________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह , एवमुत्सन्नो निःसत्ताकीचूतः स्वामी येषामित्यादि पूर्ववत्, शृंगाटकं सिंघाटकाभिधानफलवि- |
शेषाकारं त्रिकोणं स्थानं त्रिकं यत्र स्थाने रथ्यात्रयं मिलति, चतुष्कं यत्र रथ्याचतुष्कमीलनं स्यात्, चत्वरं बहुरथ्यापातस्थानं, यत्र बहवो मार्गा मिलंति, चतुर्मुखं चतुर्दारं देवकुलादि, महापथो राजमार्गः, ग्रामस्थानानि ग्रामपुरातननिवासभूमयः, नगरस्थानानि नगरस्योदसिता भुवः, ग्रामनिईमनानि ग्रामजलनिर्गमाः, खालमिति प्रसिघाः, एवं नगरनि:मनानि नगरजलनिर्गमनमार्गाः, थापणानि हट्टाः व्यवहारस्थानानि, देवकुलानि यदशिवाद्यायतनानि, सनाजनोपवेशस्थानानि, आरामा विविधलतोपेता ये कदल्यादिप्रबन्नगृहेषु स्त्रीसहितानां पुंसां क्रीमास्थानमयः, उद्यानानि पत्रपुष्पफलबायोपगतवृदोपशोभितानि, बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थ यानं येष्वि. ति व्युत्पत्त्या नानिकास्थानानि, वनान्येकजातीयवृदाणि, वनखंडान्यनेकजातीयोत्तमदाणि श्मशानं पितृवनं, शून्यागारं, शून्यगृहं, गिरिकंदरा गृहाः, शांतिगृहाः शांतिकर्मस्थानानि, कचिच्च सं. घिति पाठः, तत्र संधिगृहं भित्त्योरंतराले प्रबन्नस्थानं, शैलगृहं पर्वतमुत्कीर्य यत्कृतं, नपस्थानगृह मास्थानमंडपस्ततः श्मशानादीनां हृदः.
For Private And Personal Use Only