________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
।
देह - सुशिक्षितो वा जितेंद्रियो वा, विनयो हींद्रियजय इति वचनात् एतानि च विशेषणानि जोगावस्थां वर्षयं भावयतिदशां च प्रतीत्य यथासंभवं योज्यानि तथा ज्ञातः प्रख्यातो ज्ञातो वा ज्ञातवंश्यत्वात्, यत एवाद
व्या०
१
नायपुत्त ज्ञातपुत्रः ज्ञातः सिद्धार्थनृपस्तस्य पुत्रो ज्ञातपुत्रः, न च पुत्रमात्रेणैव काचित्सिछिरियाद - ज्ञातकुलचंद्र ः 'विदेहे ' इति विशिष्टदेहः, वज्ररुषजनाराच संहननसमचतुरस्रसंस्थानोपेतत्वात् यथवा 'दिहीं कलेपे ' विगतो देहोऽस्मादिति विदेहो निर्लेपः, जोगेष्वपि यत्र तव रतिनाम कवैराग्यवाद. 'विदेहदिन्नत्ति ' विदेहदिन्ना, त्रिसलादेवी तस्या अपत्यं वैदेहदत्ता त्रिशवा तस्या एवौरसपुत्रत्वख्यापनार्थ विशेषणमाह - विदेहजार्चा विदेहा, भीमो भीमसेन इति न्यायाविदेहदिन्ना त्रिशला तस्यां जातः, विदेहजाच शरीरं यस्यासौ विदेदजार्चः यथवा विदेहो farai देहोऽनंग इत्यर्थः, स यात्यः पीमयितव्यो यस्यासौ विदेहजात्यः तथा विदेहस्तमाचे, विशे
दह्यते, लिप्यते तत्तत्परिग्रहारंनसंभृतैः पापपं कैलिप्यते जीवोऽस्मिन्निति विदेदो गृहवासः, तथैव सुकुमारः शब्दादिविषयसुखलालितः, न पुनर्ब्रतावस्थायां तत्रेतरडुर्विषहपरीषहकालरक्ता निघा.
For Private And Personal Use Only