________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संदेह- मेदयत्वं चामीषां कथमित्याह-धर्मदेशकेन्यः धर्म श्रुतचारित्ररूपं देशयंतीति धर्म देशका यथा न.
व्यमवंध्यदेशनातस्तेभ्यः, धर्मदेशकत्वं चामीषां स्वामित्वे सति, न पुनर्यथा नटस्येति दर्शयन्नाह
धर्मनायकेन्यः धर्मस्य दायिकशानदर्शनचारित्रात्मकस्य नायकाः स्वामिनः, तहशीकारातफलप्रक| र्षपरिभोगाच तेन्यः, धर्मसारथिभ्यः धर्मरथस्य सारथय श्च सारथयः, यथा सारथी स्थं रथिकमश्वांश्च सम्यक् प्रवर्त्तयति रदति च, एवं भगवंतोऽपि चारित्रधर्मागानां संयमात्मप्रवचनाख्यानां रदणोपदे. शार्मसारथयो नवंति, तेभ्यः, धर्मवरचातुरंतचक्रवर्तिव्यः, त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः पृथिव्या अंताः पर्यंतास्तेषु भवाः स्वामितयेति चातुरंताः, ते च ते चक्रवर्तिनश्च चातुरंतचक्रव. र्तिनः, धर्मेषु वरः श्रेष्टो धर्मवरः, तत्र विषये चातुरंतचक्रवर्तिन श्व धर्मवरचातुरंतचक्रवर्तिनः, यथा दि पृथिव्यां शेषराजातिशायिनश्चातुरंतचक्रवर्तिनो भवत्येवं भगवंतोऽपि धर्मवरविषये शेषप्रणेतृषु मध्ये सातिशयत्वात्तथोच्यते, तेन्यः अथवा कुतीर्थिधर्मापेदया धर्मवरेण, कीदृशेन नरकादिचतु. गत्यंतकरणाचतुरंतेन मिथ्यात्वादिरिपुछेदकत्वाचक्रेणेव वर्तितुं शीलं येषां ते, तथेति व्याख्ये. यं, तेन्यः ॥
For Private And Personal Use Only