________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह - तापसर्गसने वज्रकर्कशत्वात्, विंशतं वर्षाणि विदेहे गृहवासे कृत्वा स्थित्वा, एतेषां च पदानां कापि वृत्तिर्न दृष्टा, तो वृद्धाम्नायादन्यथापि भावनीयानि.
व्या०
मातापित्रोर्देवत्वं गतयोः ‘गुरुमहत्तरेदिति ' गुरुणा ज्येष्टयात्रा नंदिवर्धनेन महत्तरकैश्च रा२ज्यप्रधानैरन्यनुज्ञातः प्रव्रज्यार्थ दत्तानुमतिः स हि नगवानष्टाविंशतिवर्षाते श्री सिद्धार्थराज विशलादेव्योर्मा केंद्रकल्पमाचारांगानिप्रायेण त्वनयोः श्रीपार्श्वनाथोपासकयोरनशनं कृत्वाऽच्युतकल्पमुपगतयोर्नदिवर्धनमनुज्ञापितवान्, यदार्य पूर्णो ममाभिग्रहस्ततः प्रव्रजामीति, ततस्तेनोक्तं बंधी दाते दारं मा क्षेप्सी, मातापितृविरहार्तस्य मम दुस्सहस्त्वविरह इति स्थीयतां वर्षहयं स्वदर्शनेनानुगृह्यतामयं जनः, इति तडुपरोधाद्यस्त्रालंकारनास्वरशरीरोऽपि निरवद्यवृत्तिर्भावमुनीनूय वर्षयं गृहे स्थि वान्. ततः प्रथमे वर्षे ततो लोकांतिका देवा ब्रह्मलोकवास्तव्या आगत्य भगवंतं स्वयं बुधमपिकप इति कृत्वा दीक्षायै बोधयंतिस्मेति ततो गुरुमहत्तरकाननुज्ञाप्य सांवत्सरिकं महादानं दत्वा प्रावाजीद्भगवान, यत उक्तं गुरुमहत्तरकैरन्यनुज्ञातः, यतः समाप्तप्रतिज्ञः ' नाहं समणो दोहं अमापियरंमि जीवंते इति गर्भावस्था गृहीतानिग्रहस्य वर्षदयावस्थानानिग्रहस्य च पारगमनात, पु
For Private And Personal Use Only