________________
Shri Mahavir Jain Aradhana Kendra
व्या०
(U०
www.kobatirth.org.
C
सदसंमुश्यापत्ति' संमुदिता रागद्वेषाभावः ' सदत्ति' सहभाविनी संमुदिता सहसंमुदिता, यचूणिः - संमुई रागदोसर दियया श्रमण इति नाम श्राम्यतीति श्रमणस्तपोनिधिः, श्रमू च खेदतपसोरिति वचनात् भयमकस्माद्वैरवसिंहादिभयं, तयोर्विषयेऽचलो निःप्रकंपस्तदगोचरत्वात्, परीषदोपसर्गाणां कुत्पिपासादिदिव्यादिनेदाद् द्वाविंशतिषोडशविधानां दांतिकामः दांत्या क्षमते त त्वसमर्थता यः स दांतिदमः प्रतिमानां भादीनामेकरात्रिक्यादीनां वा तत्तद निग्रहविशेषाणां वा पालकः पारगो वा धीमान् ज्ञानचतुष्टयवान्, परतिरतिसदः परतिरयोः सदः समर्थः, तन्निग्रहात' दविएत्ति 'व्यं तत्तद्गुणभाजनं द्रव्यं च जव्ये इति शब्दप्राभृतवचनात् रागद्वेषरहित ५ति वृद्धाः वीर्यसंपन्नस्तस्य सिद्धिगमनेऽपि निश्चितेऽपि तपश्चरणादौ प्रवर्तनात व्यतो महावीर इति नाम देवैः कृतं. ' गिणी सुदंसणत्ति ' जमालेर्माना, ' धूयत्ति ' तस्यैव जाय ' नत्तुईत्ति ' दौ हित्री 'दरक ' इत्यादि, ददाः कलासु, दक्षा प्रतिज्ञात सिद्धिपारगामितया पट्वी प्रतिज्ञा यस्य स तथा, प्रतिरूपस्तत्तद्गुणसंक्रमणदर्पणत्वात् विशिष्टरूपो वा घ्यालीनः सर्वगुणैराश्लिष्टो गुप्तेंद्रियो वा भद्रकः सरलः, नद्रग इति वा नद्रवद् वृषनववति नद्रदो वा सर्वदायित्वात् विनीतो विनयवान
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only