________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
3
व्या०
नंदेह | कुंडधारीति, तथा कचित् ' पुसपत्तिया' इति, क्वचित ' सुपणपत्तिया ' इति एवं कुत्रेष्वपि कचि तू ' गवतयंति पाठः, क्वचित ' यदनलगंधतश्यंति तस्मादत्र बहुश्रुता एवं प्रमाणं, माजूसूत्रमिति तत्र कुलमेकाचार्य संततिः, शाखास्तु तस्यामेव संततौ पुरुषविशेषाणां पृथग्पृथगन्वयाः १३० | एक वाचनाचारयतिसमुदायो गणः, तच्च कुलं विषेयं । एगायरियस्स संततीजार्ज || दो एद कुलामहो । साविकाएं गणो हो || १ || इति वचनात् व्यथवा शाखा विवदिताद्यपुरुषस्य संतानो यथा वैरस्वामिनाम्ना वैरशाखाऽस्माकं कुलानि तु तविष्याणां पृथग्पृथगन्वयाः, यथा चांं कुसं नागेंद्रं कुलमित्यादि. ' हावचा ' इति यथार्थान्यपत्यानि यथापत्यानि न पतंति येन जातेन दुर्गतावयशः पं वा पूर्वजास्तदपत्यमिति ह्यपत्यलक्षणं, सुशिष्याश्च सत्ताः पूर्वजान् प्रत्युत प्रजासयंतीति त एवानिज्ञाताः प्रख्याताः पणास्थाने कचित्सेला इति दृश्यते.
6
रोहति विप्रतिपत्त्यवस्थायां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्यष्टू पदार्थप्ररूपकत्वात, गोत्रेण जनकत्वात् नबूकः, षट् चासाबुबूकश्च षमुलूकः नबूकत्वमेव व्यनक्ति' कोसिछागोत्तेति ' नबूक कौशिकशब्दयोर्नार्थिनेदः. ' तेरासियत्ति ' त्रैराशिका जीवाजीवनो
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only