________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- केवल एव वा केवलकल्पः समग्रः, अथवा परिपूर्णतासाधात् केवलकल्पः केवलझानसदृशस्तं या 'आभोएमाणेत्ति' थाभोगयन पश्यन् ' हन्तुष्ठचित्तमाणंदिएत्ति' प्राग्वत् , ततश्च नंदिएत्ति'
| नंदितः समृष्तरतामुपागतः ‘परमाणंदिएत्ति' अतीवसमृछिन्नावं गतः, धाराहतं यत्कदंबस्य नी७ पस्य सुन्नि कुसुमं तदिव 'चंचुमालश्यत्ति' पुलकितोऽत एवो ‘सवियत्ति' उच्चूिनरोमकूपश्च
यः स तथा. विकसितानि भगवत्पृथ्वीतलावतरणानितानंदातिशयाफुल्लानि वरकमलानि तद्द. दाननं च नयने व यस्य स तथा, प्रचलितानि नगवर्नोत्पत्तिदर्शनजनितसंप्रमातिरेकात कंपि. तानि, 'पलंबियत्ति' पाठे तु प्रकर्षण लंबितानि, तत एव हेलोवत्रस्तानि वराणि प्रधानानि च कटकानि कंकणानि, तुटिकाश्च बाहुरदकाः, केयूराणि चांगदानि बाहुमूलविऋषणानि, मुकुटं च किरीटं, कुंडले च कर्णाभरणे यस्य स तथा, हारविराजहदा इति व्यक्तं, ततः पदद्दयस्य कर्मधारयः, प्रालंबो कुंबनकं मुक्तामयं प्रलंवमानं लंबमानं घोलतं' दोलायमानं यदुभूषणं यानरणं त घारयति यः स तथा, समंत्रमं सादरं तुरियं सौत्सुक्यं, चपलं वेगवत् क्रियाविशेषणान्यन्यानि, | ‘पचोरहर' प्रत्यवरोहति अवतस्तोत्यर्थः.
For Private And Personal Use Only