________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- मपि तस्या अतितया पर्यणंसीत् तदागामिनि काले कालदोषाद्गुणोऽपि वैगुण्याय कल्प्यते इति सू । व्याः चनार्थमिति पूज्याः.
गनने चेवत्ति' पदाधिकमासषट् के व्यतिक्रांत इत्यर्थः. ' नाश्सीएहिमित्यादि ' शीतादिषु हि कानिचिद्दातिकानि पैत्तिकानि श्लेष्मकराणि वा स्युः, नक्तं च वाग्भटे-वातलैश्च भवे. मनः । कुब्जांधजडवामनः ॥ पित्तलः खलतिः पंगु-श्चित्री पांमुकफात्मन्निः ॥१॥'सवत्तलयमाणेत्ति' ऋतौ यथायथं नज्यमानाः सेव्यमानाः सुखाः सुखहेतवो ये तैर्भोजनाबादनगंधमाव्यैः, तत्र भोजनमाहारग्रहणं, बागदनमावरणं, गंधाः पटवासादयः, माढ्यानि पुष्पमालास्तैः. — ववगए. त्यादि ' रोगा ज्वरादिकाः, शोक इष्टवियोगादिजनितः, मोहो मूर्छा, जयं भीतिमात्रं, परित्रासोऽ. कस्मात्रयं, परित्रासस्थाने परिश्रमो वा व्यायामः, हितं गर्भस्यैव मंधायुरादिवृधिकारणं, मितं परि. मितं, नाधिकमनं वा, पथ्यमारोग्यकारणत्वात्. किमुक्तं नवति ? गर्नपोषणं देशे नचितप्रदेशे काले तथाविधावसरे विवित्तमनएहिति विविक्तानि दोषवियुक्तानि, लोकांतरासंकीर्णानि वा, मृत कानि च कोमलानि यानि तथा तैः, 'परिकत्ति' प्रतिरिक्तया तथाविधजनापेक्ष्या विजनयात
For Private And Personal Use Only