 'वियत्ति ' परिकर्मितं यत् दौममतसीमयं दुकूलं वस्त्रं. तस्य युगलापेढ्या यः पट्टः एकशाटकः स । प्रतिबद बाआदनं यस्य तत्तथा, तत्र कचित् 'पडिबन्नेति' पाठस्तत्र तेन पट्टेन प्रतिबन्ने आबा. दिते, तथा सुष्टु विरचितं शुचि वा विरचितं रजस्त्राणमागदनविशेष नपरिभागावस्थायां यस्मिंस्ततथा तत्र, तथा रक्तांशुकसंवृत्ते मशकगृहानिधानवस्त्रावृत्ते सुरम्येऽतिरमणीये, तथा वाजनिकं चर्ममयो वस्त्रविशेषः, स च खन्नावादतिकोमलो नवति, रूतं कर्पासपक्म, बूरो वनस्पतिविशेषः, नवनीतं प्रदणं, एनिस्तुव्यः स्पर्शी यस्य तत्तथा तत्र सुगंधान्यां वरकुसुमचूर्णाभ्यां सत्पुष्पजातिवास योगान्यां यः शयनस्य शय्याया नपचारः पूजा, तेन कलिते, पुवस्तावस्तकालसमयंसि' मध्य राने, शेषं प्राग्वत्. अथ स्वप्नव्याख्या-तएणं सा' इत्यादि, ततः सा त्रिशला दत्रियाणी तत्प्रथमतया नं स्वप्ने पश्यति, अत्र च प्रथममभिदर्शनं सामान्यवृत्तिमाश्रित्योक्तं, अन्यथा प्रथमजिनजननी वृषन्न For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह मिव श्रीवीरमाता प्रथमं सिंहमादीदिति वृधाः, चतुर्दतं चतुर्दतमुशलं, क्वचित् 'तन चनदंत' | तिपाठस्तत्र ततश्चेति योज्यमाने 'तएणं' ति पौनरुक्त्यं स्यात्, तस्मात्ततौजसो महाबलाश्व"| त्वारो दंता यस्य स ततौजश्चतुर्दतस्तमिति व्याख्येयं, 'नसियंति' नन्तिं, निर्विनक्तिकपाठे तु 27 / 'गलियं ' इत्यादिविशेषणेन सह कर्मधारयः, ' गलियत्ति ' निर्जलः, हारनिकरः पुंजीकृतहारः, दकरजांसि शीकराः, रजतमहाशलो वैताब्यः तहत्पांमुरतरं पांझरांगं वा, समागता मधुकरा यत्र त. थाविधं यत्सुगंधं दानं मदस्तेन वासितं सुरनितं कपोलमूलं यस्य स तथा, तं, क्वचिच्च 'महुयरत्ति' पदं न दृश्यते, तत्र समागतं सततं वहमानं यदानमिति व्याख्येयं, देवराजकुंजरमैरावणं वरप्रमा णं पालकाप्योक्तोत्कृष्टमानदेहं, 'सबलकणकयंबियंति' सर्वलदाणकदवं जातमस्य स सर्वलदाणकदंबितस्तं, वरश्चासावुरुर्विशालश्च वरोरुस्तं ॥ 1 ॥ ततः पुनर्वृषनं पश्यति, कीदृशं धवलकमलपत्रप्राकारादतिरेकाधिका रूपप्रना यस्य तं, प्रनासमुदयोपहारैः प्रभासमुदयो दीप्तिजालं तस्योपहारा विस्तरणानि, तैः सर्वतः सर्वा दिशो दीपयंतं, | अतिश्रीनर उत्कृष्टशोनासंभारस्तेन यत्प्रेरणमिव प्रेरणं, तेनैव विसर्पउल्लसदेव कांतं दीप्तं zo. For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः नमानं चारु ककुदं स्कंधो यस्य तं, किल ककुदं स्वभावादेवोल्लसदस्ति, तत्रोत्प्रेदाते, नेदं स्वयमे वोल्लसत्यपितु सहजशोभासंन्नारेणैव प्रेर्यते नल्लासयति, तनुशुचिसुकुमाररोम्णां स्निग्धा अविर्यस्य vyA0 तं, स्थिरमत एव सुबई मांसलमत एवोपचितं, लष्टं प्रधानं सुविभक्तं यथावत्संनिविष्टावयवं सुंदरम 35 गं यस्य तं, घने निचिते वृत्ते वर्तुले वलिते लष्टादप्युत्कृष्टेऽतिश्रेष्टे शत यावत् , 'तुप्पग्गे' प्रदि ताग्रे तीदणे शृंगे यस्य तं, 'कचितुप्पपुष्फग्गतिकसिंगमिति ' पाठस्तत्र च तुप्पे प्रदिते पुष्पाग्रे पुष्पाकारं गोरोचनासद्भावसूचकं विंचुरूपं पुष्पं तदस्त्युपरिनागे ययोः श्रृंगयोरिति ज्ञेयं, दांत न जातं. zivamapa'vanivAraNaM समानास्तव्यप्रमाणा अत एव शोजमानाः शुधा निर्दोषाः श्वेता वा दंता यस्य तं, अमितगुणानां मंगलानां मुखमिव मुखं दारं, 'अमियगुणमंगलसहमिति ' पाठे तु अमितगुणमत एव मंगलसहं कल्याणकरणसमर्थ ॥ 2 ॥ सादवपतंतं अवतरतं ततो करेत्यादि पूर्ववत, रमणीयमत एव प्रेक्षणीयं दृष्टुं अर्ह, स्थिरौ दृढौ लष्टौ श्रेष्टौ 'लषी कांताविति । धातोः प्रयोगे लषितौ वा कांती प्रकोष्टौ कलाचिके यस्य स तथा, वृत्ताः वर्तुलाः पीवराः स्थूलाः । D ana FA na Gota fia G 1G tata prAva: For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- सुश्लिष्टा विशिष्टास्तीदणा या दंष्ट्रास्तानिर्विमंबितमलंकृतं मुखं यस्य स तथा, ततो विशेषणकर्मधाजा रयः, विमंबियं' विवृतमित्यन्ये, परिकर्मिताविव परिकर्मिती जात्यकमलकोमलौ प्रमाणेन मात्रया । शोनमानौ ' माश्यसोभंतत्ति ' पाठे तु माश्यत्ति' मानोपेतो मायान्वितौ वा क्रूरत्वात्, शोभ40 मानौ लष्टौ नष्टौ यस्य स तथा तं, रक्तोत्पलपत्रवन्मृ सुकुमालं ताक्षु, च निर्लालिता निष्कासि ताग्रजिह्वा यस्य स तथा तं, ताबुस्थाने ' तलत्ति' कचिद् दृश्यते, तत्र च रक्तोत्पलपत्रवन्मृदुतलं यस्या एवं विधा निर्लालिताग्रा लपलपायमाना जिह्वा यस्येति व्याख्येयं, मूषागतं यत्प्रवरकनकं त. दपि तापितमत एवावर्त्तमानं तवृत्ते विमलतडित्सदृशे नयने यस्य स तथा तं, आप वाविशेषण विशेष्ययोः पूर्वपरनिपातो नियमः, विशालौ पीवरौ वरौ कुरू यस्य स तथा, परिपूर्णोऽन्यूनो विम लस्कंधो यस्य स तथा, ततो विशेषणकर्मधारयः, मृदूनि सुकुमाराणि विशदानि धवलानि सूक्ष्माणि तनूनि लक्षणैः प्रशस्तानि प्रशस्तलदाणानि विस्तीर्णानि दीर्घाणि यानि केशराणि स्कंधरोमा. णि तेषामाटोपेनोततया शोभितं उच्छूइतमुदग्रं सुनिर्मितं कुंम्लीकृतं सुजातं संपूर्णमास्फोटितमा । बोटितं लांगूलं पुनबटा येन स तथा, सोमं सौम्यं वा मनसाऽक्रूरं सोमाकारं हृद्याकृति लीलायंतं For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह - मंथरगतिं वदनस्य मुखकुदरस्य श्रिये शोनार्थ पह्नव श्व रक्तत्वमृहुत्वान्यां वदनश्री पल्लव एवंविधा प्राप्ता प्रसारिता चार्वी जिह्वा यस्य स तथा तं नच ' निल्ला लियग्गजीह ' मित्यनेन पौनरुक्त्यं, विशेषणांत रोपादानात्, कचित् ' वयणसिरिपलंबपत्तचारुजीदमिति दृश्यते, तत्र चेचं गमनिका, वदनस्य श्रीः शोना यया सा तथाविधा प्रलंबा लंबमाना पत्रचार्वी पववतलिना जिह्वा यस्य स तथा तं ॥ 3 ॥ 41 ततः पुनः पूर्णचंद्रवदना त्रिशला हिमवचैलशिखरे पद्महृदांतः कमलवासिनीं दिग्गजेंद्रोरुपीवरकरानिषिच्यमानां भगवतीं श्रीदेवीं पश्यति, कीदृशीमुच्चमागतं प्राप्तं, अथवा उच्च उन्नतोऽगः पर्वतो हिमावांस्तत्र जातमुच्चागजं यत्स्थानं कमलं तत्र लष्टं यथा जवत्येवं संस्थितां, तथा प्रशस्तरूपां सुप्रतिष्टौ समतलनिवेशौ कनकमयकूर्मस्योन्नतत्वात्सदृशमुपमानं ययोस्तथाविधौ चरणौ यस्याः सा तथा तां, अत्युन्नतं पीनमंगुष्टाद्यंगं, तत्र रजिता मृगरमणादन्यवाप्यनुषंगलोपवादिमताश्रयणात् रंजिता व लाक्षारसेन, मांसला उन्नता मध्योन्नतास्तन वस्तलिनास्ताम्रा प्ररुणाः स्निग्धा नखा यस्याः सा तथा तां यथवा अत्युन्नतानपि निजरूपदपध्धुरानपि प्रीणयंतीत्युन्नतप्रीणा iti na dA For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह-| खानामेव विशेषणं कार्य, कमलस्य पलाशानि पत्राणि तहत्सुकुमारं करचरणं यस्याः सा चासौ । vyA0 | कोमला वरांगलिश्च सा तथा तां, कुरुविंदावत ऋषणविशेषः, आवर्तविशेषो वा तदद्वृत्तौ वृत्तानु पूर्वे जंघे यस्याः सा तथा तां, निगूढजानुमिति, गजवरकरसदृशपीवरोरुमिति, चामीकरचितमेखला42 युक्तकांतविस्तीर्णश्रोणिचक्रमिति, च स्पष्टं, जात्यांजनबमरजलदप्रकर श्व वर्णेन जात्यांजनबमरजलदप्रकरस्तथा नृता ऋज्वी सरला, समाविषमा, संहिता निरंतरा, तनुका सूक्ष्मा, श्रादेया सुनगा लटन्ना सुविलासा, सुकुमारेन्योप शिरीषपुष्पादिन्योऽपि मृद्दी सुकुमारमृद्दी, रमणीया मनोझा रोमराजी यस्याः सा तथा तां. नाभिमंडलेन संदरं विशालं प्रशस्तं सुलदाणत्वाघनं यस्याःसा तथा तां करतलेन मुष्टिना माश्यत्ति मेयं मानं वा प्रशस्तत्रिवलिकं शोभनवलित्रययुक्तं मध्यं यस्याः सा तथा तां, नानामणिकनकरत्नविमलमहातपनीयानरणभूषणविराजितांगोपांगां, तत्र मणयश्चंडकांताद्याः, रत्नानि वैर्यादीनि कनकं पीतवर्ण, तपनीयं तदेव रक्तं, तच्च जात्यत्वादिमलमहबब्दान्यां विशेषितं, तेषां यान्यानरणानि अंगपरिधेयानि, यानि च ऋषणान्युपांगपरिधेयानि, तैर्विरा जितानि यथासंख्यमंगोपांगानि, अंगानि शिरोहृदयादीनि, नपांगानि अंगुख्यादीनि यस्याः sA ta For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह - था तां, दारेण विराजत्कुंद मालया परिणऊं ' जलजलितत्ति ' जाज्वल्यमानं, 'जलजखजलितत्ति ' पाठे तु जलवद्देदीप्यमानं वा स्तनयुगलमेव विमलौ कलशौ यस्याः सा तथा तां यादृतैः सादरैः प्रत्ययितैराप्तैर्विज्ञानिकैर्विषितेन विरचितमंमलेन सुजगैर्दृष्टिहारिनिर्जालकैर्गुच्छ विशे षैरुज्ज्व43 |लितमुक्ताकलापेनोपलक्षितां यथवा या मर्यादया स्थानौचित्येन चिता न्यस्ताः पत्रिका मरकत - पत्राणि तानिर्विषितेनेति योज्यं, कचित् 'यातियपत्तियट्टि ' दृश्यते, तत्र विकं पृष्टवंशस्याथस्तात् समीपोपलदितोऽग्रभागोऽपि त्रिकं, तत्र विकात विकं यावत् प्राप्तिरवकाशो यस्य तदाविकप्राप्तिकं, एवंविधं भूषितं विजूषा येन मुक्ताकलापेन तदवधिप्रलंबमानत्वादिति घटना, नरःस्थया दीनामालया विरचितेन विराजितेन वा कंठमणिसूत्रेण कंठस्थरत्नमयसूत्रेण चोपलक्षितां. यात्वा सोपसक्तमिति विशेषणमपि परं, ततोंसयोः स्कंधयोरुपसक्तं लग्नं यत्कुंमलयुगलं तस्योल्लसंती प्रोच्चखंती शोभमाना सती प्रशस्ता प्रजा यत्र, तथा भूतेनानन कौटुंबिकेन, यथा किल राजा कौटुंबिकैः शोते, एवमाननमपि शोनासमुदयेनेति, मुखनरेंद्रस्य कौटुंबिक प्रायेण शोभागुसमुदयेन चोपलक्षितां, तत्र शोभा दीप्तिः, स एव गुणः तस्य समुदयः प्राग्जारस्तेन, कमलाम For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- लविशालरमणीयलोचनामिति व्यक्त, प्राग्वत् परनिपाते प्रज्ज्वलंतो दीप्तिमंतौ यो करौ तान्यां गृ. | vyA0 हीतान्यां कमलान्यां मुक्तं दरत्तोयं मकरंदरसो यस्याः सा तथा तां, लीलया न पुनः स्वेदापनो. दार्थ, खेदस्यैवाऽनावात् , वातार्थ वातावक्षेपार्थ कृतो यः पदकस्तालवंतं तेनोपलक्षितां, केचिञ्च लि. लावादकृतपदकेणेति, लीला शोभा तदर्थ परैः सह स्पर्धया वा वादो लीलावादस्तव कृतो विहितः पदः प्रतिझापरिग्रहो येन स तथा, कप्रत्ययेनेति, शोभागुणसमुदयस्य विशेषणतया वा वदयते, तच दुरांतरितत्वात्ततः प्रीतये इति, सुविशदः स्पष्टो न पुनर्जटाजूटवदविवृत्तः, कृष्णः श्यामो घनो. 'विरलः सूक्ष्मस्तलिनो लंबमानः केशहस्तः केशपाशो यस्याः सा तथा तां ॥ 4 ॥ दामस्वप्नः सुगम एव, न वरं सरसकुसुमं यन्मंदारदाम, तेन रमणीयतं रम्यसंजातं सर्व . कं यत्सुरनिकुसुममाव्यं तेन धवलं च तहिलसत्कांतबहुवर्णनक्तिचित्रं चेति कर्मधारयः, अनेन ध. वलवर्णस्याधिक्यं लदितं, षट्पदी मधुकरी जमरा वर्णादिविशिष्टा ब्रमरजातिविशेषास्तेषां गणः स । गुमगुमायमानो मधुरं ध्वननिलीयमानः स्थानांतरादागत्य तत्र लीयमानो गुंजन शब्दविशेषं कुर्वन देशनागेषु तस्मिंस्तस्मिन् देशे यस्य दानः, गमकत्वादेवमपि समासः, ततः पाश्चात्यविशेषणं karma For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha | धारयेण सह षट्पदादिविशेषणस्य पुनः कर्मधारयः ॥ 5 ॥ yA0 ततः पुनः शशिनं च पश्यति, गोदीरफेनदकरजोरजतकलशपांमुरं शुभं हृदयनयनकांतं प्रतिपूर्णमिति स्पष्टं, तिमिरनिकरेण घनगंन्नीरस्य वनकुंजादेवितिमिरकर, तिमिराणामभावो वितिमिरं तत्करणशीलं वितिमिरकर, प्रमाणपक्षयोवर्षादिपरिमाणनिबंधनयोः शुक्लकृष्णपदयोरंतमध्ये राजंती लेखा यस्य स तथा तं, अथवा cAM'mAsApekSyoretayoH पौर्णमास्यां रागदा हर्षदायिन्यो लेखाः कला यस्य तं संपूर्णकलमित्यर्थः, कुमुदवनविवोधकमिति व्यक्तं, निशायाः शोनकं शोभयितारं निशा शोनकं, सुपरिमृष्टेन दर्पणतलेनोपमा यस्य स तथा तं, हंसस्येव पटुर्धवलो वर्णो यस्य स तथा तं, तमोरिपुमिति स्पष्टं, 'तमरितु' मिति पाठे तु तमसोंधकारस्य न ऋतुर्न प्रस्तावो यस्मिन् सति तथा तं, अकारप्रश्लेषात्तमरिचमिति सिहं, मदनस्य कामदेवस्य शरापूरमिति शरापूर, शरैरापूर्यते शरापूरस्तूणीरस्तं, नदिते हि caM'masi लदीकरोति कुसुमशरः कामिनः स्वशराणां, samu'sya दकं पानीयं पूरयति, caM'kalayA तजुलसनात् समुद्रदकपूरस्तं, धर्मनस्कं दयितवर्जितं जनं विरहिणीलोकं पादैः किरणैः शोषयंतं, तापातिरेककरणात, पादकैरिति प्रशंसायां kan, punariti yojitameva, For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 46 संदेह- सौम्यचारुरूपमिति व्यक्तं, पेच पश्यति, सा त्रिशला, गगनमंडलस्य विशालं सौम्यं चंक्रम्यमाण । या जंगमं तिलकमिव विषाहेतुत्वात् 'गगणगमणित्ति' पाठे तु गम्यते तेनास्मिन्निति वा गमनं । मार्गः गगनस्य गमनं, शेषं पूर्ववत्, रोहिण्या नदात्रविशेषस्य मनश्चित्तं तस्य हितदोऽनुकूलदायी । वल्लनः प्रियस्तं, एकनरानुरागमात्रेणापि किल वसन्नः स्यादित्येकपादिकप्रेमनिरासार्थ हितद इति विशेषणं, सर्वनदवाधिपत्येऽपि यदत्र रोहिणीवल्लन इति विशेषणं, तल्लोकरूड्या, पूर्णोऽविकलश्चंद्र थाहादोऽस्मादिति चंद्रः, अथवा पूर्णश्चंद्रो दीप्तिर्यस्य, मेघाद्यनावरणात्स तथा तं, अत एव समुल्लासंतं प्रतिदणं देदीप्यमानं ॥ 6 ॥ ततः सूर्य पश्यति, अतमःपटलं परिस्फुट, तमःपटलस्याऽनावोऽतमःपटलं, तेन परिस्फुटं सर्व दिख प्रकटं, अथवा तमःपटलं परिस्फोटयतीति तमःपटलपरिस्फोटः, 'स्वराणां स्वरा' इति तत्र तं चेव शब्दस्याऽवधारणार्थस्य व्यवहितसंबंधात्तेजसैव प्रज्ज्वलपं, प्रकृत्या हि सूर्यमंडलवर्त्तिवादरपृथिवीकायिकाः शीतला एव, अथवा चेवत्ति समुच्चयार्थः, रक्ताशोकश्च प्रकाशत् किंशुकश्च पुष्पितप. लाशस्तथा शुकमुखं च गुंजार्धश्च तेषां रागेण सदृशं, आरक्तत्वात्, कमलवनमलंकरोति विकाशः । For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः सुमरासिदिंगबुयनियरातिरेयरेदंतसरिसे' इति पाठस्तत्र च बंधुजीवकं पुष्पविशेषः, पारापतस्य च । या। रणो नयने च, परभृतस्य कोकिलस्य सुरक्तस्य जात्यत्वान्मधुरकंठस्य लोचने नेत्रे, परभृतस्य वा सुरते सुशब्देन कोपाविष्टत्वलदणात् कोपारक्ते लोचने, 'जासुयणकुसुमरासित्ति' जपापुष्पप्रकरः, हिंगुलकनिकरः, सुवर्तितकुरुविंदगुलिका, एतेन्योऽतिरेकेणाधिक्येन राजमानः सन् सदृशस्त स्मिन्, अरुणत्वमात्रेण सदृशः, विशिष्टदीप्या वतिरिक्त इति भावः, कमलाकराः पद्मोत्पत्तिस्थाननृता हृदादयस्तेषु यानि खंडानि नलिनवनानि तेषां बोधको विकाशको यः स तथा, तत्र नबिते नगते सूरे खौ, किं जूते सहस्ररश्मी तथा दिनकरे दिनकरणशीले तेजसा ज्वलति सति, तस्य च - करपहारापरकंमित्ति' कराः किरणास्तेषां तैर्वा प्रहारोभिघातस्तेनोपरखे विनाशितेंधकारे ऽप. हरिति छन् । वृद्यर्वेति प्राकृतलदाणेन इस्वः, बालातपी कुंकुममिव, तेन खचित व पिंजरित व जीवलोके मध्यजगति शयनीयादन्युत्तिष्टति. 'अट्टणसालेत्यादि ' अट्टनशाला व्यायामशाला, अनेकानि यानि व्यायामाय व्यायामनि। मित्तं योग्यादीनि तानि तथा, तत्र योग्या च गुणनिका वल्गनं चोललनं, व्यामईनं च परस्परेण For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- बाह्वायंगमोटनं, मलयुद्धं च प्रतीतं, करणानि चांगनंगविशेषा मनशास्त्रप्रसिघानि, तैः श्रांतः सा । मान्येन परिश्रांतोंगप्रत्यंगापेदया सर्वतः शतकृत्वा यत्पक्कमपरापरौषधीरसेन सह शतेन वा कार्षापपानां यत्पक्वं ततपाकमेवमितरदपि सुगंधिवरतैलादिन्निरभ्यंगैरिति योगः, श्रादिशब्दाघृतकर्पूरपानीयादिग्रहः, किंभूतैः प्रीणनीयैः रसरुधिरादिधातुसमताकारिनिर्दीपनी यैरग्निजननैः मदनी यैर्मद नविवर्धनैर्वृहणीयैर्मीसोपचयकारिनिः, दर्पणीयैबलकरैः, सर्वैडियाणि सर्वगात्राणि च प्रह्लादयंतीति सर्वैडियगात्रमहादनीयैः कर्त्तर्यनीयस्तैरन्यं गैः स्नेहनैरत्यंगः क्रियते स्म यस्य सोऽन्यंगितः सन् ततस्तैलचर्मणि तैलाभ्यक्तस्य संवाधनाकरणाय यचर्मतूलिकोपरि कडलं तलचर्म तत्र संवाहिते स. माणेत्ति योगः, कैरित्याह पुरुषैः कथं तैः प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलान्यतिकोमलानि तलान्यधोनागापेदया येषां ते तथा तैः, तथाभ्यंगनपरिमर्दनोज्ज्वलनानां प्रतीतार्थानां करणैर्ये गुणविशेषास्तेषु निर्माताः सदत्यस्ता ये तथा तैः, कैरवसरझैर्दिसप्ततिकलापंडितैरिति च वृक्षाः, ददैः कार्याणाम। विलंबितकारिभिः, प्रष्टैर्वाग्मिभिरिति वृधव्याख्या, अथवा प्रष्टैरग्रगामिन्निः कुशलैः साधुभिः संवाध For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 .: deha | नाकर्मणि, मेधाविनिरपूर्वविज्ञानग्रहणशक्तिनि है:, ' निजणेहिं निज सिप्पोवगएहिंति ' च क. चिद् दृश्यते, तत्र निपुणैरुपायकुशलैः, निपुणानि सूक्ष्माणि यानि शिल्पानि अंगमर्द्दनादीनि तान्युपगतान्यधिगतानि यैस्ते तथा तैः, जितपरिश्रमैः, व्याख्यांतरे तु छेकैः प्रयोगज्ञैः ददैः शीघ्रका63 रिभिः, ' पत्तठेहिंति प्राप्तार्थैरधिकृतकर्मणि, निष्शं गतैः कुशलैरालोचितकारिभिः, मेधाविभिः सकृत्श्रुतदृष्टकर्मज्ञैर्निपुणैरुपायारंभिनिर्निपुणशिल्पोपगतैः सूक्ष्मशिल्पसमन्वितैरिति, अस्त्रां सुखहेतुवादस्थिसुखा तया एवं शेषाएयपि पदानि सुखा सुखकारिणी परिकर्मणा यंगशुश्रुषा सुखपरिकर्मणा तया, तस्याश्च बहुविधत्वात् कतमयेत्याह-संवाहणाएत्ति' संवाधनया संवादनया च, वि श्रामणया व्यपगतपरिश्रमः क्वचि ' दवगयखेयपरिस्समेति पाठः, तत्र खेदो दैन्यं खिद् दैन्ये इति वचनात्, परिश्रमो व्यायामजनितः शरीराऽस्वास्थ्यविशेषः, ' समुत्तजालाभिरामेत्ति ' समुक्ते न मुक्ताफलयुतेन जाना कुलो' निरामश्च रम्यो यः स्नानमंडपः स तथा, पाठांतरेण 'समंत जालाजिरामोत्ति' समंतात् सर्वतो जालकैर्विचित्तिचिद्रवद् गृहावयवविशे षैराकुलो व्याप्तोऽभिरामश्च रमयो यः स तथा, पाटांतरेण 'समंत जालानिरामोत्ति ' तव समस्तः सर्वो जालकैरभिरामो यः " For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 गंदेह- स तथा तत्र, तथा विचित्रमणिरत्नाच्यां कुट्टिमतलं बघमिका यत्र, तत्तथा तत्र, पुष्पोदकैः पुष्पहा रसमित्रैः गंधोदकैः श्रीखंडादिरसमित्रैः, नष्णोदकैरेकतप्तोदकैः, शुनोदकैः पवित्रस्थानाहृतैः तीर्थो दकैः, सुखोदकैर्वा नात्युष्णैरित्यर्थः, शुशोदकैश्च स्वाभाविकैः, कथं मङित इत्याः। तबत्ति, तत्र स्नानावसरे कौतुकानां रदादीनां शतानि तैः, 'कल्लाणगत्ति' कल्याणानि, का. यत्याकारयति कल्याणकमेवंविधं यत्प्रवरमऊनं तस्यावसाने ऽपम्हलेत्यादि ' पाला पदमवत्यत e. व सुकुमाला गंधप्रधाना काषायिका कषायरक्ता शाटिका तया बूदितं विरूदित अंगं शरीरं यस्य स तथा तं, अहतं मलमूषकादिनिरनुतं प्रत्यग्रमियर्थः सुमहा बहुमू श्यं यत् दृष्यरत्नं प्रधानवस्त्रं तेन सुसंवतः परिवृतः, यहा सुष्टु संवृत्तं परिहितं येन स तथा, क्वचित् 'नासानिसातवायवजय ख्खुहरवणफरिसजुत्तहयलालापेलवारेगधवलकणगस्वचियंतकम्मदूसरमणसुसंवुए ' इति दृश्यते, तत्र नासानिःश्वासवातेन वाह्य हरणीयं श्रदणत्वात् चकुर्हरयात्मवशं नयति विशिष्टरूपातिशयकलि. तत्वात् चक्षुर्हरं चतुर्धरं वा चक्षुरोधकं घनत्वात् , वर्णस्पर्शयुक्तं प्रधानवर्णस्पर्श, हयलालायाः सका. | शात् पेलवं मृड, अतिरेकेणातिशयेन धवलं यत्तत्तथा, कनकेन खत्रितं मंडितमंतयोरंचलयोः ka For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir संदेह - र्म वानलदाणं यस्य तत्तथा तेन पुष्यरत्नेन सुसंवृत्तः शुचिनी पवित्रे माला च पुष्पमाला वर्णविलेपनं च मंमनकारि कुंकुमादिविलेपनं यस्य स तथा, यद्यपि वर्णकशब्देन नामकोशे चंदनमभिधीयते, तथापि - vyA0 65 " 'सुर दिगोसीसचंदणा पुलित्तगत्ते ' इत्यनेनैव विशेषणेन तस्योक्तत्वात् इद वर्णकचंदनमिति न व्याख्यातं, याविधानि परिहितानि मणिसुवर्णानि यस्य स तथा मणिमयं सुवर्णमयं चेत्युक्ते न धात्वंतरमंयं तस्य भूषणमिति नावः कल्पितो विन्यस्तो हारोऽष्टादशसरिकोऽर्द्धहारो नवसरिकः, त्रिसरिकं च प्रतीतमेव यस्य स तथा, प्रालंबो चुंबनकं प्रलंबमानो यस्य स तथा कटिसूत्रेण सारसतकव्यानरणविशेषेण सुष्टु कृता शोना यस्य स तथा, पदत्रयस्य कर्मधारयः व्यथवा कलिता दारादिनिः सुष्टुकृता शोभा यस्य स तथा, तथा पिनद्यानि परिहितानि ग्रीवायां ग्रैवेयकानि कंठका - ख्यग्रीवाभरणानि येन स तथा, छांगुलीयकान्यंगुल्याजरणान्यूर्मिका ललितानि कचाभरणानि पुष्पादीनि यस्य स तथा कचित् ' पिण्डविद्यगल लियंगयललियकयानरणेति पाठस्तत्र पिनद्यानि ग्रीवादिषु ग्रैवेय कांगुलीयकानि ग्रीवानरणांगुव्यानरणानि येन स तथा तथा खलितांग ke For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- ललितशरीरे अन्यान्यपि ललितानि शोनावंति कृतानि विन्यस्तान्यानरणानि यस्य स तथा, पदव्या0 ध्यस्य कर्मधारयः, अथवा पिनहानि अवेयकांगुलीयकानि ललितांगदे च कचाभरणानि च केशा भरणानि पुष्पादीनि येन स तथा, तथा वरकटकतुटिकैः प्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्ते. SAM, तैः स्तंन्निताविव स्तंन्निती भुजौ यस्य स तथा, अधिकरूपेण सश्रीकः सशोनों यः स तथा, तथा कुंमलोद्योतिताननः, मुकुटदिप्तशिरस्क ति प्रतीत, हारेणावस्तृतमागदितं ते नैव सुष्टु कृतर. तिकं च वद नरो यस्य स तथा, तथा मुदिकाः सरत्नान्यंगुट्यानरणानि तानिः पिंगला अंगुलयो यस्य स तथा, तथा प्रलंबेन दीर्घण प्रलंबमानेन सुकृतं पटेनोत्तरीयकमुत्तरासंगो येन स तया, तथा नानामणिकनकरत्नमिलानि महार्हाणि महर्घाणि निपुणेन शिल्पिना ' नवियत्ति' परिकर्मितानि, 'मिसिमिसितित्ति' दीप्यमानानि यानि विरचितानि निर्मितानि सुसंधीनि विशिष्टान्यन्येन्यो विशेषवंति लष्टानि मनोहराणि थाविधानि परिहितानि वीरवलयानि येन स तथा, सुन्नटो हि यदि कचिदन्योऽप्यस्ति वीरव्रतधारी तदासौ मां विजीत्य मोचयत्वेतानि वलयानीति स्पयन यानिकटकानि परिदधाति, तानि वीखलयानीत्युच्यते, किंबहुना वर्णितेनेति शेषः, कल्पवृद vA For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः लंकृतविचषितस्तत्रालंकृतो दलादिन्निर्विजूषितश्च फलपुष्पादिन्निः कल्पवृदाः, राजा तु मुकुटादिनि vyA0 रखकृतो विजूषितस्तु वस्रादिभिरिति. |. 'सकोरंटमलदामेणं ' सकोरंटकान्निधानकुसुमस्तवकवंति माव्यदामानि पुष्पस्रजो यत्र तत्तथा, 67 तेन, कोरिटकः पुष्पवृदाजातिस्तत्पुष्पाणि मालांतेषु शोनार्य दीयंते, मालायै हितानि माव्यानि पुष्पाणि, दामानि मालाः, इति धरिङमाणेणं' ध्रियमाणेन, वाचनांतरे सूर्यानवदलंकारवर्णकः स चैवं-एगावलिपणिके ' इत्यादि राजप्रश्नीयसूत्रं, तत्रैकावली विचित्रमणिमयी, मुक्तामयी केवलमुक्तामयी, कनकावली सौवर्णमणिमयी, रत्नावली रत्नमय), अंगदं केयूरं च बाह्यानरणविशेषः, एतयोश्च यद्यपि नामकोशे एकार्थतोक्ता तथापीहाकारविशेषानेदोऽवगंतव्यः, कटकं कलाचिकानरणविशेषः, तुटिकं बाहुरदकाः, कटिसूत्रं सारसतं, दशमुद्रिकानंतरकं हस्तांगुलिमुद्रिकादशकं, वदाःसूत्रं हृदयानरणतं सुवर्णशृंखलकं, वेबीसुतंति' तत्र वैकक्षिकासूत्रमुत्तरासंगपरिधानीयं शृंखलकं, मुखी मुरजाकारमानरणं, कंठमुखी तदेव कंगसन्नतरावस्थानं, प्रालंबो कुंबनकं, कुंडलानि क. नरणानि, मुकुटः शिरोषणं, चूडामणिः सर्वरोगाशिवादिप्रशमनं केशालंकरणं, ' स्यणसंका. For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- कति ' रत्नसंकटं च तत्कटं चोत्कृष्टं रत्नसंकटोत्कटं, 'गंथिमेत्यादि ' इह ग्रंथिमं ग्रंथननिवृत्तं मा. सूत्रग्रथितमालादि, वेष्टिमं वेष्टननिष्पन्नं, पुष्फलंबूसकानि पूरितं येन वंशशलाकामयपंजरकादि कू _दिर्वा पूर्यते, संघातिमं तु यत्परस्परतो नालसंघातेन घात्यते, 'अलंकियत्ति' अलंकृतश्चासौ 67 कृतालंकारोऽत एव विकृषितश्च संजातविषश्वेत्यलंकृतविभूषितः, 'वेरुलियनिसंतदमें' वैसूर्यस्य 'निसंतत्ति ' भासमानो दंडो यस्य स तथा तं, 'पलंबसकोरिंटमझदामं ' प्रलंबानि सकोरिटानि कोरिंटकपुष्पगुन्बयुक्तानि माव्यदामानि पुष्पमाला यत्र, caM'maMDalaninaM परिपूर्णचंद्रमंमलाकारमुपरि धृतं यत्तेन तथा, 'नाणामणीत्यादि' नानामणिकनकरत्नानां विमलस्य महार्हस्य तपनीयस्य च सत्कामुज्ज्वलो विचित्रौ दंडौ ययोस्ते तथा, कनकतपनीययोः को विशेषः, नच्यते, कनकं पीतं, तपनीयं रक्तमिति, विजियानत्ति' देदीप्यमाने लीने इत्येके, 'संखककुंदत्ति' शंखांककुंददकरजसाममृतस्य मथितस्य ततो यः फेनपुंजस्तस्य च सन्निकाशे ये ते तथा, श्द चांको रत्नविशेषः. 'चामरान शति' यद्यपि चामरशब्दो नपुंसकस्तस्य च कलिंगे रूढम्तथापीह स्त्रीलिंगतयान। र्दिष्टस्तथैव गौडमते रूढत्वादिति-अथ प्रस्तुतवाचनानुश्रियते, 'मंगलेत्यादि ' मंगलमूतो jaya For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 // गंदेह शब्दः कृत आलोकेन यस्य स तथा, लोककृतमार्गदान श्यन्ये, अनेके ये गणनायकाः प्रकृतिम 0 हत्तरा दंमनायकास्तंत्रपाला राजानो मांडलिका ईश्वरा युवराजाः, अणिमाद्यैश्वर्ययुक्ता श्यन्ये, त लवराः परितुष्टनरपतिप्रदत्तपट्टबंधविभूषिता राजस्थानीयाः, मामंत्रकाश्चित्रमडंबाधिपाः, कौटुंबिकाः कतिपयकुटुंबप्रनवो, अवगलका ग्राममहत्तरा वा, मंत्रिणः सचिवाः, महामंत्रिणो महामायाः मंत्रिमंडलप्रधानाः, हस्तिसाधनाध्यदा वा, गणका ज्योतिषिकाः, भांडागारिका वा दौवारिकाः प्रतीहारा राजहारिका वा, अमात्या राज्याधिष्टायिकाः, चेआ पादमूलिका दासा वा, पीउमर्दा अआस्थाने श्रा. सन्ना श्रासन्नसेवका वयस्या इत्यर्थः. वेश्याचार्या वा, नागरा नगरवासिप्रकृतयो राजदेयविभागाः, निगमाः कारणिका वणिजो वा, श्रेष्टिनः श्रीदेवताध्यासितसौवर्णपट्टविषितोत्तमांगाः, सेनापतयो नृपतिनिरूपिताश्चतुरंगसैन्यनायकाः, सार्थवाहाः सार्थनायकाः, दताः अन्येषां गत्वा राजादेशनिवे. दकाः, संधिपाला राज्यसंधिरदका एषां दंडः, ततस्तैः. इह ततीयावहवचनलोपो दृष्टव्यः, 'सहिं ति' सार्थ सहेत्यर्थः, न केवलं तत्सहितत्वमेव, अपितु तैःसममिति समंतात्परिवृतः परिकरित ति, नरपतिर्मऊनगृहात् प्रतिनिष्कामतीति संबंधः, किं चूतः प्रियदर्शनः, क श्व धवलमहामेघनिः । For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह - र्गत इव शशी, तथा ' ससिवत्ति ' तत्करणस्यान्यत्र संबंधः, ततो ग्रहगणदीप्यमान तारकगणानां मध्ये श्व वर्त्तमान इति, नरपतिर्नराणां रक्षिता, नरेंडो नरेष्वैश्वर्यानुजवनात्, नरवृषभो राज्यधुराधरणात, नरसिंहः शौर्यातिशयात्, अन्यधिकराजतेजो लक्ष्म्या दीपमानः 'सेयवच पच्छया10 इंति श्वेतवस्त्रेण धवलवाससा प्रत्यवसृतान्याच्चादितानि यानि तानि तथा, तथा कृतः सिधाक प्रधानो मंगलाय मंगलनिमित्तं उपचारः पूजा येषु तानि तथा प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः, ' अदृरसामंतेत्ति ' दूरं विप्रकर्षः सामंतं समीपमुभयोरनावोऽदूरसामंतं, नातिदूरे नातिसमीपेचितदेशे इत्यर्थः . 'नाणामपीत्यादि ' यवनिकामाच्छादयतीति संबंधः, नानामणिरत्रैश्चंद्रकांतादिनिः, कर्केतनाभिडता सा तथा व्यधिकं प्रेक्षणीयाऽवलोकनीया या सा तथा तां, क्वचित् 'यहिय पेचणिकारूप मिति पाठस्तताधिकं प्रेक्षणीयरूपं यस्या रूपाणि वा यस्या सा तथा तां, तथा महार्ष्या चासौ वरपत्तने वरवस्त्रोत्पत्तिस्थाने उगता च तां वरपत्तनाद्या प्रधान वेष्टनकाङ्गता निर्गता या सा तथा तां, ' सदपट्टत्तिसयचित्तताणंति सूक्ष्मा पट्टसूत्रमया नक्तिशत चित्रस्तानस्तानको यस्याः sA ta For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir deha था तां, क्वचिद् नत्तिसयचित्तठाणंति ' दृश्यते, तत्र च श्लदणानि बहुभक्तिशतानि यानि चित्राव्या0 णि तेषां स्थानं, अत एव सततसमुचितां सर्वकालं योग्यां, ईहा मृगा वृकाः ऋषनतुरगनरमकरविहगाः प्रतीताः व्यालाः श्वापदाभुजगा वा, किन्नराव्यंतरविशेषाः, रूरवो मृगनेदाः, शरना पराशराः, अष्टापदा महाकायाः घाटव्यपशवः, चमरा पाठव्या गावः. ' अप्निंतरयंति' प्रास्थानशालाया थन्यंतरभागवर्तिनी यवनिकां कांडपटी 'अंडावेश' आकर्षयति, आयतां कास्यतीत्यर्थः, 'अबेरएत्यादि ' आस्तरकेन प्रतीतेन मृमसूरकेण वावस्तृतमागदितं, अथवा अस्तरजसा निर्मलेन मृ. जमसुरकेण वावस्तृतं, श्वेतवस्रेण प्रत्यवस्तृतमुपर्यागादितं सुमृकं जुकूलं कोमलमत एवांगस्य सु. खः सुखकारी स्पर्शी यस्य तदंगसुखस्पर्श, विशिष्टं शोननं. अठंगेत्ति, अष्टांगमष्टावयवं, दिव्योत्पातांतरिदभौमांगस्वरलदाणव्यंजनभेदादंगविद्याहरिवंशावश्यकचूर्खायुक्तांगस्वप्नस्वरन्नौमव्यंजनलदणोत्पातांतरिदभेदादाष्टनेदं यन्महानिमित्तं, परोदार्थप्रति पत्तिकारणव्युत्पादकः शास्त्रविशेषः, तस्य यौ सूत्रार्थी तौ धारयति पति वा, तयोर्वा पारगा ये ते तथा, अनेन पाठवयं व्याख्यातं, 'धारए पाढए पारए इति. हठत्ति' यावत्करणात् 'हन्तुष्चित्त For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह माणंदियत्ति' दृश्यं, करयलत्ति ' यावत्करणात् -- परिग्गहियं दसनहं सिरसावत्तं मलए अंजलिं yA0 कट्टु' एवं 'देवो तहत्ति बाणाए विणएणं वयणं पडिसुणतित्ति' अस्यार्थः-pratizRevaM यन्युपगति वचनं, विनयेन, किं तेनेत्याह-एवमिति यथैव यूयं भाषथ तथैव, देवोत्ति' हे देव 'तहत्तित्ति' नान्यथा, आझ्या नवदादेशेन करिष्यामः, इत्येवमन्युपगमसूचकपदचतुष्टयभणन रूपेणेति, 'कयवलिकम्मेत्यादि ' स्नानानंतरं कृतं बलिकर्म यैः स्वगृहदेवतानां तत्तथा, तथा कृता. नि कौतुकमंगलान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्यस्तैस्तथा, तत्र कौतुकानि मषीतिलकादीनि, मंगलानि तु सिर्वार्थदध्यदता कुरादीनि अन्येवाहुः 'पायश्चित्ता' पादेन पादे वा बुप्ताश्चकुर्दोषपरिहारार्थ पादच्छुप्ताः, कृतकौतुकमंगलाश्च ते पादच्छुप्ताश्चेति विग्रहः, तथा शुधात्मानः स्नानेन शुचीकृतदेहाः, - वेसाति' वस्त्राणीति योगः, वे. षे साधूनि वेष्याणि, अथवा शुधानि च तानि प्रवेश्यानि च राजसभाप्रवेशोचितानि चेति विन हः, मंगव्यानि मंगलकरणे साधूनि, वस्त्राणीति व्यक्तं, प्रवराणि प्रधानानि परिहिता निवसिताः, | तथा अल्पानि स्तोकानि mahA_Ni बहुमूव्यानि यान्यानरणानि तैरलंकृतं शरीरं येषां ते तथा, For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha तथा सिघार्थकाः सर्षपाः, हरितालिका च पुर्वा कृता मंगलनिमित्तं मूर्धनि शिरसि यैस्ते तथा, यासएहिंति' स्वकेन्यः यात्मीयेन्यः श्त्यर्थः, 'नवणवरत्ति' नवनवरेषु हर्येषु अवतंसक ज्ञ " शेखर व नवनवरावतंसकस्तस्य प्रतिहारं मूलदारं समीपदारं तत्र, 'जएणं विजएणं काविति' 73| जयेन विजयेन च त्वं वर्ष खेत्याचदंत इत्यर्थः. जयविजयौ च प्राग्व्याख्यातो, 'बंदियत्ति' वंदि. ताः सद्गुणोत्कीर्तनेन, पूजिताः पुष्पैः, सत्कारिताः फलवस्त्रादिदानतः, सन्मानिताः अभ्युबानादिप्रतिपत्त्या, अन्ये त्याहुः-पूजिताः वस्त्राभरणादिन्निः, सत्कारिता अभ्युबानादिना सन्मानिताः, था. सनदानादिना कचित्, 'अच्चियवंदियमाणियपूश्यत्ति' पाठस्तत्रार्चिताश्चंदनचर्चादिना, मानिता दृष्टिपणामतः, शेषं प्राग्वत; 'सम्माणत्ति' संतः 'पुवनसु' पूर्व न्यस्तेषु अनमनेण सहिं संचालिंतत्ति' अन्योऽन्येन सह संचालयंति, संवादयंति पर्यालोचयंतीत्यर्थः, क्वचित् 'संलातित्ति' पाठस्तत्रापि स एवार्थः, 'लष्ठा' इत्यादि, लब्धार्थाः स्वतः, संगृहीतार्थाः पराभिप्रायग्रहणतः, पृ. टार्थाः संशये सति परस्परतः, तत एव विनिश्चितार्थाः, अत एव चानिगतार्थाः, अवधारितार्थाः, अथवा लब्धार्थाः अर्थश्रवणतः, गृहीतार्था अवधारणतः, पृष्टार्थाः संशये सति अधिगतार्थाः, a. For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- निगतार्था वा, अर्थावबोधात् विनिश्चितार्थाः, ऐदंपर्योपलंन्नात् , ' सुमिणत्ति' सामान्यफलाः, 'मव्या. हासुमिणत्ति ' महाफलाः, गभंवकममाणंसित्ति' गर्न व्युत्क्रामति प्रविशति सतीत्यर्थः, गर्ने वा । व्युत्कामत्युत्पद्यमाने ऽपुष्पगंधेत्यादि ' पुष्पाण्यग्रथितानि गंधा वासाः, माढ्यानि ग्रथितपुष्पाणि, | अलंकारो मुकुटादिस्तेषां समाहारइंघः 'सकारे' प्रवरवस्त्रादिना 'सम्माणेश' तथाविधवचनादिप्रतिपत्त्या पूजयति, 'जीवियारिहंति ' जीविकोचितं आजन्मनिर्वाहयोग्यं वा ददाति. वेसमणकुंडधारिणोत्ति' वैश्रमणस्य कुंडमायत्ततां धारयति ये ते तथा तिर्यग्लोकवासिनो जूंनका देवास्तिर्यग्नकाः, 'सक्कवयणेणंति' शक्रेण वैश्रमण आदिष्टस्तेन च त इति नावः, से श्त्यथ शब्दार्थ, पुरा प्रतिष्टितत्वेन पुराणानि चिरंतनानि, पुरापुराणानि महानिधानानि त्रुमिगत. सहस्रादिसंख्या व्यसंचयाः, प्रहीणः स्वल्पीतः स्वामी येषां तानि प्रहीणस्वामिकानि, प्रहीणा अपीभूताः सेक्तारः सेचका धनक्षेप्तारो येषां तानि प्रहीणसेक्तृतानि, प्रहीणसेतुकानि वा, सेतुर्मार्गः प्रहीणं विरलीनतमानुषं गोत्रागारं स्वामिगोत्रगृहं येषां तानि प्रहोणगोत्रागाराणि, गोत्रं धनस्वामिनोऽन्वयः, अगारं गृहं. For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha , evamutsanno निःसत्ताकीचूतः स्वामी येषामित्यादि पूर्ववत्, शृंगाटकं सिंघाटकाभिधानफलवि- | शेषाकारं त्रिकोणं स्थानं त्रिकं यत्र स्थाने रथ्यात्रयं मिलति, चतुष्कं यत्र रथ्याचतुष्कमीलनं स्यात्, चत्वरं बहुरथ्यापातस्थानं, यत्र बहवो मार्गा मिलंति, चतुर्मुखं चतुर्दारं देवकुलादि, महापथो राजमार्गः, ग्रामस्थानानि ग्रामपुरातननिवासभूमयः, नगरस्थानानि नगरस्योदसिता भुवः, ग्रामनिईमनानि ग्रामजलनिर्गमाः, खालमिति प्रसिघाः, एवं नगरनि:मनानि नगरजलनिर्गमनमार्गाः, थापणानि हट्टाः व्यवहारस्थानानि, देवकुलानि यदशिवाद्यायतनानि, सनाजनोपवेशस्थानानि, आरामा विविधलतोपेता ये कदल्यादिप्रबन्नगृहेषु स्त्रीसहितानां पुंसां क्रीमास्थानमयः, उद्यानानि पत्रपुष्पफलबायोपगतवृदोपशोभितानि, बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थ यानं येष्वि. ति व्युत्पत्त्या नानिकास्थानानि, वनान्येकजातीयवृदाणि, वनखंडान्यनेकजातीयोत्तमदाणि श्मशानं पितृवनं, शून्यागारं, शून्यगृहं, गिरिकंदरा गृहाः, शांतिगृहाः शांतिकर्मस्थानानि, कचिच्च सं. घिति पाठः, तत्र संधिगृहं भित्त्योरंतराले प्रबन्नस्थानं, शैलगृहं पर्वतमुत्कीर्य यत्कृतं, नपस्थानगृह मास्थानमंडपस्ततः श्मशानादीनां हृदः. For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha vacica नवणगिहेसु वा इत्यपि दृश्यते, तत्र नवनगृहाः कुटुंबिवसनस्थानानि तेषु, कचित्पुः । या नः 'सिंघामएसु वा ' इत्यस्मात्पूर्व -- गामागरनगरखेमकत्वमममंदोणमुहपट्टणासमसंवाहसंनिवे । सेसु ' इति दृश्यते. तत्र करादिगम्या ग्रामाः, आगरा लोहागुत्पत्तिन्मयः, नैतेषु करोऽस्तीनि न कराणि, खेटानि धूलिपाकारोपेतानि, कर्बटानि कुनगराणि, ममंबानि सर्वतोऽर्धयोजनापरतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावुभावपि स्तः. पत्तनानि येषु जलस्थलपययोरन्यतरेण पर्याहारप्रवेशः, आश्रमास्तीर्थस्थानानि मुनिस्थानानि वा, संवाहाः समनमौ कृषि कृत्वा येषु दुर्ग भूमिषु धान्यानि कृषीवलाः संवहंति रदार्थ. संनिवेशाः सार्थकटकादेस्ततो बंदस्तेषु. कचिच्च 'स. निवेशघोसेसु' इति पाठस्तत्र घोषा गोकुलानि, तेषु सन्निखित्ताई' सम्यग् निदिप्तानि. कचि. t सन्निहियाई गुत्ता चिति' ति दृष्टं, तत्र सन्निहितानि सम्यनिधानीकृतानि, गुप्तानि पि. धानाद्यनेकोपायस्तिष्टंति. 'साहरत्ति ' प्रवेशयंति निःक्षेपयंतीति. 'हिरोणमित्यादि ' हिरण्यं रूप्यं, अघटितसुवर्णमित्येके, सुवर्ण घटितं, धनं गणिमधरिममेयपरिजेद्यभेदाचतुर्धा. तथा चोक्तं___ गणिमंजाईफलपुष्फमाई । धरिमं तु कुंकुमगुमाश् । मेयं चोप्पमलोणाश् । स्यणवा pa. For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- रिबिङ ॥ 1 ॥ धान्यं चतुर्विंशतिधा शाब्यादि, राज्यममात्यादिसमुदायात्मकं राष्ट्र देशः, बलं चतुरंगं, वाहनं वेगसरादि, कोशो नांडागारः, कोष्टागारं च धान्यगृहं, पुरं नगरं, अंतःपुरं प्रसिद्धं; जनपदो लोकः; कचित् 'जसवारणेति ' पाठः; तत्र यशोवादः साधुवादः. पुनः विपुलं धनं गवा. दि; कनकं घटिताघटितरूप्यं; निधिनेदमपि; रत्नानि कर्केतनादीनि; मणयश्चंद्रकांताद्याः, मौक्तिकानि शुक्तिकोशादिप्रनवानि, शंखा दक्षिणावर्ताः, शिला राजपटादिरूपाः, प्रवालानि विमाणि, रक्तरलानि, पद्मरागाः, आदिशब्दात् वस्त्रकंबलादिपरिग्रहः, ततस्तेन, एतेन किमुक्तं भवतीत्याह-सविद्यमानं न पुनरिंउजालादाविवावास्तवं सारस्वापतेयं, प्रधानद्रव्यं, तेन प्रीतिर्मानसिकी खेडा, स. कारो वस्रादिनिर्जनकृतः, ततः समाहारदंढे तेन, 'गोन्नत्ति' गौणं गुणेभ्य थागतं, किमुक्तं न वतीत्याह___गुणनिष्पन्नं, गौणशब्दोऽप्रधानेअपि वर्तते श्यत नक्तं गुणनिष्पन्नमिति, प्रशस्तं नामैव नामधेयं 'तएणमित्यादि ' मातुरनुकंपनार्थ, कृपया मातरि वानुकंपा नक्तिस्तदथै, मयि परिस्पंदमाने मा मातुः कष्टं नृयादिति, मातरि वा नक्तिरन्येषां विधेयतयोपदर्शिता navaviti nizcalazcalana For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0/ संदेह- क्रियाया अन्नावात् , निःस्पंदः किंचिचलनस्याऽप्यभावात्. अत एव च 'अक्षीणेत्यादि' आ ईष. सीन थालीनोंगसंयमनात्, प्रकर्षण लीनः प्रलीनः, उपांगसंयमनात्, अत एव गुप्तः परिस्पंदनाभावात, ततो विशेषणकर्मधारयः. वापीति समुच्चयार्थः. 'हडे इत्यादि ' हृतो मम स गर्नः केनचिद्दे. | वादिना, मृतः कालधर्म प्राप्तः, च्युतः सजीवपुऊलपिंडतालक्षणात् पर्यायात् परिभ्रष्टः, गलितो ऽवतामापद्य दरितः, चतुर्वपि पदेषु कात्काविकल्पप्रतीतिः, एजति कंपते. नपहतमनःसंकल्पा, जपहतः काबुष्यकवलितो मनसि संकल्पो यस्याः सा तथा तां, चिंतया गर्नेहरणादिध्यानेन यः शोकः स एव सागरस्तव संप्रविष्टा, करतले पर्यस्तं निवेशितं मुखं यया सा तथा, बार्तध्यानोपगता म. नोझविषयविप्रयोगस्मृतिममत्वाहारं प्राप्ता, जूमिगतदृष्टिका भूमिसंमुखमेव किंकर्तव्यजडतया वीक्ष्यमाणा ध्यायति. तदपि च सिघार्थराजभवनमुपरतं निवृत्तं, मृदंगतंत्रीतलतालैः प्राण्याख्यातैर्नाटकीयैर्नाटकहितैर्जनैः पतिः. 'माऊत्ति' भावप्रधानत्वान्निर्देशस्य मनोडलं चारुता यस्मात्तत्तथा. या थवा नपस्तमृदंगतंत्रीतलतालनाटकीयजनं, तथा 'अणुति ' अनूर्जमनोजस्कं वा, या एव दोनं विमनस्कं विहरत्यास्तस्म. -- एगदेसेणंति ' अंगुब्यादिना, एतच यनगवता मातुरनुकंपाय कृत For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- mapi तस्या अतितया पर्यणंसीत् तदागामिनि काले कालदोषाद्गुणोऽपि वैगुण्याय कल्प्यते इति सू । व्याः चनार्थमिति पूज्याः. गनने चेवत्ति' पदाधिकमासषट् के व्यतिक्रांत इत्यर्थः. ' नाश्सीएहिमित्यादि ' शीतादिषु हि कानिचिद्दातिकानि पैत्तिकानि श्लेष्मकराणि वा स्युः, नक्तं च वाग्भटे-वातलैश्च भवे. मनः । कुब्जांधजडवामनः ॥ पित्तलः खलतिः पंगु-श्चित्री पांमुकफात्मन्निः ॥1॥'स्व्त्त्ल्य्मान्नेत्ति' ऋतौ यथायथं नज्यमानाः सेव्यमानाः सुखाः सुखहेतवो ये तैर्भोजनाबादनगंधमाव्यैः, तत्र भोजनमाहारग्रहणं, बागदनमावरणं, गंधाः पटवासादयः, माढ्यानि पुष्पमालास्तैः. -- ववगए. त्यादि ' रोगा ज्वरादिकाः, शोक इष्टवियोगादिजनितः, मोहो मूर्छा, जयं भीतिमात्रं, परित्रासो'. कस्मात्रयं, परित्रासस्थाने परिश्रमो वा व्यायामः, हितं गर्भस्यैव मंधायुरादिवृधिकारणं, मितं परि. मितं, नाधिकमनं वा, पथ्यमारोग्यकारणत्वात्. किमुक्तं नवति ? गर्नपोषणं देशे नचितप्रदेशे काले तथाविधावसरे विवित्तमनएहिति विविक्तानि दोषवियुक्तानि, लोकांतरासंकीर्णानि वा, मृत कानि च कोमलानि यानि तथा तैः, 'परिकत्ति' प्रतिरिक्तया तथाविधजनापेक्ष्या विजनयात For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- eva सुखया शुन्नया वा मनोऽनुकूलया विहारतम्या चंक्रमणासनादिभूम्या 'पसछेत्यादि ' प्रशस्त । vyA0 दोहदा अनिंद्यमनोरथा, संपूर्णदोहदानिलाषपूरणात, संमानितदोहदा प्राप्तानिलषितस्य नोगात्, थविमानितदोहदाऽनवज्ञातदोहदा कणमपि नापूर्णमनोरथेत्यर्थः, अत एव व्यवबिन्नदोहदा बुटि। ताकांदा, दोहदव्यवच्छेदस्यैव प्रकर्षानिधानायाह-व्यपनीतदोहदा, सुखसुखेन गर्नानाबाधया 'पास' याश्रयति स्तंभादि, शेते निद्रया, तिष्टत्यूर्व, निषीदत्यासने उपविशति, स्ववर्तयति निद्रां विना शय्यायां विहरति कुट्टिमे. 'नचघाणेत्यादि ' ग्रहाणामुच्चस्थानान्येवं.. अजवृषमृगांगनाकार्कमीनवाणिजांशकेऽश्विनाआचाः, दशशिख्यष्टाविंशतितिथींद्रियविघनवंशे विति. सर्वग्रहाणामुच्चत्वमंशकाद्यपेदय घटनीयं. प्रथमे चंद्रयोगे प्रथमशब्दस्य प्रधानार्थत्वात् , चंद्रयोग चंद्रबलेऽर्थान्नृपादीनां, अथवा तदानीं सूर्यस्य मेषस्थितत्वाद्भगवतश्च मध्यरात्रे जन्मन्नावात्तदा च मकरखमस्य सनवात् , प्रथमायां वांद्यां होरायां समराशौ चंडतीदणांशोरिति वचनात, अन्यथा वा सुधिया टोपदेशाज्ञावनीयं. तथा सौम्यासु रजोवृष्ट्याद्यभावात् , शांतासु वितिमिरासु नगवऊन्म। काले सार्वत्रिकोद्योतसनावाचंद्रज्योत्स्नया ध्वस्तध्वांतासु, विशुघासूल्कापाताद्यभावानिर्मलासु, jyo. For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha 'स्त्येष्विति जयिकेषु जयदायिषु सर्वशकुनेषु काकोलपोतक्यादिषु. तथा प्रदक्षिणश्वासावनुकूलश्च । प्रदक्षिणानुकूलस्तस्मिन, जगवतः प्रदक्षिणवाहित्वादनुकूले मिसर्पिणि मृत्त्वात् . चंडवातो हाच्चैः सर्पति, अतो भूमिसर्पिणीत्युक्तं. ताशि मारुते प्रवाते वातुमाराब्धे, निष्पन्नसर्वशस्या मेदिनी यत्र तादृशे काले तौ, प्रमुदिताः सुभिदासौस्थ्यादिना, प्रक्रीमिताश्व वसंतोत्सवादिना कीमितुमारब्धाः, ततो विशेषणकर्मधारये प्रमुदितप्रक्रीडितेषु जनपदेषु लोकेषु सत्सु, बहुत्र नचहाणेयादि' न दृश्यते. अरोगानाबाधा । माता अरोगमनावाधं दारकं प्रजाता सुषुवे. जनिः सोपसर्गत्वात् सकर्मकः. जं रयणि ' यस्यां रात्रौ नवयंतेहिं नवयमाणेहिं वा' अवपतद्भिवतद्भिः, "नप्पयंते. हिं नप्पयमाणेहिं वा ' नत्पतद्भिवं गतिः 'नप्पिंजलमाणन्यत्ति' नपिंजलो भृशमाकुलः स श्वावतरतीत्याचारे विपि शतरि च शत्रानश इति प्राकृतलदणेन माणादेशे नपिंजलमाणेति सिहं, तद्भूता, जूतशब्दस्योपमार्थत्वात् नपिंजलंतीव नपिंजलायमानेव, 'कहकहत्ति' अन्य क्तवर्णो नादस्तद् जूता हर्षाट्टहासादिना कहकहारवमयीव हुबा अभवत् सा रजनी. कचित् 'नप्पिं. For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह जलमालाच्या' इति पाठः, तत नपिंजलानां भृशाकुलानां देवादीनां माला श्रेणिस्तां जूता प्रा. | vyA0 सेति. कचिच 'नवयंतेहि य देवुङोए एगालोए लोए देवसन्निवाया नप्पिंजमाणन्या कहकह नूयायाविहोबा' इति दृष्टं, तत्र 'होबत्ति' प्रत्येक संबंधात् देवोद्योतोऽनवत् एकालोकश्च न्द्योताद्वैतभाक्, लोकश्चतुर्दशरज्ज्वात्मकः भुवनं वाभवत्. देवसन्निपाताश्चतुर्विधा देवनिकाया नपिंजलजूताः कहकहताश्चाप्यभवन्. 'हिरणवासमित्यादि ' हिरण्यं रूप्यं, वर्षमल्पतरं, वृष्टिस्तु मह. ती, माव्यं ग्रथितपुष्पाणि, गंधाः कोष्टपुटपाकाः, चूर्णी गंधद्रव्यसंबंधी, वर्णश्चंदनं, 'धन्नवासंवत्ति' पाठे धान्यवर्षाः. अवांतरे प्रियन्नासिताभिधा चेटी राजानं वर्धापयति. यथा पियच्याए पियं निवेश्मो पियं ने भवन ' इत्यादि कचिद् दृश्यते, तच्च बहुष्वादशेषु न दृष्टं, तस्या अपि वाचनाया नपरि कश्चियाचष्टे इति, तत्रापि किंचिदिवीयते. पियच्याए' प्रीत्यर्थ 'पियं निवेश्मो' प्रियं मिष्टं वस्तु पुत्रजन्मलदाणं निवेदयामः 'पियं मे नवन' एतच्च प्रियनिवेदनं प्रियं नवविति. त स्या दानं 'मनडवङति ' मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तर्जनं. 'जहामालियं ' यथा धारितं, 'मलमलधारणे' ति, यथा परिहितमित्यर्थः. 'नमोयं' a. For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 deha vamucyate परिधीयते यः सोऽवमोचकः, थानरणं तं ' मलए धौय ' अंगप्रतिचारिकाणां मस्तकानि दालयति दासत्वापनयनार्थ, स्वामिना धौतमस्तकस्य हि दासत्वमपगवतीति लोकव्यवहारः. 'नगरगुत्तिएत्ति' पुरारदान् , चारकशोधनं बंदिमोचनं, मानं समान्यविषयं, नन्मानं तुलारूपं तयोबंधनं. ' सप्निंतरवाहिरियं ' इत्यादि, सहान्यंतरेण नगरमध्यन्नागेन, बाहिरिका नगरबहिर्नागो यत्र तत्तथा, क्रियाविशेषणं चेदं. आसिक्तं गंधोदकबटकदानात् , सन्मार्जितं कचवरशोधनात् , नप. लिप्तं गोमयादिन. भंगाटकादयः प्राखत. 'पहेसत्ति' पंथा सामान्यमार्गः तथा सिक्तानि जना त एव शुचोनि पवित्राणि संमृष्टानि कत्रवरापनयनेन समीकृतानि वा रथ्यांतराणि रथ्यामध्यानि, आपणवीथयश्च हट्टमार्गा यस्मिंस्तत्तथा. तथा मंचा मालकाः प्रेदणकदृष्ट्टजनोपवेशननिमित्तं, a. तिमंचास्तेषामप्युपरि ये तैः कलितं, तथा नानाविधरागैः कुसुन्नादिनिषिता ये ध्वजाः सिंहगरुडादिरूपकोपलक्षितबृहत्पट्टरूपाः, पताकाश्च तदितरास्ताभिमंडितं. तथा 'खाश्यं ' छगणादिना मौ लेपनं, नलोश्यं सेटिकादिना कुड्यादिषु धवलनं, तान्यां महितं पूजितं, ते एव वा महितं पूजनं यत्र तत्तथा. अन्ये तु लिप्तमुल्लोचितमुलोचयुक्तं महितं चेति व्याचदते. गोशीर्षस्य चंदनविशेषस्य । For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह- सरसस्य प्रत्यग्रस्य रक्तचंदनविशेषस्यैव दर्दरस्य दर्दराभिधाद्रिजातस्य श्रीखंडस्य गोशीदिनिर्वा दः । ना. तान्यस्ताः पंचांगुलिमूला हस्तका यस्मिन् कुड्यादिषु तत्तथा दर्दरेण चपेटारूपेण दत्तं पंचांगुलित। लमित्येके. अन्ये त्वाहुर्ददरं चीवरावन; कुंमिकादिनाजेनमुख्यं तेन गालितेन गोशीर्षादिरसेनेति, | तथौषधिना उपनिहिता गृहांतःकृतचतुष्केषु चंदनकलशा मंगलपटा यत्र तत्तया, सुकृतास्तोरणानि च प्रतिहारं द्वारस्य द्वारस्य देशनागेषु यत्र तत्तथा. कचिद् घटस्थाने 'घणत्ति' दृश्यते, तत्र चंदना चंदनमाला घनानि प्रतानि सुकृतानि तोरणानि च प्रतिहारं यत्रेति व्याख्येयं... नवचियचंदणघडसुकयतोरणपमिदुवारदेस नागति' कचित्पाठः, तत्रोपचिता निवेशिताश्चंदनघटा मंगव्यकलशाः, सुष्टुकृततोरणानि च द्वारदेशनागं नागंप्रति यस्मिंस्तत्तथा. देशनागश्च दे. शा एव. तथा यासिक्तो भूमिलमः, नत्सक्तश्वोपरि लमो विपुलो विस्तीर्णो वृत्तो वर्तुलो 'वग्यारिजत्ति' प्रलंबितः पुष्पगृहाकारो माव्यदानां पुष्पमालानां कलापः समूहो यत्र तत्तथा. तथा पंचवर्णाः सरसाः सुरभयो ये मुक्ताः करप्रेरिताः पुष्पपुंजास्तैर्य नपचारः पूजा भूमेस्तेन कलितं. का. लागुरु श्त्यादि पूर्ववत. नटा नाटककर्तारः, नर्तका ये स्वयं नृत्यंति, अंकेल्ला इत्येके, जल्ला वरत्रा For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir deha खेलकाः, राज्ञः स्तोत्रपाठका श्त्यन्ये, मलाः प्रतीताः, मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरंति, वि. या मंबका विदूषकाः, वेलंबका वा ये समुखविकारमुत्बुत्योत्लुत्य नृत्यंति, कथ्यकाः सरसकथावक्तारः, ". पठकाः सूक्तादीनां, क्वचित् पवग इति दृश्यते, तत्र प्लवका ये नत्प्लवंते गर्तादिकं ऊंपानिलंघयंति, नद्यादिकं वा तरंति, लासका ये रासकान ददति, जयशब्दप्रोक्तारो वा भंमा श्त्यर्थः, प्रारदाकास्तलारा याख्यायका वा ये शुभाशुभमाख्यांति. लंखा वंशानखेलकाः, मंखाश्चित्रफलकहस्ता भिदा का गौरीपुत्रका प्रति प्रसिघाः. तूणला भस्कवचिततूणानिधानवाद्यविशेषवंतो वा, तुंबी पिका वीणावादकाः, अथवा तुंबा किन्नरी बालपन्यादिवादकाः, वीणिका वीणावादिनः, अनेके ये ता. सावरास्तालादानेन प्रेदाकारिणस्तालान कुट्टयंतो वा ये कथाः कथयंति. तैरनुचरितं सेवितं यत्तत्तथा. कुरुत स्वयं कारयत वान्यैः. 'सबारोहणं' इत्यादि, समस्तांतःपुरैः पुष्पाणि अग्रथितानि, गंधा वासा वस्त्राणि दुकूलादीनि, माव्यानि प्रथितानि पुष्पाणि, अलंकारो मुकुटादिरेतलदाणा या विषा तया, सर्वाणि यानि बुटिकानि वादित्राणि तेषां यः शब्दो यश्च निनादः प्रतिशब्दः स त। था तेन 'सवतुडियसहसंनिवारणंति ' पाठे तु सर्वतूर्याणां यः शब्दो ध्वनिर्यश्च संगतो निनादः For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 मंदेह- प्रतिरवस्तेन महत्या ऋठ्या युक्त शति गम्यं. युक्तियुतिर्युतिरिति यावत्, तत्र युक्तिरुचितेष्टवस्तुघट ना, युतिर्मेला, तिर्दीप्तिरानरणादोनां, बलेन सैन्येन, वाहनेन शिबिकावेसरादिना, समुदयेन सं. गताभ्युदयेन परिवारादिसमुदायेन वा तूर्याणां यमकसमकं युगपत्प्रवादितं ध्वनितं तेन, शंखः कं. बुः, पणवो मृत्पटहः, मेरी ढक्का, मल्लरी चतुरंगुलनालिः, करटीसदृशी वलयाकारा ननयतो नछे. त्यन्ये, खरमुखी काहला, हुमुक्का तिविलितुल्या, मुरजो मर्दलः, मृदंगो मृन्मयः, उंचन्निर्देववाद्य, एषां निर्घोषो महाध्वनिः, निनादितं च प्रतिशब्दस्तड्पो घोरवस्तेन. 'नस्सुकमित्यादि ' नच्नुक्वामुन्मुक्तशुक्वां स्थितिपतितां करोतीतिसंबंधः, शुक्लं विक्रेतव्यत्नांप्रति मंपिकायां राजदेयं द्रव्यं, उत्करामुन्मुक्तकरां करोति, गवादीनप्रति प्रतिवर्ष राजदेयं द्रव्यं, नत्कृष्टां, कर्षणं कृष्टं नन्मुक्तं कृष्टं यस्यां सोत्कृष्टा तां, लन्येऽप्याकर्षणनिषेधात्. श्रदेयां विक्रयनिषेधेन न केनापि कस्यापि देयमित्यथैः. अमेयां क्रयविक्रयनिषेधादेवाविद्यमानोभयं, न राजाझादायिनां नर्तृपुत्रादिपुरुषाणां प्रवेशः कुटुंबिगृहेषु यस्यां सा तथा तां. तथा । दंडेन निर्वृत्तं दंझिमं, कुदंडेन निर्वृत्तं कुदमिम, rAjadeya'vyaM तन्नास्ति यस्यां सा तथा तां. कुदं । For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir पराधिनोऽपराधे vyA0 संदेह - डिमंडिमां, तव दंडोऽपराधानुसारेण राजग्राह्यं द्रव्यं कुर्दमस्तु कारणिकानां प्रज्ञापराधान् महत्ययराजग्राह्यं द्रव्यं कचिद्दमकुदंमिममिति पाठः, तत्र दंमलभ्यं द्रव्यं दंमः, शेषमुक्तवत्. व्यधरिम विद्यमानं धरिम ऋणडव्यं यस्यां सा तथा तां. कचिद् अहरिममिति दृष्टं तत्र मां कापि वस्तुनः केनाप्यहरणात् क्वचिद् अधारिणि ' मित्यपि दृश्यते, तत्र व्यव द्यमानो वारणीयोऽधमरणो यस्यां सा तथा तां, गणिकावरैर्विलासिनी प्रधानैर्नाटकी यैर्नाटकप्रतिब पात्रैः कलिता या सा तथा तां. क्वचित् ' अगणियवरनामश्क लियमिति ' दृश्यते, तत्र ग णितैः प्रतिस्थानं भावादसंख्यातैर्वरैः श्रेष्टेर्नाटकी यैः कलितामिति व्याख्येयं अनेकता या चरानुचरि तां, प्रेक्षाकारविशेषासेवितां, तथा अनुद्धृता आनुरूप्येण वादनार्थमुत्दिप्ता, अनुष्धूता वा वादनामेव वादकैरत्यक्ता मृदंगा मर्दला यस्यां सा तथा तां. अम्खानानि मान्यदामानि पुष्पमाला य स्यां सा तथा तां प्रमुदितो हृष्टः प्रक्रीडितश्च क्रीडितुमारब्धः सह पुरजनेन जानपदो जनपदखोकोयस्यां सा तथा तां. 'पमुश्यपक्की लियाभिरामं ' इति क्वचित्पाठः, तत्र प्रमुदितैः प्रक्रीडितैश्व ज नैरनिरामं. वाचनांतरे |वजयवेजश्यंति ' दृश्यते, तत्र चातिशयेन विजयो विजय विजयः, sa For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह- प्रयोजनं यत्र सा विजयवैजयिकी ता. -- दसदिवसंति ' दशदिवसान् यावत्, स्थितौ कुलमर्यादायां, vyA0 पतितांतरता या पुत्रजन्मोत्सवसंबंधिनी वर्धापनादिका प्रक्रिया सा स्थितिपतिता तां. 'दसाहि याए' इत्यादि, दशाहिक यां दशदिवसप्रमाणायां 'सएयत्ति' शतिकान शतपरिमाणान् साह स्रिकान सहस्रपरिमाणान् शतसहस्रिकान् लदपमाणान् 'जाएयत्ति' यागान् देवपूजाः, 'दाएयति' दायान पर्वदिवसादौ दानादि. 'भाण्यत्ति' नागान द्रव्यविन्नागान मानितद्रव्यांशान वा 'द लमाणेयत्ति' ददत् ' देवावेमाणेयत्ति' दापयन् 'लंने पडिबमाणेयत्ति' लानान प्रतीबन गृह्ण न पडिलवेमाणेयत्ति' प्रतिग्राहयन -- विहरत्ति ' विहरत्यास्ते. 'अम्मापियरो' श्यादि, मातापितरौ प्रथमदिवसे स्थितिपतितं कुलक्रमांतर्जुतं पुत्रजन्मोचितमनुष्टानं कारयतःस्म. तृतीये दिवसे चंद्रसूर्यदर्शनिकामुत्सव विशेषं, यत्राद्यकव्ये शिशोर्दर्पणदर्शनं कार्यते, जागरयतः षष्टीजागरणं, क. चिद् 'धम्मजागरियंति ' दृश्यते, तत्र धर्मेण कुलधर्मेण लोकधर्मेण वा षष्ट्यां रात्रिजागरणं धर्मजागरिका तां 'निवत्तिएत्ति' निर्वर्तिते कृते अशुचीनामशौचवतां जन्मकर्मणां प्रसवव्यापाराणां नालबेदननिखननादीनां यत्करणं तत्तथा, तत्र 'बारमाहदिवसेत्ति' हादशाख्यदिवसे, अथवा द्वा For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shriijinaay nmH|| // श्रीसंदेह विषौषधीनामकल्पसूत्रव्याख्या ॥ KIRAN उपांवी प्रसिह करनार पंडित श्रावक हीरालाल हंसराज ( जामनगवान ) वीरसंवत-243e...विक्रमसंवत्-1एईए. सने-1513. किं. ru.-3-4-2 For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tar jAmanagara zrojainanAskarodayagapakhAnAmAM bApyu. bha For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha-| दशानामह्नां समाहारो हादशाहं तस्य दिवसो येन हादशाहः पूर्यते तत्र 'नव कठावितित्ति' नु. vyA0 पस्कारयतः, रसवती निष्पादयतः. मित्तनाश' इत्यादि, मित्राणि सुहृदः, झातयः सजातीयाः, मातापितृवात्रादयः, निजकाः स्वकीयाः पुत्रादयः, स्वजनाः पितृव्यादयः, संबंधिनः श्वशुरपुत्रश्वशुरादयः, परिजनो दासीदामादिः 'नायखत्तिया ' झातदात्रा ऋषनस्वामिवंशोत्पन्नाः दत्रिया इत्यादि. 'थासाएमाणा' श्यादि, आ ईषत्स्वादयंती बहु च त्यजंतौ ईकुखमादेरिख, विशेषेणाधिक्येन स्वादयंतावल्पमेव त्यजतौ खर्जूरादेखि. परिवंजमानाः सामस्त्येनोपनजानावल्पमप्यत्यजंती नोज्यं परिनोजयंतावन्येन्यो यस्तो खाद्यविशेषं पूर्वोक्तैः स्वजनादिन्निः सह मातापितराविति प्रक्रमः. 'जिमियत्ति' जिमितौ भुक्तवंतो भुत्तुत्तरागयत्ति' भुक्तोत्तरं नोजनानंतरकालं आगतावुपवेशनस्थाने इति गम्यते 'समाणति' संतो, किंभूतावित्याह-याचांती शुद्धोदकेन शुद्धोदकयोगेन कृतशोचउ चोदो लेपसिक्थाद्यपनयनेन, अत एव परमशुचितावत्यर्थं शुचीजूताविति. पुष्पवस्त्रगंधमाव्यालंकारसत्कारसन्मान व्याख्या प्राग्वत्, 'एवं वयासित्ति' एवमवादिष्टां 'एवमाहितित्ति' एवमाख्यायंतेऽधीयंते. vA For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vyA0 (U0 www.kobatirth.org. C सदसंमुश्यापत्ति' संमुदिता रागद्वेषाभावः ' सदत्ति' सहभाविनी संमुदिता सहसंमुदिता, यचूणिः - संमुई रागदोसर दियया श्रमण इति नाम श्राम्यतीति श्रमणस्तपोनिधिः, श्रमू च खेदतपसोरिति वचनात् भयमकस्माद्वैरवसिंहादिभयं, तयोर्विषयेऽचलो निःप्रकंपस्तदगोचरत्वात्, परीषदोपसर्गाणां कुत्पिपासादिदिव्यादिनेदाद् द्वाविंशतिषोडशविधानां दांतिकामः दांत्या क्षमते त त्वसमर्थता यः स दांतिदमः प्रतिमानां भादीनामेकरात्रिक्यादीनां वा तत्तद निग्रहविशेषाणां वा पालकः पारगो वा धीमान् ज्ञानचतुष्टयवान्, परतिरतिसदः परतिरयोः सदः समर्थः, तन्निग्रहात' दविएत्ति 'व्यं तत्तद्गुणभाजनं द्रव्यं च जव्ये इति शब्दप्राभृतवचनात् रागद्वेषरहित 5ति वृद्धाः वीर्यसंपन्नस्तस्य सिद्धिगमनेऽपि निश्चितेऽपि तपश्चरणादौ प्रवर्तनात व्यतो महावीर इति नाम देवैः कृतं. ' गिणी सुदंसणत्ति ' जमालेर्माना, ' धूयत्ति ' तस्यैव जाय ' नत्तुईत्ति ' दौ हित्री 'दरक ' इत्यादि, ददाः कलासु, दक्षा प्रतिज्ञात सिद्धिपारगामितया पट्वी प्रतिज्ञा यस्य स तथा, प्रतिरूपस्तत्तद्गुणसंक्रमणदर्पणत्वात् विशिष्टरूपो वा घ्यालीनः सर्वगुणैराश्लिष्टो गुप्तेंद्रियो वा भद्रकः सरलः, नद्रग इति वा नद्रवद् वृषनववति नद्रदो वा सर्वदायित्वात् विनीतो विनयवान Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir / deha - सुशिक्षितो वा जितेंद्रियो वा, विनयो हींद्रियजय इति वचनात् एतानि च विशेषणानि जोगावस्थां वर्षयं भावयतिदशां च प्रतीत्य यथासंभवं योज्यानि तथा ज्ञातः प्रख्यातो ज्ञातो वा ज्ञातवंश्यत्वात्, यत एवाद vyA0 1 नायपुत्त ज्ञातपुत्रः ज्ञातः सिद्धार्थनृपस्तस्य पुत्रो ज्ञातपुत्रः, न च पुत्रमात्रेणैव काचित्सिछिरियाद - ज्ञातकुलचंद्र H 'विदेहे ' इति विशिष्टदेहः, वज्ररुषजनाराच संहननसमचतुरस्रसंस्थानोपेतत्वात् यथवा 'दिहीं कलेपे ' विगतो देहोऽस्मादिति विदेहो निर्लेपः, जोगेष्वपि यत्र तव रतिनाम कवैराग्यवाद. 'विदेहदिन्नत्ति ' विदेहदिन्ना, त्रिसलादेवी तस्या अपत्यं वैदेहदत्ता त्रिशवा तस्या एवौरसपुत्रत्वख्यापनार्थ विशेषणमाह - विदेहजार्चा विदेहा, भीमो भीमसेन इति न्यायाविदेहदिन्ना त्रिशला तस्यां जातः, विदेहजाच शरीरं यस्यासौ विदेदजार्चः यथवा विदेहो farai देहोऽनंग इत्यर्थः, स यात्यः पीमयितव्यो यस्यासौ विदेहजात्यः तथा विदेहस्तमाचे, विशे दह्यते, लिप्यते तत्तत्परिग्रहारंनसंभृतैः पापपं कैलिप्यते जीवोऽस्मिन्निति विदेदो गृहवासः, तथैव सुकुमारः शब्दादिविषयसुखलालितः, न पुनर्ब्रतावस्थायां तत्रेतरडुर्विषहपरीषहकालरक्ता निघा. For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह - तापसर्गसने वज्रकर्कशत्वात्, विंशतं वर्षाणि विदेहे गृहवासे कृत्वा स्थित्वा, एतेषां च पदानां कापि वृत्तिर्न दृष्टा, तो वृद्धाम्नायादन्यथापि भावनीयानि. vyA0 मातापित्रोर्देवत्वं गतयोः 'गुरुमहत्तरेदिति ' गुरुणा ज्येष्टयात्रा नंदिवर्धनेन महत्तरकैश्च rA2ज्यप्रधानैरन्यनुज्ञातः प्रव्रज्यार्थ दत्तानुमतिः स हि नगवानष्टाविंशतिवर्षाते श्री सिद्धार्थराज विशलादेव्योर्मा केंद्रकल्पमाचारांगानिप्रायेण त्वनयोः श्रीपार्श्वनाथोपासकयोरनशनं कृत्वाऽच्युतकल्पमुपगतयोर्नदिवर्धनमनुज्ञापितवान्, यदार्य पूर्णो ममाभिग्रहस्ततः प्रव्रजामीति, ततस्तेनोक्तं बंधी दाते दारं मा क्षेप्सी, मातापितृविरहार्तस्य मम दुस्सहस्त्वविरह इति स्थीयतां वर्षहयं स्वदर्शनेनानुगृह्यतामयं जनः, इति तडुपरोधाद्यस्त्रालंकारनास्वरशरीरोऽपि निरवद्यवृत्तिर्भावमुनीनूय वर्षयं गृहे स्थि वान्. ततः प्रथमे वर्षे ततो लोकांतिका देवा ब्रह्मलोकवास्तव्या आगत्य भगवंतं स्वयं बुधमपिकप इति कृत्वा दीक्षायै बोधयंतिस्मेति ततो गुरुमहत्तरकाननुज्ञाप्य सांवत्सरिकं महादानं दत्वा प्रावाजीद्भगवान, यत उक्तं गुरुमहत्तरकैरन्यनुज्ञातः, यतः समाप्तप्रतिज्ञः ' नाहं समणो दोहं अमापियरंमि जीवंते इति गर्भावस्था गृहीतानिग्रहस्य वर्षदयावस्थानानिग्रहस्य च पारगमनात, pu For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- नरपीति विशेषद्योतने, एकं तावत्स्वयमेव समाप्तप्रतिको विशेषतश्च लोकांतिकै वैर्बोधित इति ग । cyA0 म्यते, तृतीयाया अन्यथानुपपत्तेः, लोकांते नवा लोकांतिका ब्रह्मलोकवास्तव्याः सारस्वतादयः, e. | कांतसम्यग्दृष्टयो देवविशेषाः, न च भगवांस्तौपदेशमपेदते स्वयंबुघ्त्वात् , किंतु तेषामयमाचार (e3 श्त्येतदेवाद-जीयकप्पिएहिंति ' जीतमवश्याचरणीयं कल्पितं कृतं यैस्ते जीतकल्पिनस्तैः, जी तेन वावश्यंभावेन कल्प इतिकर्तव्यता जीतकल्पः, स एषामस्तीति जीतकठिपकास्तैः, 'ताहिं' इत्यादिविन्नक्तिव्यत्ययाते लोकांतिका देवास्ताभिरिष्टादिविशेषणोपेताभिर्वाग्निर्गीर्भिरनवरतं नगवं तमनिनंदयंतः समृधिमंतमाचदाणा अनिष्टुवंतश्च गुणकोर्तनया एवमवादिषुर्व्यजिझपन्. श्टादी. नां व्याख्या प्राग्वत, न वरं गंजीरानिमहाध्यनिभिरपनरुक्तानिरिति व्यक्तं. कचित् 'मियमहरगं भीरगाहिया' इति पाठः, तत्र दुरवधार्यमप्यर्थ श्रोहन ग्राहयंति यास्ता ग्राहिकास्ततः पदचतुष्टयस्य कर्मधारये ताभिः. 'असश्याहिं' इति कचिद् दृश्यते तत्रार्थशतानि यासु संति ता अर्थशतिकास्ताभिः, अथवा 'सश्यत्ति ' बहुफलत्वं, अर्थतः 'सश्यान असश्यान ताहि ज्य्ज्येत्यादि। | जयजयेति संवमे र्विचनं, जय जय त्वं जयं लनस्व ? नंदति समृको नवतीति नंदस्तस्यामंत्रण For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह मिदमिह च दीर्घत्वं प्राकृतत्वात. अथवा जय त्वं जगनंद भुवनसमृधिकारक, जयजय भद्दा प्राग्व ध्यात्, न वरं भडः कल्याणवान कल्याणकारी वा, भई ते नवत्विति शेषः. 'हियसुहनिस्सेयसकरंति' | हितं पथ्यान्नवत् , सुखं शर्म शुन्नं वा कल्याणं निःश्रेयसं मोदस्तत्कर, धर्मतीर्थ धर्मप्रधानं प्रवचनं 74 | तीर्थातरीयतीर्थव्यवच्छेदार्थ धर्मतीर्थमित्युक्तं. केषां हितसुखनिःश्रेयसकरं नविष्यतीत्याह सर्वलोकसर्वजीवानां सर्वस्मिन लोके ये सर्वे जीवाः सूक्ष्मवादरादिन्नेदनिन्नास्तेषां रदोपदेशा दिना हितादित्वात्. पुर्विपिणं' श्यादि, मानुष्यकान्मानुष्योचिताद् गृहस्थधर्माविवाहादेः पूर्वमपिनगवतोऽनुत्तरं नेरश्यादेवतिबंकरा य नहिस्स बाहिरा हुंति पासिंति सवन खलु सेसा देसे. ण पासंति ' सर्वोत्कृष्टं श्राभोगिकं थानोगप्रयोजनमप्रतिपात्यनिवर्तकं थाकेवलोत्पत्तेहानदर्शनं अवधिज्ञानमवधिदर्शनं चासीत्. तच परमावधेः किंचिन्न्यूनं. -- आहोहिए' इति कचित्पाठः, तवाधोऽवधिरधः परिबेदबहलोऽप्यंतरावधिरित्यर्थः. तथा च चूर्णिः-'अहोहियत्ति' अग्निंतरोऽवधिः अत एवोक्तं ' नेरए' इत्यादि, अत्र हि अवाहिरत्ति' अत्यंतरावधयो श्राख्याताः. 'तएणं' श्त्यादि, ' आनाए ' विलोक्यति, हिरण्यादिव्याख्या प्राग्वन. 'चिच्चा' त्यक्त्वा, तथा तथा viva For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir * vyA0 deha | ye विशेषेण त्यक्त्वा, निष्क्रमणमहिमकरणतो विचवा कृत्वा, विचर्दो विस्तारः, तथा तदेव गुप्तं सद्विगोप्य प्रकाशीकृत्य दानातिशयात, अथवा गुपि गोपनकुत्सनयोः ततो विगोप्य कुत्सनीयमेतदस्थिरत्वात् इत्युक्त्वा दीयत इति दानं धनं. ' दायारेहिंति ' दायाय दानार्थमाकृति ' पद्धतिवावि दायारा याचकास्तेन्यो दानार्हेन्यः परिभाज्य परिभाव्य वा व्यालोच्य एतेभ्य इदमिदं दातव्यमिति. अथवा दातृनिः स्वनियुक्तपूरुषैर्दानं परित्राज्य दापयित्वा तथा दायो भागोऽस्त्येतेषां ते दायिका गोत्रिकास्तेन्यो दानं धनविभागं परिमाज्य विभागशो दत्वा 'पाइणगामिणीए ' पूर्वदिग्गामिन्यांबायायां ' पोरिसीए ' पाश्चात्य पौरुष्यां प्रमाणप्राप्तायां कोटिप्राप्तायामनिनिर्वृत्तायां जाताया दिवसे विजयाख्ये मुहूर्त्ते चंद्रप्रजायां शिविकायामारुदमिति गम्यं तन्मानं त्वेवंपंचास व्यायामा । विचिन्ना पणवीसं । छत्तीसयमुविद्या । सीया चंदप्पा भणिया ॥1॥ सदेवमनुजासुरया स्वर्गमर्त्यपातालवासिन्या परिषदा जनसमुदायेन समनुगम्यमानमनुव्रज्यमानं गवंत वातश्च शंखिकाद्यैः परिवृतं तानिरिष्टादिविशेषणोपेता निर्वाग्निरनिनंदतोऽभिष्टुवंतश्च For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- प्रक्रमाकुलमहत्तरादिस्वजना एवमवादिषुः. तत्र शंखिकाश्चंदनगर्भहस्ता मंगलकारिणः शंखवादका mA0 वा, चाक्रिकाश्चनाहरणाः कुंभकारतैलिकादयो वा, लांगलिका गलावलंबितसुवर्णादिमयलांगला । कारधारिणो नटविशेषाः कर्षका वा, मुखमंगलिका मुखे मंगलं येषां ते तथा चाटुकारिण श्यर्थः, वर्धमानाः स्कंधारोपितपुरुषाः, 'पूसमाणत्ति' पुष्यमाणांतिका मागधा मान्या वा, घंटया खंतीति घांटिकाः, रानलिया इति रूढास्तेषां गणास्तैः.. कचित् ' खंडियगणेहिंति' पाठः, तत्र खमिकगणाश्छात्रसमुदायास्तैः, किमवादिषुरित्याहजयजयेत्यादि प्राग्वत्. न वरं धनमनिरतिचौरैनिदर्शनचारित्रैरुपलदितस्त्वं अजितान्यजेयानि वा जय वशीकुरु डियाणि श्रोत्रादीनि, जितं च सात्म्यपापन्नं पालय श्रमणधर्म दांत्यादिदशलदणं, निर्विघ्नोऽपि च त्वं हे देव वस निवस सिधिमध्ये. अपि चेति समुच्चये. अत्र सिधिशब्देन श्रमणधर्मस्य वशीकारः, तस्य मध्यं लदणया प्रकर्षस्तत्र त्वं निरंतरायं तिष्टेत्यर्थः. अत एव रागहे. पौ मलौ निजहि निग्रहाण तपसा बाह्यान्यंतरेण साधकतमेन. तथा धृतौ संतोषे धैर्ये वा धणिय। मत्यर्थं वठकदः सन मर्दय अष्टकर्मशबून. केन कृत्वा ? ध्यानेन, तत्रापि आर्तरोऽनिषेधार्थमाह For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha 'नत्तमेणंति ' नत्तमसा तमोऽतीतेन, तत्रापि कर्मशत्रुमर्दने प्रधानसाधनं शुक्तध्यानमेवेत्याव्याह-शुक्वेन शुक्वाख्येन अप्रमत्तः प्रमादरहितः सन् "हरादित्ति' गृहाण वाराधनापताकां, वीरेति । नगवदामंत्रणमंककारवाचकं, त्रैलोक्यरंगमध्ये त्रिभुवनमहादवाटकांतरे प्राप्नुहि च वितिमिरमनुत्तरं ए केवलं वरं झानं, गब च मोदं परं पदं जिनवरोपदिष्टेन ऋषनादिजिनेंद्रोक्तेन मार्गेण रत्नत्रयलदाणेन प्रशांतवाहितात्मकेन वाऽकुटिलेन कषायविषयपरिहारात्, अक्षेपेण मोदप्रापकत्वाच सरनेन, हत्वा परीषहचमूं जय दत्रियवरवृषभ, जात्यदत्रियो हि परचमू हंति, दिवसाः प्रहराष्टकात्मका a. होरात्रा इत्यर्थः, पदाः पंचदशतिथ्यात्मकाः, मासा द्विपदात्मकाः, ऋतवो हेमंताद्या दिमासात्मकाः अयनान्युत्तरायणदक्षिणायनरूपाणि षण्मासात्मकानि, संवत्सराणि दादशमासात्मकानि, अभीतः परीषदोपसर्गेभ्यो नयभैरवाणां भैरवनयानां दांतिदमः दांत्या दमो न त्वसामर्थ्यादिना स दांतिदमः. क्वचित् 'यन्निभवियगामकंटगे' इत्यपि दृश्यते, तत्र ग्रामकंटकान इंद्रियग्रामप्रतिकूलान छ. वाक्यजट्पत्परादीनन्निन्यापकर्य धर्मे प्रस्तुते संयमे ते तवाविघ्नं निर्विघ्नता भवतु. 'शति क. टु' श्युक्त्वार्य जयजयशब्दं प्रयुंजते स्वजना एव. 'तएणं' इत्यादि, नयनमालाः श्रेणिस्थि For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- तजननेत्रपंक्तयस्तासां सहस्रैः, एवमग्रेऽपि 'वयणत्ति' वचनानि वदनानि वा 'अनिथुवमाणे' अभिष्टुयमानः हृदयमालासहस्रैर्जनमनःसमूहैरुनंद्यमान नत्पाबव्येन समृधिमुपनीयमानो जयजीवनंदेत्यादि पर्यालोचनादिति नावः. कचित् 'जनश्ङमाणे' इति पाठः, तत्रोन्नति क्रियमाण ननति प्राप्यमाणः 'विछिप्पमा. त्ति ' मनोरथमालासहखैरेतस्याझाविधायिनो नवाम श्यादिनिर्जनविकटपैर्विशेषेण स्पृश्यमानः, कांतिरूपगुणै तुतैः प्रार्थ्यमानो भर्तृतया स्वामितया वा जनेनानिलष्यमानः. 'दाऊमाणेति' दर्यमानः 'पमिछमाणे ' प्रतीबन गृह्णन् ' समश्चमाणे' समतिक्रामन् नलंघयन्. 'तंतीतले. त्यादि ' तंत्र्यादीनां त्रुटिकांतानां प्रागुक्तार्थानां, गीते गीतमध्ये यदादितं वादनं तेन यो खः श. ब्दस्तेन मधुरेण श्रोत्रमधुरवर्षिणा मनोहरेण मनोन्निरामेण जयशब्दघोषमिश्रितेन जयशब्दोचारणमिश्रितेन मंजुमंजुना न झायते कोऽपि किमपि जल्पतीति, अतिकोमलेन वा घोषेण च लोकानां स्वरेण प्रतिबुध्यमानः सावधानीनवन. क्वचित् आपठिपुबमाणेति' पाठः, तत्र आपतिप्रबन प्रश्नयन प्रणमतां सुखादिवाती. 'सविहीएत्यादि' सर्वां समस्तननादिराजचिन्हरूपतया sa. For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha त्या थानरणादिसंबंधिन्या सर्वगुत्या वा चितेष्टवस्तुधटनालदाणया सर्ववलेन हस्त्यश्वादीनां कटके । न सर्ववाहनेन करनवेसरशिविकायानयुग्यगिल्लिविल्लिस्यंदनानिकसंग्रामिकपारियानिकादिना सर्वस मुदयेन पौरादिमेलकेन सर्वादरेण सर्वोचित्यकृत्यकरणरूपेण सर्वविभूत्या सर्वसंपदा सर्व विषया एप समस्तशोनया सर्वसंत्रमेण प्रमोदकृतोत्सुक्येन सर्वसंगमेन सर्वस्वजनमेलापकेन सर्वप्रकृतिनिरष्टादशनैगमादिनगरवास्तव्यप्रकृतिभिः, सर्वनाटकैरित्यादि सुगमं. सर्वतूर्यशब्दानां मीलने यः संततो नि नादो महाघोषस्तेन, अल्पेष्वपि ऋष्यादिषु सर्वशब्दप्रवृत्तिर्दृष्टा, श्यत आह 'महया इवीए ' दत्यादि प्राग्वत्. 'सीयं गवेत्ति ' शिविकां कूटाकाराबादितमंपविशेषां स्थिरीकारयति. 'पञ्चोरुहर' प्रत्यवरोहति अवतरतीत्यर्थः. 'मुंडे नवित्ता' श्यादि, मुंडो नृत्वा द्रव्येतः शिरःकूर्चझुंचनेन, नावतः क्रोधाद्यपनयनेनागाराद् गृहानिष्क्रम्येति शेषः, अनगारतां साधुतां अवजितो गतः, विभक्तिपरिणामाहानगास्तिया प्रवजितः श्रमणीभूतः. 'पंचमुध्यिंति' एक या मुट्या कूर्चस्य लोचं, चतसृनिश्च शिरसः. 'देवदूसंति ' इंडेण वामस्कंधेऽर्पितं दिव्यवस्त्रविशेपं, प्रको रागहेषसहायविरहात अदितीय एकाक्येव, न पुनर्यथा ऋषनश्चतुःसाहस्या राज्ञां, maji For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह । पार्श्वो त्रिभिस्त्रिभिः शतैः, वासुपूज्यः षट्शतैः, शेषाः सहस्रेणेति. ' ते परं ' इत्यादि ततः पर साधिकमासान्वितसंवत्सरादु दक्षिणवावालासन्नसुवर्णवालुकान दी पुलिनवर्त्तितरुकंटके विलमे देवदुष्यार्थे पतिते जगवान् सिंहावलोकितेन तदडादीत्, ममत्वेनेत्येके, स्थंमिले पतितमस्थंडिले वे - 100 त्यन्ये, सहसाकारेणेत्यन्ये, शिष्याणां भाविनां वस्त्रपात्रं सुलनं नावि न वेति केचित् कंटक दृष्ट्वा वृवादेन तु स्वनाविसंततेः कषायबाहुल्यात कंटकप्रायतामा कलय्य निर्ममतया पुनर्न जग्राह तदर्धे हि दीक्षा प्रतिपत्त्यनंतरमतियाचमानाय पितृमित्राय दिजायानुकंपया स्फाटयित्वा स्वामी ददौ, तत्र च तेन गृहमागत्य तुन्नकायार्पितं तेन च द्वितीयमप्यर्धमाहर यथा सुप्रतिसंधानं स्यादित्युक्ते पया पुनर्मार्गयितुमशक्नुवन् स हिजो भगवतः पृष्टलमो वर्षे यावदज्राम्यत्, ततः शेषार्धे कंटकलग्ने प्रभु भूयोऽप्यगृहीते तेन च गृहीतेऽचेलकोऽजनि भगवान् यावजीवं, 'पाणिपरिगहियत्ति' पाणिपतद्यदिकः पाणिपात्रः स्वामी हि साचरणधर्मव्यवस्थापनार्थ यथा देवदूष्यं परिग्रहं कृतवान् तथा प्रथमपारणकं सपात्रधर्मप्रज्ञापनार्थ पात्र एवं कृतवांस्ततः परं पाणिपात्र श्याम्नायः. वोस का ' व्युत्सृष्टकायः परिकर्मवर्जनात् त्यक्तदेहः परिषदादिसदनात् 'सम्मं saha For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- इत्यादि, सम्यक्सहते नयानावेन, दमते क्रोधानावेन, तितिदाते दैन्यानवलंबनेन, अध्यासयति अः । व्याः विचलितकायतया, 'शरियासमिए' श्त्यादि, र्यायां गमनागमनादौ समितः सम्यक्प्रवृत्तः, एषणा यां द्विचत्वारिंशद्दोषविशुधभिदाग्रहणे समितः, श्रादाने ग्रहणे नपकरणस्येति गम्यते, भांडमात्रा या वस्त्रागुपकरणरूपपरिबदस्य भांडमात्रस्य चोपकरणस्यैव, अथवा नामस्य vastrAdema'nmayabhAjana स्य वा मात्रस्य च पात्रविशेषस्य निःक्षेपणायां विमोचने यः समितः सुप्रत्युपेदातादिक्रमेण सम्यप्रवृत्तः स तथा, नच्चारः पुरिषं, प्रश्रवणं मूत्रं, खेलो निष्टीवनं, सिंघानो नासिकामलः, जल्लः शरीरमलः, तेषां परिष्टापना परित्यागः, तत्र समितः शुधस्थंडिलाश्रयणात्. एतच्चांत्यसमितिद्वयं जग वतो नांमसिंधानाद्यसंभवेऽपि नामाखंडितार्थमित्थमुक्तं. 'मणसमिए ' इत्यादि, मनःप्रभृतीनां कुशलानां प्रवर्तक इत्यर्थः, चित्तादीनामशुजानां निषेधकः, यतः समितिः सत्प्रवृत्तिर्गुप्तिस्तु नि रोध ति. ___अत एव गुप्तिगुप्तः सर्वथा गुप्तत्वात. 'गुतिदियवंभयारित्ति ' गुप्तानींद्रियाणि शब्दादिषु रा गदेषाभावात् श्रोत्रादीनि, ब्रह्म च मैथुनविरतिरूपं वसत्यादिनवगुप्तिमचरत्यासेवते इत्येवंशीलो यः For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह- स तथा, क्वचित् 'गुतिदिए' शब्दादिषु रागादिरहितः 'गुत्वंभयारित्ति' गुप्तं वसत्यादिगुप्तिब्रह्म या चरतीत्येवं शीलः स तथा, 'कोहे ' इत्यादिप्रतीतानि, अत एव 'संतेत्ति' शांतोतर्वृत्त्या, प्र । शांतो बहिर्वृत्त्या, नपशांत नन्नयतः, अथवा मनःप्रभृत्यपेदया शांतादीनि पदानि. अन्ये वाहुः102 | शांत नपशमी, प्रशांत इंघियनोइंडियैः, उपशांतः क्रोधाद्यकरणेन, अथवा श्रांतो नवभ्रमणात्, प्रशांतः प्रकृष्टचित्तत्वात् , नपशांतो निवृत्तः पापेभ्यः, प्रशमप्रकर्षाय चैकार्थ पदत्रयमिदं, अत एव प. रिनिवृत्तः सकलसंतापवर्जितः, अनाश्रवोऽविद्यमानपापकर्मबंधो हिंसादिनिवृत्तेः, अमम आनिष्वगि कममेतिशब्दवर्जितः, अकिंचनो निर्डव्यः, छिन्नग्रंथो मुक्तहिरण्यादिग्रंथः. क्वचित् छिन्नसोएत्ति' पाठस्तत्र बिन्नशोकः, निन्नश्रोत्रो वा छिन्नसंसारप्रवाह इत्यर्थः. निरुपलेपो द्रव्यभावमलरहितः, तत्र उच्यतो निर्मलदेहत्वात् , नावतो निरुपलेपस्तु मिथ्यादर्शनाविरत्यादिकर्मबंबहेतुवर्जितो वा. अथ निरुपलेपतामेवोपमानराहकांस्यपात्रीव मुक्तं त्यक्तं तोयमिव तोयं बंधहेतुत्वात् स्नेहो येन स त. था. शंख व निरंजनो रंजनं रंगणं वा रागापरंजनं तस्मान्निर्गतो जीव श्वाप्रतिहत इति, सर्व त्रौचित्येनास्खलितविहारित्वात् , संयमे वाप्रतिहतवृत्तिः. गगनमिव निरालंबनो देशग्रामकुलनगरा For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः दिनिश्रारहितत्वात्. वायुविआप्रतिवछः क्षेत्रादौ प्रतिबंधानावेनौचित्येन सततविहारित्वात्. 'गामे vyA0 एगराश्यं ' इत्यादिवत्रनात्. शारदसलिलमिव विशुहृदयः काबुष्यानावात् , पुष्करं पद्मं तस्य पत्रमिव निरुपलेपं, पंकज लकल्पस्वजनविषयस्नेहरहितत्वात् , कूर्म व कबप श्व गुप्तेंद्रियः, स हि कदाचिद् ग्रीवापादचतुष्टयलदाणांगपंचकेन गुप्तो भवति, एवं नगवानपींद्रियपंचकेनेति. खको गंडकस्तस्य विषाणं शृंगं तदेकमेव नवति तहदेको जातः, एकजूतो रागादिसहायवैकल्यात् , विहग व विषमुक्तो मुक्तपरिकरत्वादनियतवासाच, नारंमपदीवाप्रमत्तो निद्राद्यभावात, नारंमपक्षिणोः किलैकं शरीरं पृथग्नीवं त्रिपादं च भवति, तौ चात्यंतमप्रमत्ततयैव निर्वाहं लन्नत इति तपमा. कुंजर व शौंमीरः कर्मशत्रुसैन्यंप्रति शूरः, वृषन्न व जातस्थामा स्वीकृतमहाव्रतमारवहनंप्रति जातबलो निर्वाहकत्वात् , सिंह व उर्धर्षः परीषदादिमृगैरनभिन्नवनीयः, मेरुस्विआनुकूलप्रतिकूलोपसर्गपवनैरविचलितसत्वः, सागर श्व गंभीरो हर्षशोकादिकारणसंपर्केऽप्यविकृतचित्तः, चंद्र श्व सोमलेश्योऽनुपतापहेतुमनःप। रिणामः, सूर श्व दीप्ततेजा द्रव्यतः शरीरदीप्त्या, नावतो झानेनापरेषां दोनकत्वाहा, जात्यकनक For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः मिव जातरूपो जातं संपनं रूपं स्वरूपं रागादिकुद्रव्यविरहाद्यस्य स तथा, अपगतदोषलदाणकुद्रव्य त्वेनोत्पन्नस्वस्वभाव इत्यर्थः, वसुंधरेव पृथ्वीवत्सर्वाननुकुलेतरान् शीतोष्णादीन् विषहते यः स तथा, | सुहुतहुताशन श्व तेजसा ज्वलन्, सुष्टु हुतं दिप्तं घृतादि यत्रासौ सुहुतो घृतादितर्पितः, स चा. 184 सौ हुताशनश्च वह्निश्व, तहत्तेजसा ज्ञानरूपेण तपस्तेजसा वा ज्वलन दीप्यमानः. अत्र च '3. मेसि पयाणिंदाणिं संगहणिगाहान ' इति वाक्यपूर्विके । गाथे क्वचिदाद" दृश्येते____ कंसे संखे जीवेग-गणेवान य सायरसलिले य । पुख्खरपत्ते कुम्मे । विहगे खग्गे य नारुंडे ॥ 1 ॥ कुंजरवसने सीहे । नगरायाचेव सागरमशोए ॥ चंदे सूरे क्न्न्गे। वसुंधरा चेव सुहु. यहूयवहे ॥ 2 ॥ नविणं' इत्यादि, नास्त्ययं पदो यत तस्य भगवतः कुत्रचिदपि प्रतिबंधो न वति. क्षेत्रं धान्यजन्ममिः, खलं धान्यमेलनादिस्थंडिलं, नन्न आकाश, समयः सर्वनिकृष्टः कालः, नत्पलपत्रशतव्यतिमेदजरपट्टशाटिकापाटनादिदृष्टांतसाध्यः, तत्र श्रावलिकायामसंख्यातसमयरूपायां 'याणापाआए' च्वासनिःश्वासकाले, स्तोके सप्तनवासमाने, दाणे बहुतरोन्वासरूपे, लवे सप्तस्तोकमाने, मुहूर्ते लवसप्तसप्ततिमाने, अहोरात्रे त्रिंशन्मुहूर्तमाने, पदादयः प्राग्व्याख्याताः, dii। For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- र्घकालसंयोगे युगपूर्वादी, नये इहलोकादिनेदात सप्तविधे, हासे हास्ये हर्षे अनभिव्यक्तमायालो। भस्वप्नावेऽभिष्वंगमात्र प्रेमणि, द्वेषेऽनन्निव्यक्तकोधमानस्वरूपे अप्रीतिमात्रे. अथवा रागः सुखानिज्ञस्य सुखानुस्मृतिपूर्वः, सुखे तत्साधनेऽप्यभिमते विषये गर्वस्तस्मिन्, द्वेषो 105 | खानिकस्य छःखानस्मृतिपर्वो फ्रःखे तत्साधने वाऽप्रीतिस्तस्मिन, कलहेऽसत्यवचनराठ्यादौ. अ न्याख्याने सदोषाविष्करणे, पैशून्ये प्रबन्नमसदोषाविष्करणे, परपरिवादे विप्रकीर्णपरदोषवचने, a. रतिस्त्यां अरतिर्मोहनीयोदयाञ्चित्तोहेगफलाऽरतिः, रतिर्मोहनीयोदयाचित्ताभिरती रतिः, अरतिश्च र तिश्चेति समाहारस्तस्मिन, मायामोषे वा वेषांतरनाषांतरकरणेन, परवंचनं माया, मायया सह मृषा मायामृषं, मायया वा मोषः परेषां मायामोषस्तस्मिन्. मिथ्यादर्शनशव्ये मिथ्यादर्शनं मिथ्यात्वं श. व्यमिवानेकदुःखहेतुत्वात् मिथ्यादर्शनशव्यं तस्मिन्. एवममुना प्रकारेण तस्य नगवतो न भवति प्रतिबंध इति प्रकृतं. "सेणं भगवं' इत्यादि, वर्षासु प्रावृषि वासो वर्षावासस्तबर्जमष्टमासान् ग्रैष्महैमंतिकान ग्रीष्महेमंतसत्कान्, ग्रामे एकरात्रिकः, एकराशे वासमानतयास्ति यस्य स तथा, एवं नगरे पंचरात्रिकः. वासींचंदनयोः प्रतीतयोरथवा वासीचंदने श्व वासीचंदने अपकारकोपकारके, ta For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह- योः समानो निर्देषरागत्वात् समः कल्पो विकल्पः समाचारो वा यस्य स तथा, समानि तुल्यानि न. पेदणीयतया तृणादीनि यस्य स तथा, 'समसुहःखेत्यादि ' व्यक्तं.. एवं च णं वीहरत्ति' एवमीर्यासमित्यादिगुणयोगेनेति. 'श्रणुत्तरेणं नाणेणं श्यादि' झानं मत्यादिचतुष्टयं तेन, दर्शनं चकुर्दर्शनादिसम्यक्त्वं वा तेन, चारित्रेण महात्रतादिना, आलयेन स्त्र्याद्यसंसक्तवसत्यादिना, विहारेण देशादिषु चंक्रमणेन, वीर्यण विशिष्टोत्साहेन, आर्जवेन मायानिग्रहेण, मार्दवेन माननिग्रहेण, लाघवेन क्रियासु ददात्वेन, अयवा लाघवं द्रव्यतोऽल्पोप धित्वं, भावतो गौरखवयत्यागस्तेन, दांत्या क्रोधनिग्रहेण, मुक्त्या निर्लोनतया. कचित् 'गुत्तीए' श्त्यपि पाठः, तत्र गुप्त्या मनोगुप्यादिकया, तुष्ट्या मनःप्रत्या, सत्यसंयमतपःसुचरितसोपचितफलनिर्वाणमार्गेण, सत्यं सुव्रतं, संयमः प्राणिदया, तपो द्वादशभेदं, तेषां सुष्टु विविधाचरितमाचर णं सत्यसंयमतपःसुचरितं, जपचयनमुपचितं सहोपचितेनोपचयेन वर्तते इति सोपचितं, सत्यसंयमतपःसुचरितेन सोपचितं स्फीतं फलं मुक्तिलदणं यस्य स तथा, स चासौ निर्वाणमार्गश्च रत्नत्र। यलदाणस्तेनात्मानं नावयतो वासयतो वा संयतः, अनेनात्मझानमेव मोदस्य प्रधानसाधनमित्युक्तं For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या देह- 'अंतरा वट्टमाणस्सत्ति ' त्रयोदशस्य वर्षस्य मध्ये पदाधिकषएमासलदाणे वर्तमाने श्यर्थः. ___'वियावत्तस्स चेश्यस्स' व्यावृत्तचैत्यत्वाध्यावृत्तं तस्य जीर्णोद्यानस्येत्यर्थः. जीर्णव्यंतरायतन स्य वा विजयावर्त वा नाम चैत्यं तस्यादृरसामंतेऽदूरासने उचितदेशे श्यर्थः, गृहपतेः कौटुंबि107 कस्य ककरणंसि ' क्षेत्रे धान्योत्पत्तिस्थाने ऽमाणंतरियाए ' इति शुक्ध्यानं चतुर्धा-पृथक्त्ववितर्क सविचारं 1 एकत्ववितर्कमविचारं 2 सूक्ष्म क्रियमप्रतिपाति 3 नत्सन्नक्रियमनिवर्ति 4, तेषामाद्यमेदद्दये ध्याते प्रेतननेदद्दयमप्रतिपन्नस्य केवलज्ञानमुत्पन्नमित्यर्थः. 'अणंते' इत्यादि, अहन्न शोकादिमहापूजार्हत्वात्, कचित अह शति पाठस्तत्रारीन रागादीन हंतीयरिहाः, अविद्यमानं वा र. रह एकांतं प्रबन्नं सर्वझत्वादस्य सोऽरदाः 'जाए ' जातः संपन्नः. ____ कचित् 'जाणए ' इति दृश्यते, तत्र झायको झाता रागादिनावसंबंधिनां स्वरूपकारणफलानामिति. जिनो रागादिजेता, केवलानि संपूर्णानि शुधानि अनंतानि वा ज्ञानादीनि यस्य संति स केवली, अत एव सर्वज्ञ एकस्मिन् समये विशेषावबोधात् , सर्वदर्शी हितीयसमये सामान्यावबो। धवान् , सदेवमनुजासुरस्य लोकस्य पर्याय, जातावेकवचनं, पर्यायानुत्पादव्ययलदाणान जानाति For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह केवलझानेन, पश्यति केवलदर्शनेन, न च पर्यायानित्युक्ते द्रव्यं न जानातीति शंकनीयं, उत्पाद व्या. व्यययोनिराधारयोरनुपपत्तेः, तयोतियोरविश्वग्नावेन वर्तिषणु अन्वयिद्रव्यमपि ज्ञातमेव स्यात्, तथा चाहुः-द्रव्यं पर्यायवियुतं । पर्याया द्रव्यवर्जिताः ॥ क कदा केन किंरूपा । दृष्टा मानेन के 100 न वा ॥ 1 ॥ आर्षेऽप्युक्तं-जं जं जे जे नावे । परिणम पनंगसा दवं ॥ तं तह जाण जि. णो । अपऊवे जाणणा नवि ॥ 2 ॥ अत एवाह- सबलोए' श्त्यादि, सर्वलोके सर्वलोकवतिनां सर्वजीवानामेकेंद्रियादीनामागतिं गतिं स्थितिं च्यवनमुपपातं तत्कं मनो मानसिकं भुक्तं कृतं परिषेवितं प्रतिसेवितं वा श्राविकर्म रहकर्म जानाति पश्यति चेति ममरुकमणिन्यायेनात्रापि संब ध्यते.तत्रागतिर्यतः स्थानादागति विवदितं स्थानं जीवाः, गतिर्यत्र मृत्वोत्पद्यते, स्थितिः कायस्थितिर्नवस्थितिश्च, व्यवनं देवलोकाद्देवानां मनुष्यतिर्यदेववतरणं, उपपातं देवनारकाणां जन्मस्थानं, तत्कं मनस्तेषां जीवानामिदं तत्कं तदीयं, मनश्चित्तं, मानसिकं चित्तगतं चिंतारूपापन्नपुलजातं. य. द्यपि मनोमनोगतयोर्नास्ति वास्तवो नेदस्तथापि व्यवहारनयानुसरणादस्त्येव नेदः, तथा च वक्ता। रो नवंति, ममेदं मनसि वर्त्तते इति, भुक्तमशनपुष्पादि, कृतं चौर्यादि, प्रतिसेवितं मैथुनादि, प्रा. For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- vikarma प्रकृतिकृतं, रहःकर्म प्रबन्नकृतं, 'अरहा' इत्यादि पूर्ववत् , अरहस्य जागी, न भगवानेकांच्या0 तं नजते, जधन्यतोऽपि देवकोटिसेव्यत्वात्. 'तं तं कालमिति' तत्र तत्र काले मनोवचनकाय" योगवर्तमानानां सर्वलोके सर्वजीवानां सर्वनावान जानन पश्यंश्च विहरतीत्यन्वयः. अमी हि जी. वाः कदाचिन्मनोयोगे एवं वर्तते, कदाचिद्दाग्योगे कदाचित्काययोगे, अथवा संझिपंचेंडियास्त्रिष्वपि वर्तते, असंझिपंचेंद्रियचतुस्सिदीडिया वाक्काययोगयोः, एकेंद्रियास्तु काययोगे एव, सर्वभावानतीतानागतवर्तमानगुणपर्यायान् , तत्र सहनाविनो गुणा झानादयः, क्रमभाविनो हर्षादयः, एतावता च ग्रंथेनाजीवपरिझानं वापि नोक्तं, अतस्तत्संग्रहार्थ अकारप्रश्लेशात् सर्वाजीवानां धर्मास्तिका. यादीनां पुज्लास्तिकायांतानां सर्वनावान् सर्वविवर्तान जानातीति व्याख्येयं. 'तेणं कालेणं' 3 त्यादि, अस्थिक्यामो यत्र धनदेवसार्थवाहवृषजः कुतपिपासायधिसहनेन शूलपाणियदतामापन्नः, खमास्तिनृणामस्थीनि राशीकृत्य तपरि चैत्यं जनैः कारितवान्, पूर्व हि स ग्रामो वर्धमान ति रूढोऽभूत्. तस्यास्थिकग्रामस्य निश्रया प्रथममंतरावासं वर्षारानं 'वासावासंति' वर्षासु वसनमुपागतः, अंतरावास इति वर्षारावस्याख्या, नक्तं च-अंतरघणसामलोनयति ' वर्षारात्रघनश्याम For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह - इत्यर्थः, ततचंपां च प्रष्टिचंपां च निश्रायालंव्य त्रयो वर्षारात्राः, एवं वैशाली वाणिजग्रामं च नि. श्राय द्वादश, राजग्रहं नालंदिं च निश्राय चतुर्दश, नालंदा राजग्रहबाहिरिका, राजग्रहाडुत्तरस्यां शाखापुर विशेषः, षम् मिथिलायां, द्वौ भद्रिकापुर्थी, एकचाभिकायां, एकः पणितमौ वज्र नूमा110 ख्येऽनार्यदेशे इत्यर्थः. vyA0 एकच पश्चिमो वर्षारात्रो मध्यमपापायां हस्तिपालराज्ञो रज्जुकसभायां व्यपश्चिम इति पश्चिमशब्दः पर्येतवाची मंगलार्थं चापश्चिम इत्युक्तं रज्जुका लेखकास्तेषां सना परिभुज्यमाना करणशाला तत्र जीर्णशुल्क शालायामित्यर्थः प्राक्किल तस्या नगर्या अपापेति नामासीत् देवैस्तु पापेत्युक्तं येन तत्र भगवान् काले गत इति. उद्मस्थकाले जिनकाले च सर्वसंख्यया हिचत्वारिंशद्वर्षा वाः. ' तचणं ' इत्यादि, ' जेसेयत्ति ' यस्मिन्नंतरावासे वर्षांरात्रे ' परकेति ' दिवसे चरमा रजन दिनापेक्षया पचानाविनी रात्रिः, व्यथवा चरमा रजनी यमावास्यारात्रिः, पर्यंतकाल गतः कायस्थितिभवस्थितयोः कालागतः व्यतिक्रांतः संसारात्, समुद्घातः सम्यगुद्घातो न सुगतादिवत्, ते हि स्वदर्शनादिनिकारात् पुनर्भवेऽवतरंति, यतः - -ज्ञानिनो धर्मतीर्थस्य । कर्तारः परमं पदं ॥ गत्वा - For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- गबंति नूयोऽपि । नवं तीर्थनिकारतः ॥ 1 ॥ इति वचनात्. जिनं जात्यादीनां बंधनं हेतु नूतं कर्म vyA0 येन स तथा, सिकः साधितार्थः, बुछो झः, मुक्तो नवोपग्राहिकर्माशेन्यः, अंतकृत् सर्वशुःखाना, प. | रिनिर्वृत्तः कर्मकृतसकलसंतापविरहात्. किमुक्तं भवतीत्याह सर्वपुःखपहीणः सर्वाणि पुःखानि शारीराणि मानसानि च प्रहीणानि यस्य स तथा, 'चंदेनाम ' इत्यादि, युगे हि पंच संवत्सराणि, तृतीयपंचमावनिवर्धिताख्यौ, शोषस्त्रयश्चंद्राख्याः, तच्च द्वितीयं चंद्रवत्सरं तस्य प्रमाणं त्रीणि शतानि चतुःपंचाशदधिकानि अहोरात्राणां हादश च विषष्टिनागा दिनस्य, प्रीतिवर्धनो मासः, कार्तिकस्य हि प्रीतिवर्धन इति संज्ञा सूर्यप्राप्ती, नंदिवर्धनः पदः, 'अम्गिवसत्ति' तद्दिनस्य नाम, कचित् 'सुब्बयग्गी' इति नाम दृश्यते 'नवसमत्ति' शब्दो वाक्यालंकारे, नपशम इत्यपि तस्य नामेत्यर्थः, देवानंदानाम सा राजनी, सा अमावास्यारजनिरि त्यप्युच्यते. यस्मिन् लवे नगवान सिद्धिं गतः स लवोऽर्चाख्यः, एवं सत्तुप्राणापानः, सूप्तो नाम कचि. न्मुक्तो नाम क्वचिन्मुहूर्तो नाम, स च स्तोकः सिद्यो नाम, तच्च करणं एकादशकरणांतवर्ती za For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेहः कुन्यादिस्थिरकरणचतुष्टयमध्ये तृतीयं नागं नामोऽमावास्याया उत्तरार्धे हि तद्भवति. एवं स मुहूव्या. तः सर्वार्थसिको नाम. 'तं रयणिं च णं जीवस्सेत्यादि ' ज्येष्टस्यांतेवासिन इति योज्यं. गौतम स्य गोत्रेण इंद्रभृतेर्नाम्ना 'नाश्यत्ति' झातजे श्रीमहावीरविषये पिङबंधणे' इति स्नेहबंधने 112 व्यवबिन्ने त्रुटिते केवलमुत्पनं. अन चूर्णिः- गोयमो नगवया पट्टविन अमुगगामे अमुगं वो हेहि तेहिं गर्न वियालो य जान तव वुलो णवरि पन रत्तिं देवसन्निवायं, नवनत्तो नायं जहा नगवं कालगतो ताहे चिंतेति अहो भगवं निप्पिवासो कथं वा वीतरागाण नेहो नवति ! ने. ढरागेण य जीवा संसारे अमंति. खंतरे णाणमुप्पन्नं, बारसवासाणि केवली विहरजहेव भगवं, न वरं यतिसयरहितो धम्मकथणापरिचारोय तहेव पन्ना अऊसुहम्मस्स निसिरति गणं दोहानत्ति कालं पना अऊसुधम्मस्स केवलनाणमुप्पन्नं, सोवि अध्वासे वितरित्ता केवलिपरियारण अऊजं. बुनामस्स गणं दानं सिद्धिं गति'. .. bhussvaadshessu 'वारवासे विहरत्ते' ति दृश्यते, तच्च चिंत्यमावश्यकेन सह विसंवादात्, तत्र हि । पंचाशदर्षाण्यगारवासः सुधर्मस्वामिनः शतं च सर्वायुरुक्तं, गौतमस्य त्वगारवासस्तावानेव, dinavati For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 deha ca सर्वायुरस्मिंश्र मुक्ते तस्य केवलोत्पत्तिरिति. ' नवमल्लाई' इत्यादि, काशीदेशस्य राजानो मल्लकिजातीया नव, कोशल देशस्य राजानो लेख किजातीया नव, ते कार्यवशाणमेकं कुर्वेतीति, ग राजानोऽष्टादश ये चेटक महाराजस्य जगवन्मातुलस्य सामंताः श्रूयंते, ते तस्याममावास्यायां पारं 193 पर्यंतं भवस्य भोगयति पश्यति यः स पाराभोगः संसारसागरपारप्रापणप्रवणस्तं तथाविधोपवासं पारंपर्यतं यावदानोगो विस्तारो यस्य स पारानोगः, अष्टप्राहरिकः प्रजातकालं यावत् संपूर्ण इयर्थः तथाविधं पौषधोपवासं पौषधयुक्तोपवासं 'पछविसुत्ति' प्रस्थापितवंतः कृतवंतः कचिच्च 'वाराभोए ' इति पठंति, तत्र च द्वारमाभोग्यतेऽवलोक्यते यैस्ते द्वाराभोगाः प्रदीपास्तान् कृतवंतः या दारत्यागपौषधरूपमुपवासं वाकार्षुरिति च व्याचकते. एतदर्थानुपात्येव चोत्तरसूत्रं 'गए से' इयादि, गतः स भावोद्योतो' नाणं नावुकोन ' इति वचनात् ज्ञानज्ञानिनोः कथंचिदनेदात्, स वरूप ज्ञानमयो नगवान गतो निर्वाणं, यतः सांप्रतं व्योद्योतं प्रदीपलक्षणं करिष्याम इति तस्तैदपाः प्रवर्तितास्ततः प्रभृति दीपोत्सवः संवृत्तः कार्तिक शुक्लप्रतिपदि च श्री गौतमस्य केवलमहिमा देवैश्चक्रे, अतस्तत्रापि जनप्रमोदः. नंदिवर्धननरेंद्रश्च भगवतोऽस्तं श्रुत्वा शोकार्त्तः san For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 मंदेह । सुदर्शनया भगिन्या सादरं संबोध्य स्ववेश्मनि द्वितीयायां भोजितः, ततो भ्रातृद्वितीयापर्वि पुराविदः 'खुद्दार' इत्यादि, कुडात्मा क्रूरखनावो भस्मराशिस्त्रिंशत्तमो ग्रहो दिवर्षसहस्रस्थितिरेकराशौ एतावतं कालमवस्थानात, उदितनदितः स्फीतः स्फीतः पूजान्युच्चानाहारदानादिनिः, सत्का114 रो वस्त्रादिनिः, यत एवेंद्रेण विज्ञप्तः स्वामी यत् दणमवस्थाय जन्मतो संक्रमतो नस्मकस्य मुखं विफलयतु प्रभुर्येन त्वयि मोदीं गतेऽप्रजविष्णुरसौ महाग्रहः पश्चाद्रवदीयतीर्थस्य बाधायै न कल्पते. ततः प्रभुणोक्तं नख त्रुटितमायुः संघातुं जिनेंद्रैरपि पार्यते, यतोऽवश्यं नाविनी तीर्थबाधा, क किनि च कुनृपे मशीतिवर्षायुषि संघोपप्लवपुषि जवता निगृहीते वर्षसहस्रदये पूर्णे मन्मनहर्स्त्र व्यतित्रां कल्कि पुत्र धर्मदत्तराज्यादारभ्य नविता श्रमण संघस्य पूजासत्कार इति. 'कुंथु ' इत्यादि, कुर्नू मिस्तस्यां तिष्टतीति कुंथुः प्राणिजातिर्नोर्तुं शक्यत इयनुहरी सूक्ष्मं देहं धरतीत्यनुरीति चूर्णिः स्थिता इत्यस्य व्याख्यानं अचलमानेति चक्रुःस्पर्श दृष्टिपथं हृवं शीघ्रं भक्तानि प्रत्याख्यातानि अनशनं कृतमित्यर्थः किमाहुर्मदंता गुरवः किं कारणमनुछर्या उत्पत्तौ भक्तप्रत्याख्याने वा ब्रुवते पूज्यपादाः, इति शिष्येण पृष्टे गुरुराह - यद्यप्रभृति रारा For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 deha धः संयमो नविष्यति, जीवकुलाकुलत्वात् पृथिव्यां संयमप्रायोग्यक्षेवानावात् पाखंमिसंकराच. 'ते. एं कालेणं' इत्यादि साहसीनत्ति' आपत्वात् स्त्रीत्वं, सुलसा नागनार्या द्वात्रिंशत्पुत्रजननी, रेवती मंखलिपुत्रमुक्ततेजोर्जाइतरक्तातिसारस्य नगवतस्तथाविधौषधदानेनारोग्यधात्री. aji115 णाणं' इत्यादि, असर्वज्ञानां सतां सर्वतुल्यानां सर्वेऽदारसन्निपाता वर्णसंयोगा ज्ञेयतया विद्यते येषां ते तथा, तेषां जिन श्वावितयं सतार्थ व्याकुर्वाणानां केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुव्यत्वात. 'अश्सेसपत्ताणंति' अतिशेषा अतिशया आमर्पोषध्यादयस्तान प्राप्तानां संनिन्नेति' संभिन्ने सिम्सेनदिवाकरमतेऽन्योन्यमिलिते एकसमयनाविनी वरे श्रेष्टे झानदर्शने धारयति ये, अवधृतसिघांतहृदयजिनन्नद्रगणिदमाश्रमणानिप्रायेणानुत्ससभ्यगभिन्ने पृथग्समयनाविनी वरझानदर्शने इति व्याख्येयं. अथवा संनिने संपूर्णे ऽविनलमईणंति ' विपुला बहुविधा विशेषणोपेत. मन्यमानचिंत्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिर्मनःपर्यायानं येषां ते तथा, तथाहि घटोऽनेन चिंतितः स च व्यतः सौवर्णादिः, क्षेत्रतः पाटलीपुत्रकादिः, कालतः शारदादिः, नावतः कालव दिरित्येवं विपुलमतयो जानंति. ऋजुमतयस्तु सामान्यत एव तेषां तथातृतीयांगुलन्यूने manu. For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yA0 मंदेह- जदने व्यवस्थितानां संझिनां मनोमात्रग्राहका ऋजुमतयः, इतरे तु संपूर्ण इति. मनःपर्यायझाने दर्शनानावात् 'जाणमाणाणं' इत्येवोक्तं, न 'पासमाणाणंति' यच्च श्रीऋषभचरित्रे कचिउभयं दृश्यते तत्र पश्यतामिव पश्यतां सादात्करणादिति व्याख्येयं.. 116 गश्कलोणाणं' इत्यादि, गतिर्देवगतिरूपा कल्याणी येषां, एवं स्थितिर्देवायूरूपा कल्याणी नत्कृष्टा येषां, अथवा गतौ मनुष्यगतौ कल्याणं येषां ते, तथा स्थितौ देवनवेऽपि कल्याणं येषां वीतरागप्रायत्वात्. जं कामसुहं लोए । जं च दिवं महासुहं । / वीयरायसुहस्सेयं । णंत नागपि ना. ग्घर ॥ 1 ॥ इति वचनात. अत एवागमिष्यद्भाणामागामिनि नवे सेस्यत्वात. अथवा गती प्राण. गमनेपि, स्थिती जीवितेऽपि कल्याणं येषां, तवनियमसुध्यिआणां । कल्लाणं जीवियंपि मरणंपि । जीवंति जत्ति गुणा । अङिआणंति सुगई नविंति मया ॥ 1 ॥ इतिवचनादभयकुमारादीनामिव ते तथा तेषां उविहा अंतगममीत्ति' अंतकृतो नवांतकृतो निर्वाणयायिनस्तेषां मिः कालोतक भूमिः. ' जुगंतकमभूमित्ति' इंह युगा इति कालमानविशेषास्तानि च क्रमवर्तीनि तत्मावाद्ये कर्मवर्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि युगानि, तैः प्रमितांतकृद् ऋभिर्या सा युगांतकृद् मिः. For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha परियायंतकडभृमीयत्ति' पर्यायस्तिर्थकरस्य केवलित्वकालस्तमाश्रित्यांतकृद् मिर्या सा तथा । तत्र 'जावेत्यादि ' इह पंचमी द्वितीयार्थे दृष्टव्या, ततो यावत्तृतीयं, पुरुष एव युगं पुरषयुगं तृ. तीयं, प्रशिष्यं जंबूस्वामिनं यावदित्यर्थः, युगांतकृमिरिजीनस्यानवत्. वीरजिनादारव्य तत्तीर्य तृ. 117 | तीयं पुरुषं यावत्साधवः सिघाः, श्रीवीरः सुधर्मस्वामी जंबूस्वामीति. ततः परं सिधिगमनव्यवच्छेदो' भूत इति हृदयं. 'चनवासपरियाएत्ति' चतुर्वर्षपर्याये केवलिपर्याये केवलिपर्यायापेदया नगवति जिने सति अंतमकाढुनवांतमकरोत्तत्तीर्थ साधुः, नाराकश्चिदपीति केवलोत्पत्तेश्चतुषु वर्षेषु सिछि गमनारंनः, तथा च वृक्षाः- वीरस्स सिधिगमणान तिन्नि पुरिसान जाव सिबत्ति, एस जुगंतक रजमी, तेणं परं नस्थि निवाणं, वीरजिणकेवलानं चनवरिसं न कोई सिर्वि संपत्तो केवलिजत्तो विजईपऊयंतकरचूमीसा 'ऽछनमबपरियायं पानणित्ता' इति उमस्थपर्याय बनस्यत्वं प्राप्य पूर यित्वेत्यर्थः, 'देसूणाति ' पदाधिकषण्मासोनानि 'एगे अबीएत्ति' एकः कर्मसहायविरहात, अद्वितीय एकाकी, न पुनर्यथा ऋषनादयो दशसहस्रादिनिः साधुभिः सहिता मोदं जग्मुस्तथेति. 'पच्चुसत्ति' प्रत्यूषकाललदाणो यः समयोऽवसरस्तव 'संपलियंकनिसनेत्ति' संगतः पर्यकः pa. For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- झासनं, तत्र निषण नपविष्टः पंचपंचाशत्सु कल्याणविपाकाध्ययनेष्वेकं मरुदेवाध्ययनं 'विनावे । माणे' इति नावयन् प्ररूपयन्. नववाससयाति ' श्रीवीरनिर्वृत्तेर्नवसु वर्षशतेष्वशीत्यधिकेषु व्य. तीतेषु श्वं वाचना जातेत्यर्थं व्याख्यायमाने न तथा विचारचातुरीचंचूनां चेतसि प्रीतिरस्य सूत्र 117 स्य श्रीवर्धमाननिर्वाणानंतरं सप्तत्यधिकवर्षशतेनोत्पन्नेन श्रीभद्रबाहुस्वामिना प्रणीतत्वात. तस्मादियति काले गते श्यं वाचना पुस्तकेषु न्यस्तेति संन्नाव्यते, श्रीदेवगिणितमाश्रमणैर्हि श्रीवीरनिर्वाजान्नवसु वर्षशतेष्वशीत्युत्तरेष्वतीतेषु ग्रंथान व्यवबिद्यमानान् दृष्ट्वा सर्वग्रंथानामादिमे नंद्यध्ययने स्थविरावलीलदाएं नमस्कारं विधाय ग्रंथाः पुस्तकेषु लिखिता इत्यत एवान ग्रंथे वक्ष्यमाणस्थविरावलीप्रांते देवदिमाश्रमणस्य नमस्कारं वक्ष्यति. पूर्व तु गुरुशिष्याणां श्रुताध्ययनाध्यापनव्यवहारः पुस्तकनिरपेद एवासोत. केचित्विदमाहुः-यदियकालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानंदपुरे, संप्रति कालनगरमहास्थानाख्यया रूढे सनासमदमयं ग्रंथो वाचयितुमारध इति. 'समणस्स णं भगवन महावीरस्स जाव सवलपहीणस्स धुवसेणराश्णो पुत्तमरणे एगे वाससहस्से असीश्वासाहिए वीक । For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir 11 deha- te ' ityapi क्वचिदादर्श दृष्टं, बहुश्रुता वा यथावहिदंति. त्रिनवतियुतवर्षनवशतपक्षे कियता काले । न पंचम्याश्चतुर्था पर्युषणाकल्पः प्रववृते. तेणनयनवसएहिं । समकंतेहिं वघ्माणानं ॥ प. जोस्व्न्न्च्न्बी। कालयसरिहितो विया ॥ 1 ॥ वीसेहिं दिणेहिं कप्पो । पंचगहाणीहिं कप्पठवणाय ॥ नवसयतेणनएहिं । वुबिना संघयाणाए ॥ 2 ॥ सालावाहणेण स्ना । संघाएसेण का. | रियं भयवं ॥ पज्जुसवणचनत्थी ॥ चनमासं चनदसिए ॥ 3 ॥ चनमासगपडिक्कमणं । पस्किय । दिवसंमि चनविदो संघो ॥ नवसयतेणनएहिं । थायरणं तं पमाणंति ॥ 4 ॥ इति तीर्थोजारादि षु भगनात. ॥ इति श्रीवर्धमानस्य चरित्रमभिहितं. ॥ सांप्रतं पार्श्वनाथस्य लेशतस्तदभिधीयते- तेणं कालेणं' इत्यादि, पुरुषादानीयः पुरुषा NAM मध्ये आदानीयः, आदेयो ग्राह्यनामा पुरुषादानीय इति पूज्याः, पुरुषश्वासौ पुरुषाकारवर्तित । या वादानीयश्चादेयवाक्यतया पुरुषादानीयः पुरुषविशेषणं तु पुरुष एव प्रायस्तीर्थकर इति ख्या For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह पनार्थमिति वादिवेतालः. ' होनणं कुमारे पासे' इति, अस्मिन गर्नस्थे सति शयनतलस्थिता । जननी तमसि सर्पतं कृष्णसर्प पश्यतिस्मेति पार्श्वः. कचित् केवलोत्पत्तौ ' छठेणं नत्तेणं' इति i. श्यते, कचिच्च अहमेणंति'. 'गणा' इति एकवाचनिका यतिसंघा गणाः, गणधरास्तन्ना। यकाः सूरयस्तेऽष्टौ, थावश्यके तु दशगणा दश गणधरा ति. तदिह स्थानांगे च दावल्पायुष्कवानोक्ताविति संन्नाव्यते. ऋजुमतिविपुलमतीनां विशेषः प्रागेवोक्तः. युगांतरभूमौ श्रीपार्श्वनाथादारभ्य चतुर्थ पुरुषयुगं यावसिधिगमः प्रवृत्तः, पर्यायांतकरभूमौ केवलोत्पादात् त्रिषु वर्षेषु सिधिगमनारंभः. ' वग्घारियपाणित्ति ' कायोत्सर्गस्थितत्वात्प्रलंबितभुजः, मोदगमने पूर्वाह्न एव कालः. 'पुवरत्तावरत्तकालसमयंति' इति पाठस्तु लेखकदोषान्मतोदाहा 'ज्वालसवाससयाति' श्री पार्श्वनाथनिर्वाणादनंतरं श्रीवीरमुक्तेः पंचाशदधिकेन वर्षशतदयेन जातत्वात्. अथ श्रीनेमिनाथचरित्र-' नख्खेवनत्ति ' प्रागुक्तालापकोचारणं चित्रानिलापतेत्यर्थः, 'उ. त्तीससागरोवमत्ति कचित् त्रयस्त्रिंशत्सागरोपमाणि दृश्यते -- दविणसंहरणा' इति पितुर्वेश्मनि निः । For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deh| निधाननिक्षेपादि अरिघ्नेमी नामेणंति' रिष्टरत्नमयं नेमि दिव्युत्पतंतं माता स्वप्नेऽद्रादीत्, इति रिष्टनेमिः. अपश्चिमशब्दवन्नपूर्वत्वेऽपि रिष्टनेमिः. 'कुमारत्ति' अपरिणीतः, अत्रापि केवलोत्प तौ 'उठेणंति ' दृश्यते, ग्रंथांतरे त्वष्टमेन, 'चनरासीश्वाससहस्साईति' नेमिनिर्वाणात् त्र्यशी. 11 | त्या सहस्रैरर्धाष्टमशतैश्च वर्षाणां श्रीपार्श्वस्य सिधिगमनात्. ततः परमर्धतृतीयशताभ्यां श्रीवीरस्य नि वृत्तिरिति. अतःपरं ग्रंथगौरवनयान्नम्यादीनां पश्चानुपूर्व्याऽजितांतानामंतरातकालमेवाह- नमि स्स णं' इत्यादि, सुगमश्चायं तथापि शिष्यानुग्रहाय व्यक्ततरं लिख्यते-नमिनिर्वाणान्नेमिनिर्वाणं पंचवर्षलदैः, मुनिसुव्रतमोदानमिः षविर्षलदैर्मुक्तः, मल्लिमोदान्मुनिसुव्रतश्चतुःपंचाशतावर्षलदैर्मुक्तः, अरमोदाइर्षकोटिसहस्रेण मनिर्मुक्तः, कुंथुमोदादर्षकोटिसहस्रोनपव्योपमचतुर्थाशे न्यूने ऽरो मुक्तः, शांतिमोदात् पव्योपमार्धन कुंथुर्मुक्तः, धर्ममोदात् पब्योपमत्रिचतुर्नागोनैस्मिन्निः साग रोपमैः शांतिर्मुक्तः, अनंतमोदाचतुर्भिः सागरोपमैधर्मो मुक्तः, विमलमोदानवनिः सागरोपमैरनंतो मुक्तः, वासुपूज्यमोदात त्रिंशतासागरोपमैर्विमलो मुक्तः, श्रेयांसमोदाच्चतुःपंचाशता सागरोपमैर्वासुपूज्यो मुक्तः, शीतलमोदात्सागरशतोनया षट्षष्टिलदपविंशतिसहस्रवर्षोनया च सागरकोट्या For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंदेह- श्रेयांसो मुक्तः, सुविधिमोदानवभिः सागरकोटिभिः शीतलो मुक्तः, caM'prannamodAnnavatyAsAgarako व्याः टिन्निः सुविधिर्मुक्तः, सुपार्श्वमोदात् सागरकोटीनां नवशत्या चंद्रप्रनो मुक्तः, पद्मप्रनमोदात् सागर कोटीनां नवनिः सहस्रैः सुपार्यो मुक्तः, सुमतिमोदात् सागरकोटीनां नवत्या सहस्रैः पद्मप्रभो मुक्तः, अनिनंदनमोदात सागरकोटीनां नवनिर्लदः सुमतिर्मुक्तः, संनवमोदात् सागरकोटीनां दश भिर्खौरन्निनंदनो मुक्तः, अजितमोदात् सागरकोटीनां त्रिंशलः संनवो मुक्तः, ऋषभमोदात् सागरकोटीनां पंचशतालदरजितो मुक्त शति. अथ श्रीऋषभनाथचरित्रं- तेणं कालेणं' इत्यादि, कोशलायामयोध्यायां भवः कौशलिकः, अतं ' प्रविशंतं ' सेसान गयंति' शेषा जिनजनन्यः प्रथमं गजं पश्यंति, श्रीवीरमाता तु सिंहमिति. यासाढाहिति ' उत्तराषाढानिः, पढमजिणेश वा' इति, प्रथम केवलज्ञानी, र्धाक्यालंकारे, रऊवासमझावसमाणेत्ति' राजवासमध्ये वसन् 'लेहाश्यान ' लिप्यादिका दासप्ततिकलास्त्विमा नंद्यामन्निहितास्तद्यथा-लेहं 1 गणियं 2 रुवं 3 नटुं । गीयं 5 वाश्यं 6 स्र्ग्। यं 7 पुस्करगयं समनालं ए जुयं 10 जडवायं 11 पासगं 15 अघावयं 13 पोरेगव्वं 14 dagama For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 113 / रासस संदेह ट्टीयं 15 अन्नविहिं 16 पाणविहिं 17 विलेवणविहिं 10 वविहिं 15 सयणविहिं 20 अपहे. लियं 21 मागहिया 22 गाहा 13 गीश्या 24 सीलोगा 25 हिरमजुत्ती 26 सुवमजुत्ती 27 चुण। जुत्ती शा आहरणविहि 27 तरुणिपडिकम्मं 30 बिलकणं 31 पुरिसलकणं 35 हयलकणं 33 गयलकणं 34 गोणलकणं 35 कुक्कुडलकणं 36 उत्तलकणं 37 दंडलकणं 30 असिलकणं 3e कागिणिलकणं 40 मणिलकणं 41 वच्छविङ 42 खंधावारमाणं 53 नगरमाणं 44 वूहं 45 पडिवूहं 46 चारं 4 पडिचारं 4 चकवूहं ए गरुडवूह 50 सगडवूहं 51 जुलं 55 निजुळं 53 जुबाजुई 54 अबिजुळ 15 मुहिजुळं 56 बाहुजुडं 57 लयाजुद्धं 57 इसबं 55 रुप्पवायं 60 धावेयं 61 हिरणपागं 62 सुवणपागं 63 मुत्तखेमं 64 वत्थखेमं 65 नालियाखेमं 66 पत्तबिङ 67 कडगबिङ 60 सजीव 65 निजी 70 मनणरुयमिति 71-72. ___महिलागुणाः स्त्रीणां कलाश्चतुः षष्टिरिति. तासु चतुर्विंशतिः कर्माश्रया गीतनृत्तवाद्यादयः, विंशतिर्दानाश्रया आपप्राप्त्यदविधानादयः, षोडश शयनोपचारिकाः पुरुषन्नावग्रहणस्वरागप्रकाशदानादयः, चतत्र उत्तरकलाः साश्रुपातं रमणश्वशापन, इत्यादय इति मूलतश्चतुःषष्टिस्तत्राप्यंतर For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 मंदेह- कटाः पंचशतान्यष्टादशाधिकानि, तन्मध्याहिनज्य चतुःषष्टिरेता वात्स्यायने साधारणाधिकरणतृती. व्या. याध्याये नक्तास्तद्यथा-गीतं 1 वाद्य 2 नृत्त 3 मालेख्यं । विशेषकलेद्यं 5 चित्रकर्माणि 6 तंग लकुसुमबलिविकाराः 7 पुष्पास्तरणं . दशनवसनांगरागाः ए मणिभूमिकाकर्म 10 शयनरचना 11 नदकवाद्य 12 जदकाघाताः 13 चित्राश्वयोगाः 14 दौआग्यडियपलितीकरणादयः 15 माव्यग्र थनविकल्पाः शेखरकापीमयोजनं 16 नेपथ्यप्रयोगाः 17. कर्णपत्रनंगाः 10 गंधयुक्तिः 15 भूषणयोजना 20 ऐंडजालाः 21 कौटुमाराश्वयोगसुमगकरणादयः 25 हस्तलाघवं 23 विचित्रशाकयूषजदयविकारक्रियापानकरसरागासवयोजनं 24 सूचीवानकर्माणि 25 तत्र क्रीमा 26 वीणाझमरुकवायं 27 प्रहेलिका श प्रतिमाला अंत्यादरिकेत्यर्थः 27 दुर्वचकयोगाः 30 पुस्तकवाचनं 31 नाटकाख्यायिकादर्शनं 32 काव्यसमस्यापूरणं 33 पट्टिकावेत्रवानविकटपाः 34 तर्कुकर्माणि 35 त. त्दाणं 36 वास्तुविद्या 30 रूप्यरत्नपरीदा 37 धातुवादः 30 मणिरागाकरझानं 40 वृदायुर्दैवयोगाः 41 मेषकुक्कुटलावकयुधविधिः 42. ___शुकसारिकाप्रलापनं 43 नन्मादने केशमर्दने च कौशलं U4 अदरमुद्राकथनं 45 mlekhita For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha विकल्पः 46 देशभाषाविज्ञानं 4 पुष्पशकटिका यंत्रमातृका ऊए धारणमातृका 10 संपाद्यं vyA0 51 मानसी 55 काव्यक्रिया 53 अन्निधानकोशः 54 बंदोझानं 55 क्रियाकल्पः 56 बलत्रिकयोगाः 57 वस्त्रगोपनानि 17 गतविशेषाः 10 आकर्षकीमा 60 बालक्रीमनकानि 61 हस्त्यश्वशिदादिवैनयिकविज्ञानं 65 शस्त्रविद्यादिवैजयिकविद्याज्ञानं 63 मृगयादिवैयामिकविद्याझानं 64. अथ चासां प्रयोगिकाश्चतुःषष्टिमहिलागुणास्ते चे-यालिंगनचुंबननखबेद्यदशनबेद्यसंवेशनसी। स्कृतपुरुषायितौपरिष्टकानामष्टाष्टविकल्पभेदादष्टवेष्टकाश्चतुःषष्टिः, तत्र स्पृष्टकं विदकमुपृष्टकं पीडितकं लतावेष्टितकं वृदाधिरूढकं तिलतंमुलकं दीरजलकमित्यालिंगन विकल्पाः. निमित्तकं स्फुरितकं घ. टितकं समग्रहणं तिर्यग्रहणं भ्रांतं अवपीडितं नष्टपीडितकमिति चुंबनविकल्पाः. नफुलकं विजूं. भितं इंद्राणीपार्श्वसंपुटं नत्तानसंपुटं पीमितकं चेष्टितकं वाडवकमिति नझुमकं विजूंनितकं पीडित कमर्धपीडितकं वेणुदास्तिकं शूलांचितकं कार्कटकं पद्मासनकमिति संवेशनविकल्पाः. हिंकारस्तनित रुदितकूजितसूत्कृतपूत्कृतदूत्कृतानीति सप्ताव्यक्तादाराणि अंबाविमर्थमोदणार्थप्रयोगश्चाष्टममिति. | पारापतादिविरुतनेदादाशीकृतविकल्पाः. For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir नंदेह- ___ अथ हस्तकं प्रसृतकं मुष्टिः समलं कीलाकर्पूरीविद्दामदंसिकाभेदादष्टधा प्रहरणं तु सीत्कृत एव्या0 वांतवृतं प्रहणनोनचत्वाचीत्कृतस्येति. नपस्थष्णकं मंथनं हुलोवर्दनं पीमितकं निर्घातो वराघातो वृषाघातश्चटकविलसितं संपुटकं संशो भ्रमरकः खोलितमिति विकल्पानां कचित्केषांचिदंतर्भावेऽष्टौ 126 पुरुषायितविकटपाः. निमित्तकं पार्श्वदष्टं बहिः संदंशः, अंतः संदंशः, चुंबितकं परिघृष्टमात्र ऋषितकं सागर श्यौपरिष्टकविकल्पाः, एतेषां परिझानं कौशलं चतुःषष्टिमहिलागुणास्तान्, एतेषां सर्वेषामपि व्याख्यानं जयमंगलातोऽवसेयं. शिल्पशतं च कुंभकारलोहकारचित्रकारतंतुवायनापितशिल्पानां पं. चानां प्रत्येकं विंशतिभेदत्वात् , तथा चार्ष-पंचेव य सिप्पाई। घम्लोहे चित्तणं च कासवए । एकेकस्स य इत्तो । वीसं वीसं भवे नेया ॥ 1 ॥ * कम्माणंति' कर्मणां कृषिवाणिज्यादीनां मध्ये शिल्पशतमेवोपदिष्टवान, अत एवानाचार्योपदेश कर्म, आचार्योपदेशजं तु शिल्पमिति क. मशिल्पयोः प्रति विशेषमामनंति. ___ कर्माणि हि क्रमेण स्वयमुत्पन्नानि, एतानि त्रीएयपि द्वासप्ततिकलाचतुःषष्टिमहिलागुणशि। पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशतिस्मेत्यर्थः. 'चनमुठियं लोयंति' एकां hi mu. For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha ष्टिं केशानामवशिष्यमाणां पवनांदोलितां कनककलशोपरि नीलोत्पलापिधानानुकारिणीमुनयतः स्कं । व्या धोपरि बुलंती वीदय प्रमुदितहृदयेन शक्रेण सोपरोधं विझतो नगवान रदितवान्. 'उविहा अंत कडनमीत्यादि ' युगांतर्भूमिरसंख्येयानि पुरुषयुगानि जगवंतोऽन्वयक्रमे सिघानीति. पर्यायांतक मिस्तु नगवतः केवले समुत्पनेंतर्मुहूर्तेन स्वामिनी मरुदेवांतकृत्केवलितां प्राप्तेति, 'सुसुमधुसमाएत्ति ' तृतीयारके एकोननवतिपदावशेषे भगवान सिकः. 'नप्पिंति' नपर्यष्टापदशैलशिखरस्य 'चनद्दसमेणं भत्तेणंति ' उपवासषट्केन चतुर्दशनक्तपरित्यागात्. ॥ इति चतुर्विंशतिजिनचरित्राणि समाप्तानि. ॥ 17 'चजद्दसमे माननवतिपदावशेषना मरुदेवांतकृत्वासानाति. पर्यायांत सांप्रतं स्थविरावली वक्तुकामः प्रक्रमते- तेणं कालेणं' इत्यादि, 'से केणछेणं' इत्यत्र संशब्दोऽथशब्दार्थः, प्रश्नयितुस्यमभिप्रायः किल, 'जावश्या जस्स गणा तावश्या गणहरा तस्सेत्ति ' वचनामणधस्माना एव गणाः सर्वजिनानां, श्रीवीरस्य तु किमयं नव गणा एकादश ग. णधरा इति. प्राचार्य आह-समणस्सेत्यादि' अकंपिताचलभ्रात्रोरेकरूपैव वाचना, एवं मेतार्य For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir संदेह - प्रभासयोरपीति युक्तं नव गणा एकादश गणधरा इति. एकवाचनाचारसमुदायो हि गण इतिजा - व. ' मंयिपुत्तत्ति' मंडिकश्चासौ नाम्ना पुवश्च धनदेवस्येति मंडिकपुत्र इति समासः केचिच्च मंमित इति नाम व्याचते, धन्ये च ' मंम्यित्ति ' मंडितस्य पुत्रो मंडितपुत्र इति समर्थयंति vyA0 120 तव च मंमित इति धनदेवस्य नामांतरमूह्यं, मंमितमौर्ययोरेकमातृकत्वेन जात्रोरपि यन्नि गोवानिधानं तत्पृथकूजनकापेया, तंत्र मंडिकस्य पिता धनदेवो मौर्यपुत्रस्य च मौर्यः, माता तु विजयदेव्ये वैका प्रविरोधश्च तत्र देशे एकस्मिन् पत्यौ मृते द्वितीयपतिधरणस्येति वृद्धाः. '. को ' इति, हे यार्य नव गणधरा जगवति जीवत्येव सिद्धिं प्राप्ताः, इंद्रभृतिसुधर्माणौ तु तस्मिन् सिद्धिं गते सावित्येतदाद - सवे एए' इत्यादि, द्वादशांगिन याचारादिदृष्टिवादांत श्रुतवंतः स्वयं प्रणयनात्, चतुर्दशपूर्विणः, द्वादशांगिन इत्येतेनैव चतुर्दशपूर्वित्वे लब्धे यत्पुनरेतडुपादानं तदंगेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ, प्राधान्यं पूर्वप्रणयनादनेक विद्यामंत्राद्यर्थमयत्वान्महावमाणत्वाच्च द्वादशांगित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रे ग्रहणेऽपि स्यादिति तदपोदार्थमाद समस्तणिपिटक धारकाः, गणोऽस्यास्तीति गणी नावाचार्यस्तस्य पिटकमिव रत्नादिकरंडक mi For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- व गणिपिटकं हादशांगी तदपि, न देशता स्थूलनजस्येव, किंतु समस्तं सर्वादरसन्निपातत्वात्. त. म हारयति सूत्रतोऽर्थतश्च ये ते तथा 'अङात्ताए' धार्यतया अद्यतनयुगे वा. 'अवच्चिका' a. - पत्यानि तत्संतानजा इत्यर्थः, निरपत्याः शिष्यसंतानरहिताः, स्वस्वमरणकाले स्वस्वगणस्य श्रीसुध12 मखामिनि निसर्गात्. संदिप्तवाचनायां -- सुठियसुपमिबुघाणंति ' सुस्थितौ सुविहितक्रियानिष्टौ, सु प्रतिबछौ सुझाततत्वौ ततो विशेषणकर्मधारयः. कोटिककाकंदिकाविति नामानौ, अन्ये खिबमाचदंते सुस्थितसुप्रतिबद्याविति नाम, कोटिककार्कदिकाविति विरुदप्रायं विशेषणं. कोटिशः सूरिमंत्रजापपरिझानादिना कोटिको, काकंद्यां नगर्या जातत्वात काकंदकी, ततो विशेषणसमासः. ____ ये तु सुस्थितसुप्रतिबुछ इत्येकमेव नाम मन्यते तदभिप्रायं न विद्मो द्वित्व व्याघातात, यदि परं मधुकैटनन्यायेन सुस्थितेन सह चरितः सुप्रतिबुछः सुस्थितसुप्रतिबुछ इति पदः शरणं, तत्र च पूज्यत्वाहहुवचनं ज्ञेयं. विस्तरवाचना सुगमैव, नवरं बहवोऽत्र वाचनानेदा लेखकवैगुण्याजाताः, तत्तत्स्थविराणां च शाखाः कुलानि च प्रायः सांप्रतं नानुवर्तते, नामांतरतिरोहितानि वा नविष्यंति, अतो निर्णयः कर्तु न पार्यते पाठेषु. तथाहि-शाखासु कचिदादर्श कौटुंबाणीति दृश्यते, kacit For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. 3 vyA0 नंदेह । कुंडधारीति, तथा कचित् ' पुसपत्तिया' इति, क्वचित ' सुपणपत्तिया ' इति एवं कुत्रेष्वपि कचि तू ' गवतयंति पाठः, क्वचित ' यदनलगंधतश्यंति तस्मादत्र बहुश्रुता एवं प्रमाणं, माजूसूत्रमिति तत्र कुलमेकाचार्य संततिः, शाखास्तु तस्यामेव संततौ पुरुषविशेषाणां पृथग्पृथगन्वयाः 130 | एक वाचनाचारयतिसमुदायो गणः, तच्च कुलं विषेयं । एगायरियस्स संततीजार्ज ॥ दो एद कुलामहो । साविकाएं गणो हो ॥ 1 ॥ इति वचनात् व्यथवा शाखा विवदिताद्यपुरुषस्य संतानो यथा वैरस्वामिनाम्ना वैरशाखाऽस्माकं कुलानि तु तविष्याणां पृथग्पृथगन्वयाः, यथा चांं कुसं नागेंद्रं कुलमित्यादि. ' हावचा ' इति यथार्थान्यपत्यानि यथापत्यानि न पतंति येन जातेन दुर्गतावयशः पं वा पूर्वजास्तदपत्यमिति ह्यपत्यलक्षणं, सुशिष्याश्च सत्ताः पूर्वजान् प्रत्युत प्रजासयंतीति त एवानिज्ञाताः प्रख्याताः पणास्थाने कचित्सेला इति दृश्यते. 6 रोहति विप्रतिपत्त्यवस्थायां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यष्टू पदार्थप्ररूपकत्वात, गोत्रेण जनकत्वात् नबूकः, षट् चासाबुबूकश्च षमुलूकः नबूकत्वमेव व्यनक्ति' कोसिछागोत्तेति ' नबूक कौशिकशब्दयोर्नार्थिनेदः. ' तेरासियत्ति ' त्रैराशिका जीवाजीवनो Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह जीवाख्यराशित्रयप्ररूपिणः, तविष्यप्रशिष्याः. अयं हि अंतरंजिकायां पुरि पोदृशालानिधं परिवाजया कमवादिनं वृश्चिक्यादिसप्तविद्याप्रौढं गुरुदत्तमदार्यादिविद्यानिः प्रतिहत्य तेन राशियकदायां कदी । कृतायां तबुष्पिरिनवार्थ राशिवयं व्यवस्थाप्य तं वादे पराजित्य गुरुसमीपमागय सर्व स्ववृत्तं व्य झपयत, गुरुणोक्तं वत्स साध्वकार्षीः, परं राशित्रयप्ररूपणमुत्सूत्रमिति ददस्व मिथ्यादुष्कृतं, सच क. थमिव तथाविधायां परिषदि तथा प्रज्ञाप्य स्ववचनमप्यप्रमाणयामीत्यवलेपान्न प्रत्यपादि गुरुनिरुपपा. द्यमानमपि राशिध्यं, ततः षण्मासी यावदाजसन्नायां वादमासूत्र्य चतुश्चत्वारिंशेन पृबाशतेन नि. र्लोट्य कथमप्याग्रहममुंचंतममुं गुरुः कोपाटोपात्खेलकमात्रकनस्मक्षेपेण मूर्ध्नि गुंडयित्वा संघबाह्य मकरोत् , ततस्तस्मात् षष्टनिह्नवात् राशिका जाताः, क्रमेण वैशेषिकदर्शनं ततः प्ररूदमिति. 'को मुंबाणी' इति कचित् कुंमधारीत्युक्तं. आर्यरोहणः 1 नज्यशाः 5 मेघः 3 कामर्मिः । सुस्थितः 5 सुप्रतिबुधः 6 रदितः 7 रोहगुप्तः । ऋषिगुप्तः ए श्रीगुप्तः 10 ब्रह्मा 11 सोमः 15 ति हादशगणधराः सुदस्तिशिष्याः. 'पुणपत्तिया ' ति, कचित् 'सुवणपत्तिया' इति. अह 'नलगबत. श्यंति' कचित् 'नलगंथ' इति पाठः, 'परिहाय संहोत्ति' कचित् 'परिभासियं' इति पाठः, For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- अन्यत्र परिहासयं इति. विधानागरत्ति' क्वचित् -- वऊनागरित्ति' 'अङासेमियंति ' कचित् । मा. 'अऊचेमयंति' पाठः. ___ 'पएहवाहणयंति ' प्रश्नवाहनकुले मलधारिगलः, अत एवास्माभिर्नामांतरतिरोहितानीति प्रा. गन्युहितं, 'बंनदीविया साहित्ति' आर्यसमिताचार्या हि नद्यां योगचूर्ण निःक्षिप्य पादप्रलेपमात्रेण जलोपरिगमनविस्मायितजनस्य पाखंडिनो दर्पखंडनं विधाय प्रवचनप्रनावनया ब्रह्मही पिकांस्तापसान् प्रत्यबू बुधन्. तेन्यो ब्रह्महीपिका शाखा निर्गता. श्रतांतरे ऽवंदामि फग्गुमित्तं च ' श्यादि. गाथावृंदं बहुष्वादशेषु न दृश्यते, कतिपयपुस्तकेषु च 'थेरस्स णं अफग्गुमित्तस्स गोयमगुत्त स्स अङाधणगिरी थेरे अंतेवासी वासिष्स्स गोत्ते' इत्यादि यावत् 'थेरस्स एं अआसीहस्स कासवगोत्तस्स अकाधम्मे थेरे अंतेवासी कासवगोत्ते, थेरस्स णं अऊधम्मस्स कासवगोत्तस्स अऊसंमिले थेरे अंतेवासी ' इति पर्यंतं दृश्यते, तदनंतरं च 'वंदामि फग्गुमित्तं च ' श्यादिगाथाः, तत्र च गद्योक्तोऽर्थः पुनः पद्यैः संगृहीत इति न पोनरुक्त्यं भावनीयं. 'कुत्संति ' कुत्समगोतं, ' कंटेत्ति' कचित् -- कण्हेत्ति अऊनांगति ' कचित् ' अगंगं. For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha ti' दृश्यते. 'जेहिलंति ' कचित् 'जेलिंति' दृष्टं. 'संपलियंति' क्वचित् 'अप्पलियंति'. vyA0 | 'गिम्हाणेत्ति ' ग्रीष्मशब्दः स्त्रीलिंगो बहुवचनांतश्च, ग्रीष्मस्य प्रथममासे चैत्रे 'सुहस्सत्ति' शुक्लपक्षे कालगतं. वरमुत्तमंति' वरा श्रेष्टा मा लक्ष्मीस्तस्या नत्तमं उन वहति यस्य शिरसि धारय ति, देवः पूर्वसंगतिकः कोऽपि, 'मिजमदवसंपन्नति' मृडना मधुरेण मार्दवेन मानपरित्यागेन संपन्नं, अथवा मृदुं करुणार्डहृदयं, अद्रवसंपन्नं न द्रवेण नर्मणा संपन्नमद्रवसंपन्नं. श्यं च स्थविरा वली मंगलार्थ पठ्यते, यदुक्तं नियुक्तौ-पुरिमचरिमाण क्प्पो। मंगलं वछमाणतिबंमि ॥ तो परिकहिया जिणपरि-कहाय थेरावली चेव ॥ 1 ॥ अत्र चूर्णिः-पुस्मिपछिमजिणाणं एस म. गो चेष, जहा वासावासं पङोसवेयवं, पमन वासं मावा मशिमगाणं पुण भयणिऊं अविया वघ्माणतिबंमि मंगलनिमित्तं जिणगणहरावलिया सवेसिं च जिणाणं, समोसरणाणि परिकदि. डांतित्ति, समवसरणानि वर्षाचतुर्मासिकावस्थानरूपाणि. गता स्थविरावली.. सांप्रतं पर्युषणासामाचारी विवरादौ पर्युषणा कदा विधेयेति श्रीमहावीरतणधरतविष्यादि। दृष्टांतेनाह- तेणं कालेणं' इत्यादि 'वासाणंनि ' थापाढचतुर्मासकदिनादारभ्य सविंशतिरात्रे । For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- मासे व्यतिक्रांते भगवान् 'पर्3ओसवेत्ति ' पर्युषणामकार्षीत्. ' से केणेत्यादि ' प्रश्नवाक्यं 'ज- | vyA0 नणं' इत्यादि निर्वचनवाक्यं, अगारिणां गृहस्थानां अगाराणि गृहाणि, 'कमिया' कटयुक्ता". निजकंपियाई' धवलितानि 'छनाई' तृणादिन्निः 'लित्ताई' गणाद्यैः, क्वचित् 'गुत्ताई 134 | ति ' पाठः, तत गुप्तानि वृत्तिकरणहारपिधानादिभिः 'हा' विषमभूमिन्नंजनात् 'मघाई' श्लदणीकृतानि, कचित् 'संमघाति ' पाठः, तत्र समंतान मृष्टानि मसृणीकृतानि संमृष्टानि. . संपधूमियाई' सौगंध्यापादनार्थ धूपनैर्वासितानि 'खातोदगाई' कृतप्रणालिरूपजलमार्गाणि, 'खायनिघमणाति' खालं गृहात् सलीलं येन निर्गबति. 'अप्पणो अघाए' श्रात्मार्थ स्वार्थ गृहस्थैः कृतानि परिकर्मितानि, करोतेः कामं करोतीयादाविति परिकर्मार्थत्वात् परिभुक्तानि तैः, स्वयं परिभुज्यमानत्वात्, यत एव परिणामितानि अचित्तीकृतानि नवंति. ततः सविंशतिरात्रे मासे गते अमी अधिकरणदोषा न नवंति, पुनः प्रथममेव साधवः स्थिताः स्म इति ब्रूयुस्तदा ते प्रबजितानामवस्थानेन सुभिदं संभाव्य गृहिणस्तप्तायोगोलकल्पा दंतालक्षेत्रकर्षणगृहबादनादीनि । कुर्युः. तथा चाधिकरणदोषाः, अतस्तत्परिहाराय पंचाशतादिनैः स्थिताः स्म इति वाच्यं, चूर्णिकारस्तु । For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha कडियाहिं पासेहिंतो कंबियाणि वरिं ' इत्याह, स्थविराः स्थविरकल्पिकाः. 'अऊत्ताए' इति अद्यकालीनाः, आर्यतया व्रतस्थविरत्वेन श्येके, 'अंतराविय' इत्यादि अंतरापि च, अर्वागपि " कल्पते पर्युषितुं, न कल्पते तां रजनी नाऽपदशुक्तपंचमी 'जवायणावित्तएत्ति' अतिक्रमितुं. इह हि पर्युषणा दिधा गृहिझाताझातनेदात् , तत्र गृहीणामझाता यस्यां वर्षायोग्यपीठफलकादौ यत्ने कल्पोक्ता द्रव्यक्षेत्रकालन्नावस्थापना क्रियते, साषाढपौर्णमास्यां पंचपंचदिनवृक्ष्या यावन्नाद्रपदसितपंचम्या वैकादशसु पर्वतिथिषु क्रियते. गृही ज्ञाता तु यस्यां सांवत्सरिकातिचारालो वनं बुंचनं पर्युषणाकल्पसूत्रकर्षणं चैत्यपरिपाटी अष्टमं सांवत्सरिकप्रतिक्रमणं च क्रियते, यथा सा च व्रतपर्यायवर्षाणि गण्यते सा नभस्य शुक्लपंचम्यां कालिकसूर्यादेशाचतुर्थ्यामपि जनप्रकटं कार्या, यत्पुनरनिवर्धितवर्षे दिनविंशत्या पर्युषितव्यमिति उच्यते तत्सिघांतटिप्पनानामनुसारेण, तत्र दि युगमध्ये पौषो युगांते चाषाढ एव वर्धते, नान्ये मासास्तानि चाधुना न सम्यग्झायंते, अतो दिनपंचाशतैव पर्युषणा संगतेति वृक्षाः, ततश्च कालावग्रहो जघन्यतो ननस्यसितपंचम्या आरत्य का र्तिकचतुर्मासांतः सप्ततिदिनमानः, नत्कर्षतो वर्षायोग्यदेवांतराभावादाषाढमासकल्पेन सह वृष्टिस- | For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह दावान्मार्गशीर्षणापि सह पएमासा इति. द्रव्यक्षेत्रकालनावस्थापना चैवं-द्रव्यस्थापना तृणडगलदारमनकादीनां परिभोगः, सचित्तादीनां च परिहारः, तत्र sacitta'vyaM शिष्यो न पत्राज्यते, अतिश्रद्धं राजामात्यादिकं वा विना a. 136 चित्तद्रव्यं वस्त्रादि न गृह्यते, मिश्रव्यं शैदः सोपधिकः, evamAdAravikRtisaMstArakAdi'vyeSu परि. नोगपरिहारौ योज्यौ. दोत्रस्थापना सक्रोशं योजनं, कारणे बालग्लानवैद्यौषधादौ चत्वारि पंच वा योजनानि. कालस्थापना चत्वारो मासा यत्र तत्र कल्पते, नावस्थापना क्रोधादीनां विवेकः, श्या. नाषादिसमितिषु चोपयोग रति कृतं विस्तरेण. वासावासं ' इत्यादि, वर्षावासं पर्युषितानां निग्रंथानां निर्ग्रथीनां वा सर्वतश्चतसृषु दिछ स. मंतादिदिक्कु च सक्रोशं योजनं अवग्रहमवग्रह्य यथालंदमपि स्तोककालमप्यवग्रहे स्थातुं कल्पते, तत्रोदकार्डः करो यावता शुष्यति तावान कालो जघन्यं लंदं उत्कृष्टं पंचाहोरात्रस्तयोरंतरं मध्यं, य. था रेफप्रकृतिरप्यरेफप्रकृतिरपीति, एवं लंदमप्यवाहे स्थातुं कल्पते, अलंदमपि यावत् षणमासान एकत्रावग्रहे स्थातुं कल्पते, उपाश्रयात्साधकोशद्दयं चतसृषु दिखऊर्ध्वाधोमध्यग्रामान विना गजेंड For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह - | पदादिगिरेर्मेखलाग्रामस्थितानां तु षट्सु दिक्क गमागमेन पंचक्रोशावग्रहः, यद्दानंतरं विदिदिवत्युक्तं तद्व्यावहारिकविदिगपेक्षाया, जयंति दि ग्रामा मूलग्रामादाग्नेय्यादिविदिक्षु नैश्वयिकविदिक्षु चैकपदेशात्मकत्वान्न गमनागमन संभव इति. टाटवीजलादिना व्याघाते तु त्रिदिको विदिक एकदिको vA137 वग्रदो नावनीयः. ' जत्थणं नदी ' इत्यादि, नित्योदका नित्यस्तोकजला, नित्यस्यंदना सततवादीरावतीनामनदी कुणालापुर्वी द्विक्रोशं सदा वदति तादृशीं नदीं बंघितुं न कल्पते, स्तोकजलत्वात् ' जत्थ सक्किया ' यत्र शक्नुयात् 'सिया' यद्येकं पादं जले जलमध्ये निक्षिप्य एकं च पाद स्थले याकाशे कृत्वा हान्यां पादाभ्यां व्यविलोडयन गंतुं शक्नुयात्तदा तत्परतः स्थिते ग्रामादौ निचर्या कल्पते, नान्यथा, एकं पादं जलांतः दिपति, द्वितीयं जलाडपर्युत्पाटयति . यत्र च पदद्वयेनापि जलं विलोज्यते तत्र गंतुं प्रत्यागंतुं च न कल्पते इत्यर्थः यत्र च न शक्नुयात्वा प्रत्यागंतुं तत्र न गच्छेत. यव जंघाई यावदकं स दकसंघट्टः, नाभियावह्नेपः, तत्परतो पोपरि, तत ऋतुकाले भिक्षाचर्यायां यत्र वयोदकसंघट्टा वर्षासु च सप्त नवेयुस्तत्क्षेत्रं नाप For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- हन्यते, चतुरादिनिरष्टान्निश्च तैरुपदन्यते, ते च ऋतुबळे गतागतेन षट वर्षासु चतुर्दश स्युः, ले. या पश्चैकोऽपि क्षेत्रमुपहंति, लेपोपरि तु किं वाच्यं !! तथा यदि चतुरो मासानेकदित्र्यादिदिनोनाघा नपोषितः स्थातुं न शक्नोति तदा जघन्यतोऽपि पूर्वक्रमेण नमस्कारसहितादेः पौरुष्यादितपोवृति कुर्यादिति. 'अबेगश्याणं ' इत्यादि, अस्त्येतद्यदे केषां साधूनां पुरतः, एवमुक्तपूर्व नवति, गुरुनिरिति गम्यते. चूर्णौ तु ' अगश्याणं थायरिया' इत्युक्तं, 'अब नासेश् थायरित' इति वचनात्, अर्थ एवानुयोग एव, एकायिता एकाग्रता अर्थैकायितास्तेषामथवास्त्येतद्यदेकेषामाचार्याणामिदमुक्तपूर्व नवतीत्येवं व्याख्येयं, तत्र च षष्टी तृतीयार्थे, ततश्चाचार्यैरिदमुक्तं नवति. नंतेत्ति' हे नदंत कल्याणिन् साधो ऽदावे ' इति ग्लानाय दद्याः, स्वार्थिको पो वा दापयेद्दद्याः, अशनादिकमानीयेति गम्यते. अनेन च ग्लानदानदेशेनाद्यचतुर्मासकादौ स्वयं मा प्रतिगृह्णीया इत्युक्तं, एवमुक्ते से तस्य साधोः कल्पते दातुमर्थाद्ग्लानाय, न स्वयं प्रतिगृहीतुं गुरुणाननु. झातत्वात्. अथ गुरुणोक्तं स्वयं प्रतिगृह्णीया ग्खानायान्यो दास्यति न वाद्य नोदयते इति, ततः प्रतिगृ. | For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- हीतुं कल्पते, न ग्लानाय दातुं, अथ गुरुणोक्तं स्यानदंत दद्याश्च खानाय प्रतिगृह्णीयाश्च, यदद्य त्वमदमोऽसीति, ततो दानं स्वस्मै प्रतिग्रहणं च कल्पते, अनुक्तश्चेद्ग्लानायानयति स्वयं वा गृह्णा. ति, ततः परिष्टापनिकादोषोऽजीर्णादिग्लानत्वं वा मोहोवो वा दीरादौ च धरणाधरणे श्रात्मसंयमविराधनेति. 'दघाणं ' इत्यादि, हृष्टानां तरुणत्वेन समर्थानां, युवानोऽप केचित् सरोगाः म्युरित्याह-अरोगाणां क्वचित् 'आरोग्गाणंति ' पाठस्तत्रारोग्यमस्त्येषामित्यभ्रादित्वादप्रत्यय आरोग्यास्तेषां, युवानोऽपि नीरोगा अपि केचित कृशांगाः स्युरित्याह बलिकशरीराणां रसप्रधाना विकृतयस्ता अभीदणं पुनः पुनः प्राहरयितुं न कल्पते, रसग्रहणं तासां मोहोन्नवहेतुत्वख्यापनार्थ, अभीदणग्रहणं पुष्टालंबने कदाचित्तासां परिनोगानुज्ञार्य, नवग्रहणात् कदाचित पक्वान्नं गृह्यते. विकृतयश्च विविधाः, संचयिका असंचयिकाश्च. तत्र दुग्धदधिपक्वान्नविकृतयोऽसंचयिका ग्लानत्वे वा गुरुबालतपस्विगबोपग्रहार्थ वा श्रावकादरनिमंत्रणादा ग्राह्याः, घृततेलगुमाख्याः संचयिकास्ताः प्रतिलाभयन गृही वाच्यः, महान् कालोऽस्ति, ततो ग्लानादिकार्य गृहीष्यामः, स वदेद्गृह्णीत चतुर्मासी यावत् प्रवृताः संति, ततो ग्राह्या बालादीनां च देयाः, na ta. For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह - रुणानां निष्कारणं. यद्यपि मद्यादिवर्जनं यावजीवितमस्त्येव, तथापि कदाचिदत्यतापवाददशायां ग्रहणेऽपि कृतपर्युषणानां सर्वथा निषेधः ' वेगश्या' इत्यादि, अस्त्येतदेकेषां वैयावृत्त्यकरादीनावमुक्त पूर्ववति, गुरुं प्रतीति शेषः. हे जदंत भगवन्नर्थः प्रयोजनं ग्लानस्य विकृत्येति. एवं 140 | वैयावृत्तिकारेणोक्ते' से य वश्या' स च गुरुर्वदेत् ' से य पुढे ' इति, तं च खानं स वैयावृ त्यकरः पृच्छति . क्वचित् ' से य पुत्रिय' इति पाठः, तत्र स खानः पृष्टव्यः, किं पृच्छतीत्याह - ' केवइए ' कियता विकृतिजातेन दीरादिना तवार्थः ? तेन च ग्लानेन स्वप्रमाणे नक्ते स वैयावृकरो गुरोर व्यागत्य ब्रूयात 'एवशेआं यो गिलाएणस्स' श्यता छार्थो ग्लानस्य, ततो गुरुराह जं से ' इति यत्स ग्लानः प्रमाणं वदति तत्प्रमाणेन ' से ' इति तद्विकृतिजातं ग्राह्यं त्वया, ' से य विष्णविता ' स च वैयावृत्त्यकरादिर्विज्ञपयेत् याचेत गृहस्थपार्श्वात्, विज्ञविधातुरव यात्रा - यां, स च याचमानो लभेत तदस्तु तच्च प्रमाणप्राप्तं च पर्याप्तं जातं. ततश्च 'होन खाहित्ति साधुसिति शब्दार्थे भवत्विति पदं 'अलाहित्ति ' श्रुतमित्यर्थः, छालादि निवारणे iti For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 141 deha वचनादन्यन्मादा इति वक्तव्यं स्याद् गृहस्थंप्रति. ततः स गृही प्राह किमाहु भंते' अय किव्या0 माहुर्नदंताः, किमर्थ श्रुतमिति ब्रुवते नवंत इत्यर्थः, साधुराह एवएणं अठो गिलाणस्स' एता वतार्थो ग्लानस्य 'सया' कदाचित् एवं साधुमेवं वदंतं परो दाता गृही वेदत् , किं vadediyAha'ajo' इत्यादि, हे आर्य प्रतिगृहाण त्वं पश्चादधिकं तत्त्वं नोदयसे लुंजीथाः पक्वान्नादि, पास्यसि पिबेस्त्वं दीरादि, कचित पाहिसिस्थाने 'दाहिसित्ति' दृश्यते, तच्चातीव हृद्यं स्वयं वा मुं. जीथाः, अन्यसाधोर्वा दद्या इति. एवमुक्ते गृहिणा से तस्य साधोः कल्पते प्रतिगृहीतुं, न पुनर्लाननिश्रया गार्थ्यात्स्वयं गृहीतुं, ग्लानार्थे याचितं मंडल्यां नानेयमित्याकूतं. 'तहपगाराइं' श्या. दि, तथाप्रकाराणि अजुगुप्सितानि गृहिणां कुलानि ' कडाति' कृतानि तैरन्यैर्वा श्रावकत्वं श्राछत्वं वा ग्राहितानि, ' पत्तियाति' प्रत्ययितानि प्रीतिकराणि वा. 'थिङाति ' स्थैर्यमस्त्येष्विति स्थैर्याणि, प्रीतौ दाने च स्थिराणि 'वेसासियाति' ध्रुवं लप्स्येऽहं तत्रेति विश्वासो येषु तानि वैश्वासिकानि, "संमयाईति ' संमतयतिप्रवेशानि 'बहुम याति ' बहवोऽपि साधवो, नैको द्वौ वा मतौ येषु, बहूनां वा गृहमनुष्याणां मतः साधुप्रवेशो ye For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- षु तानि बहुमतानि. 'पाणुमयाति ' अनुमतानि दातुमनुझातानि, अणुरपि क्षुल्लकोऽपि मतो ये घु, सर्वसाधुसाधारणत्वात्, न पुनर्मुखं दृष्ट्वा तिलकं कर्षतीत्यणुमतानीति वा येषु कुलेषु, 'से' त स्य साधोः 'अदख्खु ' इति वाच्यं, वस्त्वदृष्ट्वा न कल्पते वक्तुं यथास्ति ते आयुष्मन्नमुकममुकं 142 वा वस्त्विति, यतः ' सढीत्ति' श्रघावान् दानवासनिको गृही तत्साधुयाचितं वस्तु गृह्णीत वा मूव्ये न क्रीणीयात् , मूल्यानावे यत्यर्थ स्तन्यमपि कुर्यात् चौर्येणाप्यानीय वितरेत् तदस्तु नंदनसक्थुमं मकादि पूर्वक्वथित नष्णोदके पुग्धे वा क्षिपेत् . आपणादा आनयेत् . प्रामित्येकं कुर्यादिति. कृपपगृहेषु त्वदृष्ट्वापि याचने न तथा दोषा इत्यर्थः. 'निच्चन्नत्तियस्सत्ति' नित्यमेकाशनिनः 'एगं गोयरकालंति' एकस्मिन् गोचरचर्याकाले सूत्रपौरुष्यार्थपौरुष्यनंतरमित्यर्थः. 'गाहावश्कुलं ' गृह स्थवेश्म, 'नत्ताए वा ' भक्तार्थ 'पाणए ' पानार्थ 'पनवेत्यादि ' एकारो वाक्यादावलंकारार्थः, अन्यत्राचार्य वैयावृत्त्यात, आचार्य वैयावृत्त्यादन्यत्र तबर्जयित्वेत्यर्थः. आचार्य वैयावृत्यं हि ययेकवारमुक्तेन कर्तुं न पारयति तदा हिरपि मुक्तां, तपसो हि वैयावृत्त्यं गरीयः, एवमुपाध्या। यादिष्वपि. For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'अवंजणया जायएणंति ' न व्यंजनानि बस्तिकूर्चकदादिरोमाणि जातानि यस्यासौ अन्य जनजातस्ततः स्वार्थ कः, श्रव्यंजनजातकात् क्रुल्लकादन्यत्र यावदद्यापि तस्य व्यंजनानि नोनियंते, तावद् हिरपि भोजनं न सुष्यतीत्यर्थः. अत्र च प्राचार्यश्च वैयावृत्त्यमस्यास्तीति अभ्रादित्वादप्रत्यये वैयावृत्त्यश्च वैयावृत्तिकर आचार्य वैयावृत्त्यौ, तान्यामन्यत्र, एवमुपाध्यायादिष्वपि नेयं. प्राचार्योपा. ध्यायतपस्विग्लानचलकानां हिनक्तस्याप्यनुझातत्वादेवमपि व्याख्या. 'अयमेवए' इत्यादि. श्र यं वदयमाण एतावान विशेषो यत्स आचार्योपाध्यायतपस्विग्लानकुल्लकेन्योऽन्यसाधुः चतुर्थनोजी प्रातर्न चरमपौरुष्यां निष्कम्योपाश्रयादावश्यिक्या निर्गत्य पूर्वमेव विकटमुझमादिशुद्धं भुक्त्वा प्राशु. काहारं, पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतद्ग्रहं पात्रं संलिख्य निर्लेपीकृत्य संप्रमृज्य च प्रदाब्य -- सेयत्ति ' यदि संस्तरेनिर्वहेत्तदा तत्र दिने तेनैव भक्तार्थेन भोजनेन परिवसेत. अथ न सं स्तरेत् स्तोकत्वात्तदा 'दोचंपित्ति ' द्वितीयवेलायामपि निक्षेतेत्यर्थः. षष्टनक्तिकस्य द्वौ गोचरकालौ, येन स कन्येऽप्युपवास कर्ता, अष्टमन्नक्तिकस्य त्रयः, न च प्रातरटितमेव धारयेत, संचयसंसक्तिसांघाणादिदोषप्रसंगात. -- -- विकिठ भत्तियस्सत्ति' अष्टमादूर्ध्व तपो विकृष्टभक्तं, 'save go. For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह - यरकालेत्ति ' चतुरोऽपि प्रहरान. एवमाहारविधिमुक्त्वा यथ पानकविधिमाह - vyA0 'सवाई पाएगाईति पानैषणोक्तानि वयमाणानि वा 'नवोच्छेदिमादीनि ' तत्रोत्स्वेदिमं पिष्टजलं पिष्टभृतहस्तादिकालनजलं वा, संखेदिमं संसेकिमं वा, यत्पर्णाद्युत्काव्य शीतोदकेन si144 च्यते तत्, चालोदकं तंरुलधावनोदकं, तिलोदकं महाराष्ट्रादिषु निस्त्वचिततिलधावनजलं, तु षोदकं व्रीह्यादिधावनं, यवोदकं यवधावनं, व्यायामेकोऽवस्त्रवणं, सौवीरकं कांजिकं, शुरु विकटमुष्णोदकं. 'उसिवियडेत्ति' उष्णजलं तदप्यसिक्तं यतः प्रायेणाष्टमोर्ध्व तपखिनो देहं देवता व्यधितिष्टति. नत्तपडियाइरिकयस्सत्ति' प्रत्याख्यातनत्तस्यानशनिन इयर्थः. 'परिपूएत्ति' वस्त्रगलितं व्यपरिपूते तृकाष्टादेर्गले लगनात्, तदपि परिमितं, अन्यथाऽजीर्ण स्यात्, कचित्, सेवि यणं बहुसंपुन्ने नो चेवणं अबहुसंपुन्ने ' इति दृश्यते. तत्र ईषदपरिसमाप्तं संपूर्ण बहुसंपूर्ण, नाम्नः प्राग्बहुर्वेत्ति बहुप्रत्ययः, , अस्तोकतरे हि तृणमावस्यापि नोपशम इति. ' संखायदत्तियस्सत्ति ' संख्ययोपलक्षिता दत्तयो यस्येति संख्यादत्तिस्तस्य दत्तिपरिमाणवत इत्यर्थः ' लोणासायांति ' लवणं किल स्तोकं दीयते, यदि - वा तन्मात्रं प्रक्तपानस्य गृह्णाति सापि दत्तिर्गण्यते, तो लवणास्वादनमात्रमपि प्रतिगृहीता दत्तिः For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir vyA0 deha- स्यात्, पंचेत्युपलदणं, तेन चतस्रस्तिस्रो ढे एका षट् सप्त वा यथाभिग्रहं वाच्याः, कदाचित्तेन पं. च दत्तयो नोजनस्य लब्धास्तिस्रश्च पानकस्य, ततः पानकसत्का अवशिष्टा नोजने निक्षिपति त. दर्धयतीत्यर्थः. नोजनसत्का वा पानके इत्येवं समावेशो न कल्पत श्यर्थः. 'जाव जवस्सयान' 14 श्यादि, जपाश्रयाबय्यातरगृहादारन्य यावत् सप्तगृहांतरं सप्तगृहमध्ये 'संखडिएनृपत्ति' संस्क्रियत ति संस्कृतिरोदनपाकस्तामेतुं गंतुं न कल्पते पिंमपानार्थ थाहारार्थ तत्र न गोदित्यर्थः. तेषां गृहाणां सन्निहिततया साधुगुणहृतहृदयत्वेनोममादिदोषसंभवात् , एतावता शय्यातरगृहमन्यानि च षडासन्नगृहाणि वर्जयेदियुक्तं. कस्य न कटपत इत्याह-सन्नियट्टचारिस्स' निषिष्गृहेन्यः सनिवृत्तः संश्चरति विहरतीति सन्निव्रतचारी प्रतिषिवर्जकसाधुस्तच्च. बहवस्त्वेवं व्याचदाते, सप्तगृहांतरं संखमिं च जनसंकुलजेमनवारलदाणां गंतुं न कल्पते, याक्तं प्रतिनाति तट्याख्यानं प्रमाणीकर्तव्यं. हितीयमते शय्यातरगृहमन्यानि च सप्तगृहाणि वर्जयेदित्युक्तं. तृतीयमते शय्यातरगृहमनंतरगृहं सप्त वान्यानि वर्जयेदित्युक्तं. 'अवस्सयस्स परेणंति ' उपाश्रयात परतः सप्तगृहांतरमेतुं न कल्पते, परंपरेणंति ' परंपरया व्यवधानेन सप्तगृहांतरमेतुं न कल्पते, शय्यातरगृहादनंतरमे. For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. संदेह - कं गृहं, ततः सप्तगृहा इति परंपरता. vyA0 ' पाणिपडिग्गहियस्सत्ति ' ' कणगफुसिया फुसारमात्रं व्यवश्यायो महीकावर्षे वा वृष्टिकायोकावृष्टिः ' यहिं सित्ति नाबादिते चाकाश इत्यर्थः, पिंडपातमादारं प्रतिगृह्य 'पोस 146 वित्तए प्रहारयितुं न कल्पते. कदाचिदर्धभुक्तेऽपि वृष्टिपातः स्यात्. ननु जिनकल्पिकादयो दशपूर्वरत्वेनातिशयज्ञानिनस्तैश्च प्रागेवोपयोगः कृतो भविष्यति, तत्कथमर्थभुक्ते वृष्टिसंभवः ? सत्यं, बाद्मस्थिकोपयोगस्तथावास्यादन्यथा वेति न दोषः ' पोसवेमाणस्सत्ति ' आकाशे गुंजानस्य यदि वर्षेत्तदा पिंपातस्य देशमेकं भुक्त्वा देशं वादाय पाणिमाहौरैकदेशसहितं पाणिना दि. ती हस्तेन परिपिधायाच्चाद्य उरसि हृदयाग्रे निलीयेत निक्षिपेद्दा. ' ' इति तं साहारं पालिंकदायां वा संदरेदंतर्हितं कुर्यात् एवं च कृत्वा यथाछन्नानि गृहिनिः स्वनिमित्तमात्रादितानि निलयानि गृहाणि उपगच्छेदवृदमूलानि वा यथा से तस्य पाणौ दकादीनि न पर्यापद्यते न विराध्यं te , Acharya Shri Kailassagarsuri Gyanmandir पतंति वा, तव दकं बहवो बिंदवः, दकरजो बिंडुमात्रं, दगफुसिया फुसारं अवश्याय इयर्थः. उक्तमेवार्थ निगमयन्नाह - वासावासं इत्यादि, ' कणगफुसियमित्तंपत्ति कणो लेशस्तन्मात्रं " For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha- कं पानीयं फुसिया फुसारमात्रं कणकस्य फुसिया कणकफुसिया. नुक्तः पाणिपातस्य विधिः, श्दा व्याः नी पतद्ग्रहधारिणस्तमाह पमिग्गहधारिस्सेत्यादि ' पतद्ग्रहधारिणः स्थविरकल्पिकस्य -- वग्धारियवुष्ठिकानं' अन्छि147] नधारा वृष्टिः यस्यां वा वर्षाकल्पश्चोतति, नीवं वा वर्षाकल्पं वा नित्वा अंतःकायमायति वृष्टिस्त त्र वितु न कल्पते, अपवादात्त्वशिवादिकारणैर्भिदाकालाद्यकालवर्षिमेघाद्ययोग्यक्षेत्रस्थाः श्रुतपाउकास्तपस्विनः क्षुदसहाश्च निदार्थ पूर्वपूर्वाभावेनौर्णिकेनौष्ट्रिकेण जायमानेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशौत्रेण वा प्रावृता विहरंतीति. 'सांतरुत्तरंसित्ति' अंतरः सौत्रकल्पः, नत्तर कर्णिकस्तान्यां प्रावृतस्याल्पवृष्टौ गंतुं कल्पते, अथवा अंतरमिति कल्पः, उत्तरमिति वर्षाकल्पः कंबव्यादिः. चूर्णिकारस्त्वाह-अंतरं रयहरणं पडिग्गहो वा, नुत्तरं करणकप्पो, तेहिं सहत्ति. 'निगिशिय निगिशिय' ति स्थित्वा स्थित्वा वर्षति अहे नवस्मयं वा ' इति, आत्मनः सांनोगिकानामितरेषां वा नपाश्रयस्याधस्तदन्नावे विकटगृहे आस्थानमंमपिकायां यत्र ग्राम्यपर्षदुपविशति, तत्र हि स्थितो वेलां वृष्टेः स्थितास्थितस्वरूपं च जानात्यशंकनीयश्च स्यात्, वृदमूले vA nirgalaka For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह- रीरादौ, तत्र विकटगृहे वृतमूले वा स्थितस्य साधोः. vyA0 पुवा गमणेणंति' यागमनात्पूर्वकालं, अथवा पूर्व साधुरागतः, पश्चादायको राधुं प्रवृत्त ति, पूर्वागमनेन हेतुना पूर्वायुक्तस्तंगलोदनः कल्पते, पश्चादायुक्तोभिलिंगस्तपो न कल्पते, तत्र 14 पूर्वायुक्तः साध्वागमात्पूर्वमेव स्वार्थ गृहस्थैः पक्तुमारब्धः, साधौ चागते यः पक्तुमारब्धः स पश्चा दायुक्तः, स च न कल्पते, नमादिदोषसंभवात् , पूर्वायुक्तः कल्पते, दालिरुमिददालिर्वा सस्नेहसूपो वा, एवं शेषालापकद्दयमपि व्याख्येयं. संग्रहमाह-जे से तबेत्यादि ' स्पष्टं, अत्रके वदंति, यत्तुल्यामारोपितं तत्पूर्वायुक्तं, अन्येत्वार्यत्समीहितं तत्पूर्वायुक्तं, समीहितं नाम यत्पाकार्थमुपदौकितं, एतौ च दावप्यनादेशो, श्रादेशस्त्वयं यत्साधोरागमनात्पूर्व गृहिन्निः स्वार्थमुपस्क्रियमाणं तत्पूर्वायुक्तं, तथा चागमः-पुबानत्ताडभितं । केसिंवि समीहियं तु जं तब । / एतेन hu~ti पुन्नि । वि । पुवपवत्तं तु जं तब ॥ 1 ॥ अनादेशत्वे त्वयं हेतुः-पुवारहिते य समीहिते य । किं बुष्नई न खबु अनं ॥ तम्हा । जं खलु नचियं । तं तु पमाणं न श्यरं तु ॥ 1 ॥ इति. 'वेलं नवायणावियत्तएत्ति' वेलामति For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 14 deha क्रमयितुं तत्र च तिष्टतः कदाचिर्ष नोपरमति तत्र किं विधेयमित्याह-वियडगं' श्यादि, वि. कटमुझमादि विशुद्धं भुक्त्वा पीत्वा च एकत्रायतं सुबई नांडकं पात्रकाद्युपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यप्यनस्तमिते सूर्ये वसतावागंतव्यमेव, बहिर्वसतेबहवो दोषा एकाकिनस्तावदात्मपरोनयसमुत्थाः, साधवो वा वसतिस्था अतिं कुर्युरिति. तत्र विकटगृहमूलादी कथं स्थेयमित्याह 'नो कप्पर एगस्सेत्यादि ' शंकादिदोषसंभवात् , एका कित्वं कथं तस्येति चेत् उच्यते-संघाटिका नपोषितोऽसुखितोवा स्यात्कारिणको वा स एकाकीति. 'अस्थियविकेशत्ति ' अस्ति वात्र कश्चित्पंचमः, 'अबियैं च केशत्ति ' पाठे तु थ इति वाक्यालंकारे, 'अबियाईति' ना. षामात्रमस्ति वेत्यर्थः. 'खुड्डए वा खुड्डियावत्ति' कुलकः साधूनां कुखिका साध्वीनां, साधुर्यात्मना द्वितीय नसर्गतः, संयत्यस्तु ज्यादयः, षट्कर्णो निद्यते मंत्र इति न्यायात. अनेसि वा संलोए इत्ति ' यत्र कुल्लकादिर्न स्यात् तत्रान्येषां ध्रुवकर्मिकलोहकारादीनां वर्षयप्यमुक्तस्वकर्मणां संलोके । दृष्टिपथे, तत्रापि स प्रतिहारे सर्वतो द्वारे सर्वगृहाणां वा हारे ऽएवण्हं ' इति एवं कल्पते स्था। तुं ' एहं ' इति वाक्यालंकारे. एवं निग्रंथस्य अगारीसूत्रे निग्रंथ्या श्रागारसूत्रे च ज्ञेयं, अगारम For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. " vyA0 संदेह - स्यास्तीत्यवादित्वादप्रत्ययेऽगारो गृही, 'परिणएवं ' इत्यादि, त्वं मम योग्यं शनाद्यानयेरित्य परिप्तेनाभाणि तेन श्रहं तव योग्यमशनाद्यानिष्ये इत्यपरिज्ञप्तस्यानुक्तस्यार्थाय कृतेऽशनादि प्रतिगृहीतुं न कल्पते. अत्र प्रश्नयति ' से किमाहु नंतेत्ति ' छात्र किं कारणं भदंता खाहुर्गुरुराद' इत्यादि वा चेदस्ति ते तदा परो यस्मै यानीतं स भुंजीत श्वा अनोजनरुचिश्वेतदान भुंजीत, यदि च परोऽनिछन् दाक्षिण्याहुंक्ते ततो ग्लानिस्तस्याजीर्णादिना न भुंक्ते चेत्तदा वर्षासु जलदरित बाहुल्येन स्थंडिल दौर्लन्यात्परिष्टापने दोषस्तस्मात्पृष्ट्वानेयमिति. 150 6 उनले ' इत्यादि, उदकार्डे गलडिंयुक्तेन सस्निग्धेन ईषदकयुक्तेन ' से किमाहु भंते ' स जगवांस्तीर्थकरः किमाढात्र कारणं, गुरुराह सर्व्वत्यादि ' सप्त स्नेहायतनानि जलावस्थान स्थानानि येषु जलं चिरेण शुष्यति, पाणी हस्तौ, पाणिरेखा व्यायूरेखादयस्तासु चिरमुदकं तिष्ट ति. नखा पखंडा नखशिखास्तदग्रनागाः, जूनैवोर्ध्व रोमाणि व्यहरूढा दाढिका, उत्तरोढा श्मश्रूणि इति विगतोदको विंडरहितश्छिन्नस्नेहः सर्वथा नहीनः. ' सुहुमाई' इत्यादि, सूक्ष्मत्वादल्पाधारत्वाच सूक्ष्माणि, यजीदां पुनः पुनः यत्र यत्र स्थाने निषदनादान निक्षेपादि करोति, ज्ञातव्या Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देहः नि सूत्रोपदेशेन, दृष्टव्यानि चक्षुषा, ज्ञात्वा दृष्ट्वा च प्रीतिलेखितव्यानि, परिहर्तव्यतया विचारणी यानि. 'तमिति' तद्यथा-प्राणसून पंचविधं प्राप्त तीर्थकरगणधरैरेकैकस्मिन् वर्णे सहस्रशो ने. दाः, बहुप्रकाराश्च संयोगाः, ते सर्वेऽपि पंचसु कृष्णादिष्ववतरंति, प्राणसूदमं तु हींज्यिआदयः, प्राणो यथानुधरीकुंथुः, स हि चलन्नेव विभाव्यते, न स्थितः सूक्ष्मत्वात. 1. पन्नक नसी, स च प्रायः प्रावृषि भूमिकाष्टनांमादिषु जायते, यत्रोत्पद्यब तद्व्य समवर्णश्च नाम पन्नत्ते इति, नामेति प्रसिअउ . बीजसूक्ष्मं कणिका शाब्यादिवीजानां नहीति रूढा नकिका. 3. हरितसूक्ष्मं नवोभिनं पृथ्वीसमवर्ण हरितं, तत्स्वल्पसंहननत्वात्स्तोकेनापि विनश्यति. 4. पुष्पसूक्ष्मं वटौंबरादीनां तत्समवर्णत्वादलदयं, तच्चोन्वासेनापि विराध्यते. 5. अंमसूमं उदंशामधुमदिकामत्कुणाद्यास्तेषामंझमुदंशांम, नत्कलिकांमं बूतापुटांझ, पिपीलिकांमं कीटिकांम, दलिका गृहकोकिला ब्राह्मणी वा तस्या अंमं । हस्लिकांम, हलोहलिया अहिलोडी सरडी कक्किंडीत्येकार्थाः, तस्या अंडं, एतानि हि सुंदमाणि स्युः. 6. लयनमाश्रयः सत्वानां यत्र कीटिकाद्यनेकसूक्ष्मसत्वा भवतीति लयनसूक्ष्म, यथा नत्तिंगा स्वपका गर्दनाकृतयो जीवास्तेषां लयनं नूमावुत्कीर्णगृहं उत्तिंगलयनं, भृगुशुष्कभूराजी जलशोषानं For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 155 संदेह तरं केदारादिषु स्फुटिता दालिरित्यर्थः. 'नज्जुएत्ति ' बिलं तालमूलकं तालमूलाकार, अधः पृथु । vyA0 रुपरि सदमं विवरं, शंबूकावर्त भ्रमरगृहं . स्नेहसूदन : नस्सत्ति' अवश्यायो यः खात्पतति, हिमं स्त्यानोदविंडः, महिका धूमरी, करका घनोपलाः, हरतनु niHsRtatRNAgrabiM'rUpo यो यवांकुरादौ दृश्यते. 7. अष्टास्वपि, 'से तं ' इति, तदेतत्. अथ ऋतुबवर्षालदाणकालयसामान्या सामाचारी वर्षासु विशेषेणोच्यते, 'आयरीयं वा' श्त्यदि, आचार्यः सूत्रार्थव्याख्याता दिगाचार्यो वा. उपाध्यायः सूत्राध्यापकः. स्थविरो झानादिषु सीदतां स्थिरीकर्ता, उद्यतानामुपबृंहकश्च, प्रवर्तको झानादिषु प्रवर्तयिता, तत्र झाने पठ गुणय शृ. णु उद्देशादीन कुरु इति, दर्शने दर्शनप्रभावकान संमत्यादितर्कानन्यस्येति चारित्रे प्रायश्चित्तमुद्दह? अनेषणाःप्रत्युपेदितादि मा कृथाः, यथाशक्ति द्वादशधा तपो विधेहीत्यादि. गणी यस्य पा. धै आचार्याः सूत्राद्यभ्यस्यंति, गणिनो वान्ये याचार्याः सूत्राद्यर्थमुपसंपन्नाः, गणधरस्तीर्थकृविष्यादिः, गणाविछेदको यः साधून गृहीत्वा बहिःक्षेत्रे आस्ते, गार्थ क्षेत्रोपधिमार्गणादौ प्रभावनादिकर्ता सूत्रार्थोभयवित्, यं चाधिपतित्वेन सामान्यसाधुमपि पुरस्कृत्य viharati. 'te ya se viyari For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir deha- jA' te वाचार्यादयः से तस्य वितरेयुरनुज्ञां दाः ' से किमाहु नंतेति ' प्राग्वत्. vyA0 श्राचार्य आह थायरिया पञ्चवायं जाणंतित्ति' इत्यादि बहुवचनांता गणस्य संसूचका नवंतीति न्यायादाचार्या श्राचार्यादयः प्रत्यपायमपायमपायपरिहारं च जानंति, प्रतिकूलोपायस्य प्रत्य. 153 पाय ति विग्रहेणापायपरिहारेऽपि प्रत्यपायशब्दो वर्तते, अनापृच्छ्य गतानां वृष्टिआ पतेत, प्रत्य नीकाः शैक्षस्वजना वोपद्रवेयः, कलहो वा केनचिदाचार्यबालग्लानकपकप्रायोग्यं वा ग्राह्यमनवि ष्यत्, ते चातिशयशालिनस्तत्सर्व विदित्वा तस्मै अदापयिष्यन्. एवं विहारमिश्चैत्यादिगमनं, वि. चारभूमिः शरीरचिंताद्यर्थ गमनं, अन्यछा प्रयोजनं लेपसीवनलिखनादि नवासादिवर्ज सर्वमापृ. च्छयैव कर्तव्यमिति तत्वं, गुरुपारतंत्रस्यैव झानादिरूपत्वात. ग्रामानुग्रामं 'हिंडिकाएत्ति' हिंमितुं भिदाद्यर्थ कारणे बालग्लानादौ, अन्यथा हि वर्षासु प्रामानुग्रामं हिंमनं अनुचितमेव. 'एवश्यं वा' श्यतीयं वा -- एवश्खुत्तोशत्ति' एतावतो वारान् अत्र प्रत्यपाया अस्या विकृतेर्ग्रहणेऽस्यायम। पायो मोहोघ्नवादिग्लानत्वादस्य गुणो वेति, ते खंति वातिकपैत्तिकश्लेष्मिकसान्निपातिकरोगाणा। मातुस्वैद्यप्रतिचारकभैषज्यादिरूपचतुष्पादां चिकित्सां. तथा चोक्तं-निषद्रव्याण्युपस्थाता । रोगी । For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह- पादचतुष्टयं ॥ चिकित्सितस्य निर्दिष्टं । प्रत्येकं तच्चतुर्गुणं ॥ 1 ॥ ददस्तीर्थात्तशास्त्रार्यो । दृष्टकर्मा शुचिभिषग् ॥ बहुकल्पं बहुगुणं । संपन्नं योग्यमौषधं ॥ 2 ॥ अनुरक्तः शुचिर्ददो । बुधिमान प्र. तिचारकः ॥ श्रारोगी निषग्यश्यो । झापकः सत्ववानिति ॥ 3 ॥ 154 'थानट्टित्तएत्ति ' कारयितव्यं आनट्टिधातुरागमिकः करणार्थे, 'तवोक-मंति' अर्धमासिकादितपः, यत्र प्रत्यपायां समर्थो असमर्थो वायं वैयावृत्त्यकरो वायं अन्यो वा वैयावृत्त्यकरोऽस्ति, ना. स्ति वा पारणकयोग्यं लाजातरणादिसंधुदणमस्ति नास्तिवेत्यादिकानाचार्या एव विदंति, अपश्चिम चरमं मरणं अपश्चिममरणं, न पुनर्यत्प्रतिदणमायुर्दलिकानुनवलदमाचीक्किमरणं, तदेवांतोऽपश्चिममरणस्तत्र नवा वार्षत्वाउत्तरपदवृछउ अपश्चिममरणांतिकी, सा चासौ संलेखना च संलिख्यते कृषीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावनेदन्निन्ना, 'चत्तारि विचित्ताई' श्यादिका थपश्चिममरणांतिकसंलेखना तस्या ' जूसणत्ति' जोषणं सेवा तया 'जूसिएत्ति' दिपतशरीरोऽत एव प्रत्याख्यातनक्तपानः पादपोपगतः कृतपादपोपगमनोऽत एव कालं जीवितकालं मरणकालं वानवकांदन्नननिलष्यन् विहर्तुमिबेत्. अत्र च प्रत्यवाया अयं निस्तारको न वा समाधि For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yA0/ deha- पानकं निर्यापका वा संति न वेत्यादयः, दपकस्य हि नदरमलशोधनार्थ त्वगेलानागकेसरतमाल । पत्रमिथसशर्करक्कथितशीतलदारलदाणं समाधिपानकं पाययित्वा पूगिफलादिद्रव्यैर्मधुरविरेकः कार्य । तो निर्यापका शुद्धताद्यर्थमष्टचत्वारिंशत् 'परिववित्तएत्ति' व्युत्सृष्टुं धर्मजागरिकां थाझापायविपा155 कसंस्थानविचयनेदधर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरितुमनुष्टातुं ववंचे त्या: दि' पादपोंग्नं रजोहरणं यातापयितुं पुनः पुनः, अनातापने नत्सापनकादयो दोषाः, वस्त्राआपधावातपे दत्ते बहिर्गतुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते, वृष्टिनयाद्यदि सन्निहितयतिरस्ति तदा तमुपधिं चिंतयति तदा कल्पते चिंतकाभावे तु जलक्लेदचौरहरणाकायविराधनोपकरणहास्यादयो दोषाः स्थानमूलस्थानं तच्च कायोत्सर्गलदाणं, मं ता' इत्यादि, दं वस्त्रादि तावन्मुहूर्त्तकं मु. हूर्त्तमात्रं जानीहि विनावयेः, 'जावत्तावत्ति' नाषामात्र, यावदर्थे स च सन्निहितः साधुः से तस्य जपधिचिंतनेबाकारकर्तुः प्रतिशृणुयादंगीकुर्याचनमिति शेषः, एवं स्पष्टं. ___ 'अणन्निग्गहिय ' इत्यदि, अननिगृहीतशय्यासन एवानन्निगृहीतशय्यासनिकः, स्वार्थे । | कः, तथाविधेन भवितुं न कटपते, न युक्तं, वर्षासु यतिना मणिकुट्टिमेऽपि पीठफलकानिग्रहवतैव For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह माव्यं इत्यर्थः, अन्यथा शीतलायां मौ शयने कुंवादिप्राणिविराधनाजीर्णादिदोषाश्च स्युः, था. vyA0 सने तु कुंवादिसंघट्टनिषद्यामालिन्याप्कायवधादयः. श्रायाणमेयंति ' कर्मणो दोषाणां वा था. सनमुपादानकारणमेतदनभिग्रहीतशय्यासनिकत्वं. अथवाभिग्रहो निश्चयः स्वपरिगृहीतमेव शय्या. 156 सनं मे भोक्तव्यं, नान्यगरिगृहीतमिति. आदानत्वमेव दृढयति- अणभिग्गहिएत्यादि' अन. भिगृहीतशय्यासनिकस्येत्युक्तवत. अनुच्चाकुचिकस्य कुच परिस्पंदे, अकुचो अपरिस्पंदा निश्चला यस्या: कंबिला न चटंति, श्रदृढबंधने हि संघर्षान्मत्कुणकुंवादिवधः स्यात्. नचा ढस्तादिं यावयेन पिपीलिकावधो न स्यात् , सादिर्वा न दशेच. 'जचावासावश्कुच्चाचोचा' कुचा कंबादिमयी शय्या, सा विद्यते यस्यासावुचाकुचिको, न जच्चाकुचिकोऽनुच्चाकुचिको, नीचसपरिस्पंदशय्याकस्तस्य अनर्थकबंधिनः, पदमध्ये अनर्थकं निःप्रयोजनं एकवारोपरि हौ त्रीन चतुरो वा वारान कं. बानां बंधान ददाति. चतरुपरि बहनि वादकानि बनाति. तथा वस्त्रापायपलिमंथादयो दोषाः. यदि चैकांगिकं चंपकादिदलं लन्यते तदा तदेव ग्राह्य बंधनादिप्रक्रियापरिहारात. अमितासनिकस्य अबघासनस्य स्थानात्स्थानांतरं हि मुहुर्मुहुः संक्रमेण सत्ववधः pravartate, a. For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 deha | नेकानि वा वासनानि सेवमानस्य यनातापिनः संस्तारपात्रादीनामातपेऽदातुस्तत्र च पनकसंस त्यादयो दोषाः, उपनोगे च जीववधः, उपभोगानावे चोपकरणमधिकरणमेवेति, समितस्येयदिषु, तवेर्यापारिष्टाप निकासमित्योरसमितः सत्वान् दंति, जाषासमितावसमितश्च संपातिमान्, eSa17 णासमितावसमितस्त्वयमप्कायः परिणतो न वेति स्नेहवेदं न वेति ज्यादाननिक्षेपसमिताव समितः पुनः स्थाननिषदनादाननिदेओपादौ जीवान् विराध्यतीति. अभीदणं यजीदणं पुनः पुनरप्रतिलेखनाशीलस्य चक्षुषा दृष्ट्वा प्रमार्जनाशीलस्य रजोहरणादिना प्रमृज्य स्थानादिकर्तुः प्रतिलिखितडुः प्रमार्जितम प्रतिलिखिताप्रमार्जितमेव, नत्र कुत्सार्थत्वात तथा तथा तेन तेनाननिगृहीतशय्यासनिकत्वादिना प्रकारेण संयमो डुराराधो डुःप्रतिपाल्यो भवति, यथा यथा तानि स्थानानि करोति, तथा तथा संयमाराधना दुष्करा भवतीत्यर्थः इत्यादानमुक्त्वानादानमाद - खाणायाणामेयंति कर्मणोऽसंयमस्य वानादानमेतत्, शय्यासनानिग्रहवता जाव्यं, उच्चाकुचा च शय्या कर्तव्या, छा र्थाय सकृच पदांतधनीया, कटुकानि चत्वारि कार्याणि, बकासनेन जाव्यं, कारण एवोचानात् संस्तारकादीन्यातपनीयानि, प्रतिलेखनाप्रमार्जनाशीलेन नाव्यं यथायथैतानि स्थानानि करोति तथा For Private And Personal Use Only " Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह तथा संयमः खाराधितः सुकरो वा भवति, ततश्च मोदः. 'तन नचारपासवणमीन ' इति, a. vyA0 नधिसहिष्णोस्तिस्रोतः, अधिसहिष्णोश्च बहिस्तिस्रो दूरव्याघाते मध्या तट्याघाते आसन्ना श्यास नमध्यदूरभेदात तिस्रः, पार्षत्वाद् ग्रीष्मशब्दो बहुत्वे स्त्रीलिंगश्च. 'नसन्नं ' इत्यादि, नसन्नंति प्रा. ये बाहुल्येनेत्यर्थः, प्राणाश्च zaMkhana'gopAdayaH, तृणानि घासः, बीजानि तत्तद्दनस्पतिनामधुनो. जितानि. पन्नका उलयः, अथवा 'पाणायतणायत्ति' प्राणानां जीवानां यायतनानि स्थानता. नि बीजानि पनकहरितानि वेति योज्यं. कचित् 'पाणायणंति ' दृष्टं, तत्र प्राणायतनमित्यादि व्याख्येयं. 'तनमत्तयत्ति' वीणि मात्रकाणि, तदभावे हि वेलातिक्रमेण वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयमविराधना, अन चूर्णिः____ चाणिहिं तस्स गुम्मियादिगहणं तेण सत्तए वोसिरिता बाहिं णिचा परिसवेश पासवणेवि थ. भिग्गहितो धरेश तस्साईस जो जाहे वोसिर सो ताहे धारेश, ण निरिकवर, सुवंतो वा नबं. गेवि तयं चे नवीर दंडयं वा दोरेण बंधतिगो से असंसितयाए भृमीए अन्नबपरिगवेयत्ति. प. | रिपङोसवणान' इत्यादि, पर्युषणातः परमाषाढचतुर्मासकादनंतरं गोलोममात्रा अपि स्थापनीयाः, For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RA deha पासतां दीर्घाः. धुवलोन न जिणाणं । निच्चं थेराण वासवासासु ॥ इति वचनात. यावत्तां रज नी नाऽपदसितपंचमीरात्रि नातिक्रमयेत्, पंचम्या रात्रेआगेव लोचं कारयेत्, अयमभिप्रायो यदि " समर्थस्तदा वर्षासु नित्यं लोचं कारयेत् , तदसमर्थोऽपि तां रात्रिं नोट्लंघयेत्, पर्युषणापर्वणि aba150 श्यं लोचं विना अतिक्रमणस्याकटप्यत्वात्. "नवायणावित्तएत्ति' अतिक्रमयितुं केशेषु ह्यपकायो लगति, स च विराध्यते, तत्संगाच षट्पदिकाः संमूति, ताश्च कंम्यमानः खंडयति, नखदाति च शिरसि करोतीति गोलोममात्रा अपि केशाः स्थापयितुं न कल्पते, यदि च क्षुरेण मुंडापयति कतर्या वा कर्तयति, तदा याज्ञानंगोऽनवस्था मिथ्यात्वं संयमात्मनोविराधना च षट्पदिकाश्विद्यते, नापितश्च पश्चात्कर्म करोति, अपभ्राजना च शासनस्य, तस्मालोच एव श्रेयान् , यदि वाऽसहिषाझेचे कृते ज्वरादिरुपद्रवो वा कस्यचित्, बालो वा रुद्यते, धर्म वा त्यजेत् , ततो न तस्य लोचः कार्यः, क्षुरेण मुंडनीयः स इत्येतदेवाह 'अङोणमित्यादि ' आर्येण साधुना कुरमुंडेन वा बुंचितशिरोजेन नवितव्यं स्यात. "न. बुक्कत्ति ' धुंचिताः शिरोजाः केशा यस्य स तथा तेन, अपवादतो बालग्लानादिना कुरमुंडेन, na. For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह त्सर्गतो झुचितशिरोजेनेत्यर्थः. केवलं प्रासुकोदकमात्मना गृहीत्वा शिरः प्रदाव्य नापितस्यापि ह. स्तक्षुरदालनाय तदेव देयमिति यतना. यस्तु क्षुरेणापि कारयितुमदमो वृणादिमबिरास्तस्य के शाः कर्तर्या कल्पयितव्याः. ' पस्कियारोवत्ति' पादिकं बंधदानं संस्तारकदवरकाणां पदे पदे बंधा मौजव्याः प्रतिलेखितव्याश्चेत्यर्थः. अथवा आलोचनाप्रायश्चित्तं पदो पद ग्राह्यं सर्वकालं, विशेषतो वर्षासुः मासिए खुरमुंडेत्ति ' मासे मासेऽसहिष्णुना मुंडनं कारणीयं, 'अघमासिए कत्तरिमुंडे सि' यदि कर्तर्या कारयति तदा पढे पळे गुप्तं कारणीयं, कुरकर्तयोश्च लोचप्रायश्चित्तं निशीथोक्तं लघुगुरुमासलदाणं देयं. 'छम्मासिए लोए संवबरीए वा थेरकप्पेत्ति ' पाएमासिको लोचः स्थवि. राणां वृद्यानां जराजर्जरत्वेनासामर्थ्यत्वाद् दृष्टिरदार्थ च, अर्थात्तरुणानां चातुर्मासिकः संवत्सरो व रात्रः संवत्सरं वापि. परं पमाणं बीयं च । वासं न तेहिं वसिका । / इति वचनात्. ____ततः संवत्सरे वर्षासु नवः सांवत्सरिको वा लोचः स्थविरकटपे स्थविरकल्पस्थितानां, वर्षांसु हि जिनकल्पिकस्थविरकल्पिकानां लोच ति, वा शब्दो विकटपार्थः, अपवादतो नित्यलोचाकरणे. | अपि पर्युषणापर्वण्यवश्यं लोचः कार्य इति सूचयति. अथवैष सर्व आपृलय निदाचर्यागमन विकृतिग्र For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संदेह । नल्लिंवहसागपत्तेहिं ॥ 1 ॥ जं अऊइयं चरितं । देसृणाएवि पुवकोमीए ॥ तंपि कसायमित्तो । / vyA0 हारे नरो मुहुत्तेण ॥ 1 ॥ इत्यादिभिरुपदेशैः 'संम' शोभना मतिः, रागद्वेषरहितता, तत्पूर्व वा संपृबता सूत्रार्थेषु ग्लानाग्लानानां वा तहहलेन नवितव्यं, रागहषौ विहाय येन सार्धमधिकर162 णमासीत्तेन सह सूत्रार्थसंप्रश्नः कर्तव्यः, ta'daMtazca सोढव्यः. नन्वेकतरस्य दमयतो यद्यको नोपशा म्यति तदा का गतिरित्याह- जो नवसमश्यादि ' य उपशाम्यति उपशमयति वा कषायात् त. स्यास्याराधना ज्ञानादीनां, विपर्ययः सुगम एव, 'सामन्नं' श्रमणनावः, नपशमसारमुपशमप्रधानं खु निश्चये, सामन्नमाणुचरंतस्स । कसाया जस्स नक्कडा hu~ti । / संनामिनच्नुपुष्पं व । निष्फलं तस्स सामन्नं ॥ 1 ॥ इति वचनात्. 'तन नवसग्गा' इत्यादि, वर्षासूपाश्रयाश्रयो ग्राह्यः, संसक्तिजलप्लावनादिनयात्. तं शतिपदं तत्रेत्यर्थे संभाव्यते. वेनधिया पमिलेहा' चिच्च 'वेनट्टिया पडिलेहा' इति दृश्यते. नभयत्रापि पुनः पुनरित्यर्थः. 'साझिया पमाणात्ति' आर्षः जे निख्खू हबकम्मं करेश, करितं वा साजश्, इति वचनात्, इजिधातुरास्वादने वर्तते, तत नप। भुज्यमानो य नपाश्रयः, से कयमाणे कडेत्ति न्यायात् ' साझिनत्ति ' भएयते, तत्संबंधिनी pra. For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 , संदेह - हणादिमात्र कावसानः सांवत्सरिको वर्षासंबंधी स्थविरकल्पः स्थविरमर्यादा वा, वाशब्दः किंचिनिपकानामपि सामान्यमिति पक्षांतरं सूचयति, प्रायस्तु स्थविराणामेवायं कल्प इयर्थः. 'अहि गांव दित्त' इत्यादि, अधिकरणं राटिस्ततस्तत्करं वचनमप्यधिकरणं 'यकप्पेणंति आर्य 161 | कल्पेनानाचारेण वदसीति स वक्तव्यः, पर्युषणादिने वा यदधिकरणमुत्पन्नं तत्पर्युषणायां दामितं, यच्च त्वं पर्युषणातः परमप्यधिकरणं वदसि सोऽयमकल्प इति नावः ' नियूदियधेसिया' इति, तांबूल पवन निष्कास्यः स्यात्, उपशांतोपस्थितस्य च मूलं दातव्यं. 'इह खलु 5त्यादि, द प्रवचने गधे पर्युषणादिने ' करवट : ' इच्चैः शब्दः कटुको जकारमकारादिरूपो विग्रदः कलहः समुत्पद्येत, शैक्ष्योऽवमरात्निकः प्रथमसामाचारी वितथकरणेऽपराधः, तथापि शैक्ष्येण रानिकः दमणीयः.. शइओऽपुष्टधर्मस्तदा रात्रिकस्तं प्रथमं दमयति, तस्मात् दमितव्यं स्वयमेव, दमयिव्यः परः प्रव्यक्तत्वान्नपुंसकत्वं यथा किं तस्या गर्भे जातमिति तथा उपशमितव्यमात्मनोपशमः कर्तव्यः, उपशमितव्यः परः. जं व्यक्यिं समी खलु । एहिं तवनियमवंनमशेहिं । साहुतयं कलहंता For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deha मार्जना साजिया, यस्मिन्नुपाश्रये स्थितास्तं प्रातः प्रमार्जयंति, पुनर्निदां गतेषु साधुषु, पुनर्मध्या या ढे, पुनः प्रतिलेखनाकाले तृतीयप्रहरांते इति वारचतुष्टयं प्रमार्जयंति वर्षासु, ऋतुबके त्रिः, अयं । च विधिरसंसक्ते, संसक्ते तु पुनः पुनः प्रमार्जयंति, शेषोपाश्रययं तु प्रतिदिनं प्रतिलेखंति प्रत्यवे163 | दंते, मा कोऽपि तत्र स्थास्यति ममत्वं वा करिष्यतीति, तृतीये दिवसे पादपोंउनकेन प्रमार्जयंति. अत उक्तं वेनधिया पडिलेहत्ति ' कचित् ' साजिया पमिलेहत्ति' दृश्यते, तत्रापि प्रतिलेख. नाप्रमार्जनयो रेक्यविवदया म एवार्थः. 'अन्नयरिं' इत्यादि, अन्यतरां दिशं पूर्वादिदिशमनुदिशं आग्नेय्यादिकामवगृह्योदिश्याहममुकां दिशमनुदिशं वा यास्यामीत्यन्यसाधुन्यः कथयित्वा च नक्तपानं गवेषयितुं विहर्तु कल्पते 'से किमाहु भंतेत्ति' किमत्र कारणं? प्राचार्य श्राह नसन्नं प्रायेण श्रमणा नगवंतो वर्षासु तपसं प्रयुक्ताः प्रायश्चित्तवहनार्थ संयमार्थ स्निग्धकाले मोहजयार्थ वा षष्टादितपश्चारिणो नवंति, ते च तपस्विनो उर्बलास्तपसैव कृशांगाः. अत एव क्लांताः संतो मूयुर्वा प्रपतेयुर्वा, तत्र मूर्बायां इंद्रियमनोवैकल्यं, प्रपतनं दर्विव्याद् म्यादिषु पतनं, तमेव दिशमनुदिशं वा श्रमणभगवंतः प्रतिजाग्रति प्रतिचरंति, गवेषयंते, अयं For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyA0 संदेह- भावार्थः-भक्ताद्यर्थे ग्रामादौ यस्यां दिशि विदिशि वा गजेयुस्तां गुर्वादिन्यः कथयित्वा गबंति, ये न तेषां तत्र गतानां तपक्वमादिना मूर्डितानां प्रपतितानां च पाश्चात्याः साधवम्तस्यां दिशि विदिशि " | गत्वा यतिसारां कुर्वति, अकथयित्वा तु गतानां दिगपरिझानात्कथं ते सारां कुयुरिति. 'जाव ca164 त्तारि पंच' इत्यादि, वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा, यावचत्वारि पंचयोजनानि गत्वा प्रतिनिवर्तते, तत्प्राप्तौ तदैव व्याघुटेत, न तु यत्र लब्धं तत्रैव वसेत्, स्वस्थान प्राप्तुमदमश्वांतरापिक्सेन तु तत्रैव वसेत् , एवं हि वीर्याचार धाराधितो भवति, यत्र दिने वर्षाकल्पादि लब्धं त. दिनरात्रि तत्रैव नातिक्रमयेत् , यस्यां वेलायां तलब्धं तस्यामेव वेलायां निर्गत्य बहिस्तिष्टेत्, का. रणे तु तादृशि तत्रापि वसेदिति हृदयं. इति पर्युषणासामाचारीमनिधाय तत्पालनायाः फलमाह___ ञ्चेयं' इत्यादि, ति रूपप्रदर्शने, एतं पूर्वोक्तं सांवत्सरिकं वर्षारात्रिकं स्थविरकल्पं यद्य पि किंचिजिनकल्पिकानामपि सामान्यं, तथापि जुना स्थविराणामेव, सामाचारीति स्थविरकटिपकमर्यादां यथासूत्रं यथा सूत्रे नणितं, न सूत्रव्यपेतं, तथा कुर्वतः कल्पो भवति अन्यथा त्वकल्प 3. ति यथाकल्पं. एवं कुर्वतश्च झानादित्रयलदणो मार्गयति यथामार्ग यथातथं यथैव सत्यमुपदिष्टं नः । For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir .. deha | गवह्निस्तथा सम्यग्यथावस्थितं 'काएपत्ति ' उपलक्षणत्वात्काय वाग्मनोभिः यथवा कायशब्देनैव योगवयं व्याख्यायते, तथा हि-कायेन शरीरेण, कै गइ रे शब्दे, कायते उच्चार्यते इति काय वचनं तेन, कं ज्ञानं तदेवात्मस्वरूपं यस्य तच्चात्ममनोबुद्ध्यात्मकत्वान्मनसस्तेन, ततश्च कायवारम 165 नोभिरित्यर्थः. vyA0 स्पृष्ट्वा यासेव्य पालयित्वा अतिचारेभ्यो रयित्वा शोजयित्वा शोजयित्वा विधिवत्करणेन तीरयित्वा यावजीवमाराध्य यावजीवमाराधनयांतं नीत्वा वा कीर्तयित्वान्येन्य उपदिश्य व्याराध्य, न विराध्य यथावत्करणात् याज्ञया जगवडुपदेशेनानुपाच्य पूर्वैः पालितात् पश्चात्पालनेन 'अच्छेयत्ति संत्येके येऽत्युत्तमतया तत्पालनया तस्मिन्नेव नवग्रहणे भवे सिद्ध्यंति उत्तमयानुपाल - यात वे, मध्यमा तु तृतीये, जघन्ययापि सप्ताष्टौ वा जवग्रहणानि नातिक्रामंतीति समु दायार्थः, तत्र सिद्ध्यंति निष्टितार्था नवंति, संबुद्ध्यंते केवलज्ञानेन, मुच्यंते जवोपग्राहिकर्माशेन्यः, परिनिर्वाति, कर्मकृत्सकलसंताप विरहाचीतीजवंति किमुक्तं नवति ? सर्वदुःखानां शारीरमानसानामंतं विनाशं कुर्वेतीति न चैतत्स्वमनी पिकयोच्यते, किंतु जगवडुप देशपारतंत्र्येणेत्याद - तेणं For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 संदेह- कालेणं ' इत्यादि सुगम, न वरं तस्मिन् काले चतुर्थारकरांते तस्मिन् समये राजगृहसमवसरणाव सरे मध्यगतः श्रमणादिदेव्यंतपरिषन्मध्यवर्ती ' चेवत्ति' अवधारणे, मध्यग एव न पुनरेकांते, घनेनोद्घाट्य शिर इत्युक्तं. कचित् 'सदेवमणुयासुराए परिसाए मशगएत्ति' पाठः, तत्र परि सर्वतः सीदतीति परिषत् , परिषद्ग्रहणात्समवसरणे गृहिणामपि कथ्यत इत्युक्तं, एवमाख्याति यथोक्तं कथयति एवं नाषते वाग्योगेन, एवं प्रशापयति अनुपालितस्य फलं झापयति, एवं प्ररूपय. ति दर्पणतल व प्रतिरूपं श्रोतॄणां हृदये संक्रमयति. इदानीमाख्येयस्य नामधेयमाह पर्युषणाकल्पनामाध्ययनमिदं भूयोभूय उपदर्शयति, विस्मरणशीलश्रोत्रनुग्रहार्थमनेकशः प्रदर्शयति, द्विवचनं निकाचनार्थ, 'सबठति ' सार्थ प्रयोजनयुक्तं, न पुनरंतर्ग:कंटकशाखामर्दनवत्, तथाविधवर्णानुपूर्वीमात्रवहा सहेतुदोषदर्शनं हेतुः, अननुपालयतोऽमी दोषा इति. अर्य वा हे. तु निमित्तं यथा 'सवीसझाए मासे वश्कते पोसवेश् . श्युक्ते किं निमित्तं पारणं अगारी णं आगाराई' इत्यादिको हेतुः, तेन सहितं सहेतु, तथा सकारणं कारणमपवादो यथा 'आरेणावि कप्पश् पङोसवित्तए' इति, तेन सहितं सकारणं ससूत्रं सार्थ सोनयमिति प्रतीतं. For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha सार्थत्वं कथमध्ययनस्य, नह्यत्र टीकादाविवार्थः पृथग्व्याख्यातोऽस्ति, सत्यं, सूत्रस्यार्थतांतगयकत्वाददोषः. तथा सव्याकरण. व्याकरण पापनार्थकथनं तत्सहितमित्यर्थः 'जति बेमित्ति' " | ति ब्रवीमि, श्रीभबाहुस्वामी स्वशिष्यान प्रति ब्रूते, नेदं स्वमनीषिकया ब्रवीमि, किंतु तीर्थकर गणधरोपदेशेनेति, अनेन च गुरुपारतंत्र्यमभिहितमिति. इतेः स्वरांतश्च हिरिति श्लोपे तकारस्य च हित्वे 'नवदंसत्ति' इतिरूपः 'पङोसवणाकप्पो समत्तोत्ति' पर्युषणाकल्पः समाप्त इति. पर्युषणा वर्षासु एकक्षेत्रनिवासस्तस्य संबंधी कल्पः, समाचारी साधून प्रतीत्य विधिप्रतिषेधरू. पेशति कर्तव्यता, तदभिधेययोगादध्ययनमपि पर्युषणाकटपो रत्नपरीदागजशिष्यादिवत , स च द। शाश्रुतस्कंधमध्ययनं, समाप्तः समर्थित इति. ॥ श्रीरस्तु ॥ था ग्रंथ श्रीजामनगरनिवासी पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्रीजैनभास्करोदय गपखानामां गपी प्रसिह को जे. ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमचारित्रविजयसुप्रसादात ॥ For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपानापुरी जीमें मागया ॥ इति श्रीसंदेहविषौषधी समाप्ता । For Private And Personal Use Only