________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह तथा सिघार्थकाः सर्षपाः, हरितालिका च पुर्वा कृता मंगलनिमित्तं मूर्धनि शिरसि यैस्ते तथा, यासएहिंति' स्वकेन्यः यात्मीयेन्यः श्त्यर्थः, 'नवणवरत्ति' नवनवरेषु हर्येषु अवतंसक ज्ञ
" शेखर व नवनवरावतंसकस्तस्य प्रतिहारं मूलदारं समीपदारं तत्र, 'जएणं विजएणं काविति' ७३| जयेन विजयेन च त्वं वर्ष खेत्याचदंत इत्यर्थः. जयविजयौ च प्राग्व्याख्यातो, 'बंदियत्ति' वंदि.
ताः सद्गुणोत्कीर्तनेन, पूजिताः पुष्पैः, सत्कारिताः फलवस्त्रादिदानतः, सन्मानिताः अभ्युबानादिप्रतिपत्त्या, अन्ये त्याहुः-पूजिताः वस्त्राभरणादिन्निः, सत्कारिता अभ्युबानादिना सन्मानिताः, था. सनदानादिना कचित्, 'अच्चियवंदियमाणियपूश्यत्ति' पाठस्तत्रार्चिताश्चंदनचर्चादिना, मानिता दृष्टिपणामतः, शेषं प्राग्वत; 'सम्माणत्ति' संतः 'पुवनसु' पूर्व न्यस्तेषु अनमनेण सहिं संचालिंतत्ति' अन्योऽन्येन सह संचालयंति, संवादयंति पर्यालोचयंतीत्यर्थः, क्वचित् ‘संलातित्ति' पाठस्तत्रापि स एवार्थः, 'लष्ठा' इत्यादि, लब्धार्थाः स्वतः, संगृहीतार्थाः पराभिप्रायग्रहणतः, पृ. टार्थाः संशये सति परस्परतः, तत एव विनिश्चितार्थाः, अत एव चानिगतार्थाः, अवधारितार्थाः, अथवा लब्धार्थाः अर्थश्रवणतः, गृहीतार्था अवधारणतः, पृष्टार्थाः संशये सति अधिगतार्थाः, अ.
For Private And Personal Use Only