________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह वचिच नवणगिहेसु वा इत्यपि दृश्यते, तत्र नवनगृहाः कुटुंबिवसनस्थानानि तेषु, कचित्पुः | या नः 'सिंघामएसु वा ' इत्यस्मात्पूर्व — गामागरनगरखेमकत्वमममंदोणमुहपट्टणासमसंवाहसंनिवे | सेसु ' इति दृश्यते. तत्र करादिगम्या ग्रामाः, आगरा लोहागुत्पत्तिन्मयः, नैतेषु करोऽस्तीनि न
कराणि, खेटानि धूलिपाकारोपेतानि, कर्बटानि कुनगराणि, ममंबानि सर्वतोऽर्धयोजनापरतोऽवस्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावुभावपि स्तः. पत्तनानि येषु जलस्थलपययोरन्यतरेण पर्याहारप्रवेशः, आश्रमास्तीर्थस्थानानि मुनिस्थानानि वा, संवाहाः समनमौ कृषि कृत्वा येषु दुर्ग भूमिषु धान्यानि कृषीवलाः संवहंति रदार्थ. संनिवेशाः सार्थकटकादेस्ततो बंदस्तेषु. कचिच्च ‘स. निवेशघोसेसु' इति पाठस्तत्र घोषा गोकुलानि, तेषु सन्निखित्ताई' सम्यग् निदिप्तानि. कचि. त् सन्निहियाई गुत्ता चिति' ति दृष्टं, तत्र सन्निहितानि सम्यनिधानीकृतानि, गुप्तानि पि. धानाद्यनेकोपायस्तिष्टंति. 'साहरत्ति ' प्रवेशयंति निःक्षेपयंतीति. 'हिरोणमित्यादि ' हिरण्यं रूप्यं, अघटितसुवर्णमित्येके, सुवर्ण घटितं, धनं गणिमधरिममेयपरिजेद्यभेदाचतुर्धा. तथा चोक्तं___ गणिमंजाईफलपुष्फमाई । धरिमं तु कुंकुमगुमाश् । मेयं चोप्पमलोणाश् । स्यणवा प.
For Private And Personal Use Only