________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- अन्यत्र परिहासयं इति. विधानागरत्ति' क्वचित् — वऊनागरित्ति' 'अङासेमियंति ' कचित् | मा. 'अऊचेमयंति' पाठः.
___ 'पएहवाहणयंति ' प्रश्नवाहनकुले मलधारिगलः, अत एवास्माभिर्नामांतरतिरोहितानीति प्रा. गन्युहितं, 'बंनदीविया साहित्ति' आर्यसमिताचार्या हि नद्यां योगचूर्ण निःक्षिप्य पादप्रलेपमात्रेण जलोपरिगमनविस्मायितजनस्य पाखंडिनो दर्पखंडनं विधाय प्रवचनप्रनावनया ब्रह्मही पिकांस्तापसान् प्रत्यबू बुधन्. तेन्यो ब्रह्महीपिका शाखा निर्गता. श्रतांतरे 'वंदामि फग्गुमित्तं च ' श्यादि. गाथावृंदं बहुष्वादशेषु न दृश्यते, कतिपयपुस्तकेषु च 'थेरस्स णं अफग्गुमित्तस्स गोयमगुत्त स्स अङाधणगिरी थेरे अंतेवासी वासिष्स्स गोत्ते' इत्यादि यावत् 'थेरस्स एं अासीहस्स कासवगोत्तस्स अकाधम्मे थेरे अंतेवासी कासवगोत्ते, थेरस्स णं अऊधम्मस्स कासवगोत्तस्स अऊसंमिले थेरे अंतेवासी ' इति पर्यंतं दृश्यते, तदनंतरं च 'वंदामि फग्गुमित्तं च ' श्यादिगाथाः, तत्र च गद्योक्तोऽर्थः पुनः पद्यैः संगृहीत इति न पोनरुक्त्यं भावनीयं.
'कुत्संति ' कुत्समगोतं, ' कंटेत्ति' कचित् — कण्हेत्ति अऊनांगति ' कचित् ' अगंगं.
For Private And Personal Use Only