________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०/
संदेह- क्रियाया अन्नावात् , निःस्पंदः किंचिचलनस्याऽप्यभावात्. अत एव च 'अक्षीणेत्यादि' आ ईष.
सीन थालीनोंगसंयमनात्, प्रकर्षण लीनः प्रलीनः, उपांगसंयमनात्, अत एव गुप्तः परिस्पंदनाभावात, ततो विशेषणकर्मधारयः. वापीति समुच्चयार्थः. 'हडे इत्यादि ' हृतो मम स गर्नः केनचिद्दे. | वादिना, मृतः कालधर्म प्राप्तः, च्युतः सजीवपुऊलपिंडतालक्षणात् पर्यायात् परिभ्रष्टः, गलितो ऽवतामापद्य दरितः, चतुर्वपि पदेषु कात्काविकल्पप्रतीतिः, एजति कंपते. नपहतमनःसंकल्पा, जपहतः काबुष्यकवलितो मनसि संकल्पो यस्याः सा तथा तां, चिंतया गर्नेहरणादिध्यानेन यः शोकः स एव सागरस्तव संप्रविष्टा, करतले पर्यस्तं निवेशितं मुखं यया सा तथा, बार्तध्यानोपगता म. नोझविषयविप्रयोगस्मृतिममत्वाहारं प्राप्ता, जूमिगतदृष्टिका भूमिसंमुखमेव किंकर्तव्यजडतया वीक्ष्यमाणा ध्यायति. तदपि च सिघार्थराजभवनमुपरतं निवृत्तं, मृदंगतंत्रीतलतालैः प्राण्याख्यातैर्नाटकीयैर्नाटकहितैर्जनैः पतिः. 'माऊत्ति' भावप्रधानत्वान्निर्देशस्य मनोडलं चारुता यस्मात्तत्तथा. या थवा नपस्तमृदंगतंत्रीतलतालनाटकीयजनं, तथा 'अणुति ' अनूर्जमनोजस्कं वा, या एव दोनं विमनस्कं विहरत्यास्तस्म. — एगदेसेणंति ' अंगुब्यादिना, एतच यनगवता मातुरनुकंपाय कृत
For Private And Personal Use Only