________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- तस्तेन कालेन तेन च समयेन हेतुनृतेनेति व्याख्येयं, अथ तब्दस्य पूर्वपरामर्शित्वादत्र तदा किं
परामृश्यते, इति चेत कालसमयौ भगवता ऋषभस्वामिनाऽन्यैश्च तीर्यकरैः श्रीवर्षमानस्य षष्मांक च्यवनादीनां कल्याणकानां हेतुत्वेन कथिती, तावेवेति ब्रूमः, श्रमणस्तपस्त्री भगवान समग्रैश्वर्ययु| क्तः महावीरः कर्मशत्रुजयादन्वर्थनामा चरमजिनः, पंचहलोत्तरेत्ति, हप्तादुत्तरस्यां दिशि वर्तमान त्वात् , हस्त उत्तरो यासां वा ता हस्तोत्तरा उत्तरफाल्गुन्यः, बहुवचनं बहुकल्याणकापेदं, पंचसु च्यवनग पहारजन्मदीदाकानकल्याणकेष हस्तोत्तरा यस्य स तथा. च्यवनादीनि पंचोत्तरफाल्गु नीषु जातानि, निर्वाणस्य खातौ संतत्वादिति भावः, होबत्ति अनवत् , पंचहस्तोत्तरत्वमेव तद्य थेत्यादिना नावयति
साहरिएत्ति संक्रामितः, मुंडेत्ति अन्यभावमुंडितः, आगाराद् गृहवासान्निष्क्रम्येतिशेषः, अन गारितां साधुतां प्रबजितः प्रकर्षण गतः. अणंते श्यादि, अनंतमनंतार्थविषयत्वात्, अनुत्तरं सर्वोत्तमत्वात , निर्व्याघातं कटकुट्यादिभिरप्रतिहतत्वात् . निरावरणं दायिकत्वात्. कृत्स्नं सकलाग्राहक
ॐ तपगबाद्यनुसारेण पंचकल्याणकान्येव वदंति.
For Private And Personal Use Only