________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह जीवाख्यराशित्रयप्ररूपिणः, तविष्यप्रशिष्याः. अयं हि अंतरंजिकायां पुरि पोदृशालानिधं परिवाजया कमवादिनं वृश्चिक्यादिसप्तविद्याप्रौढं गुरुदत्तमदार्यादिविद्यानिः प्रतिहत्य तेन राशियकदायां कदी | कृतायां तबुष्पिरिनवार्थ राशिवयं व्यवस्थाप्य तं वादे पराजित्य गुरुसमीपमागय सर्व स्ववृत्तं व्य
झपयत, गुरुणोक्तं वत्स साध्वकार्षीः, परं राशित्रयप्ररूपणमुत्सूत्रमिति ददस्व मिथ्यादुष्कृतं, सच क. थमिव तथाविधायां परिषदि तथा प्रज्ञाप्य स्ववचनमप्यप्रमाणयामीत्यवलेपान्न प्रत्यपादि गुरुनिरुपपा. द्यमानमपि राशिध्यं, ततः षण्मासी यावदाजसन्नायां वादमासूत्र्य चतुश्चत्वारिंशेन पृबाशतेन नि. र्लोट्य कथमप्याग्रहममुंचंतममुं गुरुः कोपाटोपात्खेलकमात्रकनस्मक्षेपेण मूर्ध्नि गुंडयित्वा संघबाह्य मकरोत् , ततस्तस्मात् षष्टनिह्नवात् राशिका जाताः, क्रमेण वैशेषिकदर्शनं ततः प्ररूदमिति. 'को मुंबाणी' इति कचित् कुंमधारीत्युक्तं. आर्यरोहणः १ नज्यशाः ५ मेघः ३ कामर्मिः । सुस्थितः ५ सुप्रतिबुधः ६ रदितः ७ रोहगुप्तः । ऋषिगुप्तः ए श्रीगुप्तः १० ब्रह्मा ११ सोमः १५ ति हादशगणधराः सुदस्तिशिष्याः. 'पुणपत्तिया ' ति, कचित् ‘सुवणपत्तिया' इति. अह 'नलगबत. श्यंति' कचित् 'नलगंथ' इति पाठः, 'परिहाय संहोत्ति' कचित् 'परिभासियं' इति पाठः,
For Private And Personal Use Only