________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह-| दशानामह्नां समाहारो हादशाहं तस्य दिवसो येन हादशाहः पूर्यते तत्र 'नव कठावितित्ति' नु. व्या० पस्कारयतः, रसवती निष्पादयतः.
मित्तनाश' इत्यादि, मित्राणि सुहृदः, झातयः सजातीयाः, मातापितृवात्रादयः, निजकाः स्वकीयाः पुत्रादयः, स्वजनाः पितृव्यादयः, संबंधिनः श्वशुरपुत्रश्वशुरादयः, परिजनो दासीदामादिः 'नायखत्तिया ' झातदात्रा ऋषनस्वामिवंशोत्पन्नाः दत्रिया इत्यादि. 'थासाएमाणा' श्यादि, आ ईषत्स्वादयंती बहु च त्यजंतौ ईकुखमादेरिख, विशेषेणाधिक्येन स्वादयंतावल्पमेव त्यजतौ खर्जूरादेखि. परिवंजमानाः सामस्त्येनोपनजानावल्पमप्यत्यजंती नोज्यं परिनोजयंतावन्येन्यो यस्तो खाद्यविशेषं पूर्वोक्तैः स्वजनादिन्निः सह मातापितराविति प्रक्रमः. 'जिमियत्ति' जिमितौ भुक्तवंतो भुत्तुत्तरागयत्ति' भुक्तोत्तरं नोजनानंतरकालं आगतावुपवेशनस्थाने इति गम्यते 'समाणति' संतो, किंभूतावित्याह-याचांती शुद्धोदकेन शुद्धोदकयोगेन कृतशोचौ चोदो लेपसिक्थाद्यपनयनेन, अत एव परमशुचितावत्यर्थं शुचीजूताविति. पुष्पवस्त्रगंधमाव्यालंकारसत्कारसन्मान व्याख्या प्राग्वत्, ‘एवं वयासित्ति' एवमवादिष्टां 'एवमाहितित्ति' एवमाख्यायंतेऽधीयंते. वा
For Private And Personal Use Only