________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह- निगतार्था वा, अर्थावबोधात् विनिश्चितार्थाः, ऐदंपर्योपलंन्नात् , ' सुमिणत्ति' सामान्यफलाः, 'मव्या. हासुमिणत्ति ' महाफलाः, गभंवकममाणंसित्ति' गर्न व्युत्क्रामति प्रविशति सतीत्यर्थः, गर्ने वा
| व्युत्कामत्युत्पद्यमाने 'पुष्पगंधेत्यादि ' पुष्पाण्यग्रथितानि गंधा वासाः, माढ्यानि ग्रथितपुष्पाणि, | अलंकारो मुकुटादिस्तेषां समाहारइंघः 'सकारे' प्रवरवस्त्रादिना 'सम्माणेश' तथाविधवचनादिप्रतिपत्त्या पूजयति, 'जीवियारिहंति ' जीविकोचितं आजन्मनिर्वाहयोग्यं वा ददाति.
वेसमणकुंडधारिणोत्ति' वैश्रमणस्य कुंडमायत्ततां धारयति ये ते तथा तिर्यग्लोकवासिनो जूंनका देवास्तिर्यग्नकाः, 'सक्कवयणेणंति' शक्रेण वैश्रमण आदिष्टस्तेन च त इति नावः, से श्त्यथ शब्दार्थ, पुरा प्रतिष्टितत्वेन पुराणानि चिरंतनानि, पुरापुराणानि महानिधानानि त्रुमिगत. सहस्रादिसंख्या व्यसंचयाः, प्रहीणः स्वल्पीतः स्वामी येषां तानि प्रहीणस्वामिकानि, प्रहीणा अपीभूताः सेक्तारः सेचका धनक्षेप्तारो येषां तानि प्रहीणसेक्तृतानि, प्रहीणसेतुकानि वा, सेतुर्मार्गः प्रहीणं विरलीनतमानुषं गोत्रागारं स्वामिगोत्रगृहं येषां तानि प्रहोणगोत्रागाराणि, गोत्रं धनस्वामिनोऽन्वयः, अगारं गृहं.
For Private And Personal Use Only