________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- रिबिङ ॥ १॥ धान्यं चतुर्विंशतिधा शाब्यादि, राज्यममात्यादिसमुदायात्मकं राष्ट्र देशः, बलं
चतुरंगं, वाहनं वेगसरादि, कोशो नांडागारः, कोष्टागारं च धान्यगृहं, पुरं नगरं, अंतःपुरं प्रसिद्धं; जनपदो लोकः; कचित् ‘जसवारणेति ' पाठः; तत्र यशोवादः साधुवादः. पुनः विपुलं धनं गवा. दि; कनकं घटिताघटितरूप्यं; निधिनेदमपि; रत्नानि कर्केतनादीनि; मणयश्चंद्रकांताद्याः, मौक्तिकानि शुक्तिकोशादिप्रनवानि, शंखा दक्षिणावर्ताः, शिला राजपटादिरूपाः, प्रवालानि विमाणि, रक्तरलानि, पद्मरागाः, आदिशब्दात् वस्त्रकंबलादिपरिग्रहः, ततस्तेन, एतेन किमुक्तं भवतीत्याह-सविद्यमानं न पुनरिंउजालादाविवावास्तवं सारस्वापतेयं, प्रधानद्रव्यं, तेन प्रीतिर्मानसिकी खेडा, स. कारो वस्रादिनिर्जनकृतः, ततः समाहारदंढे तेन, ‘गोन्नत्ति' गौणं गुणेभ्य थागतं, किमुक्तं न वतीत्याह___गुणनिष्पन्नं, गौणशब्दोऽप्रधानेअपि वर्तते श्यत नक्तं गुणनिष्पन्नमिति, प्रशस्तं नामैव नामधेयं 'तएणमित्यादि ' मातुरनुकंपनार्थ, कृपया मातरि वानुकंपा नक्तिस्तदथै, मयि परिस्पंदमाने मा मातुः कष्टं नृयादिति, मातरि वा नक्तिरन्येषां विधेयतयोपदर्शिता नवविति निश्चलश्चलन
For Private And Personal Use Only