________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंदेह माणंदियत्ति' दृश्यं, करयलत्ति ' यावत्करणात् — परिग्गहियं दसनहं सिरसावत्तं मलए अंजलिं या०
कट्टु' एवं 'देवो तहत्ति बाणाए विणएणं वयणं पडिसुणतित्ति' अस्यार्थः-प्रतिशृएवं यन्युपगति वचनं, विनयेन, किं तेनेत्याह-एवमिति यथैव यूयं भाषथ तथैव, देवोत्ति' हे देव 'तहत्तित्ति' नान्यथा, आझ्या नवदादेशेन करिष्यामः, इत्येवमन्युपगमसूचकपदचतुष्टयभणन रूपेणेति, ‘कयवलिकम्मेत्यादि ' स्नानानंतरं कृतं बलिकर्म यैः स्वगृहदेवतानां तत्तथा, तथा कृता. नि कौतुकमंगलान्येव प्रायश्चित्तानि दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्यस्तैस्तथा, तत्र कौतुकानि मषीतिलकादीनि, मंगलानि तु सिर्वार्थदध्यदता कुरादीनि अन्येवाहुः
'पायश्चित्ता' पादेन पादे वा बुप्ताश्चकुर्दोषपरिहारार्थ पादच्छुप्ताः, कृतकौतुकमंगलाश्च ते पादच्छुप्ताश्चेति विग्रहः, तथा शुधात्मानः स्नानेन शुचीकृतदेहाः, - वेसाति' वस्त्राणीति योगः, वे. षे साधूनि वेष्याणि, अथवा शुधानि च तानि प्रवेश्यानि च राजसभाप्रवेशोचितानि चेति विन हः, मंगव्यानि मंगलकरणे साधूनि, वस्त्राणीति व्यक्तं, प्रवराणि प्रधानानि परिहिता निवसिताः, | तथा अल्पानि स्तोकानि महा_णि बहुमूव्यानि यान्यानरणानि तैरलंकृतं शरीरं येषां ते तथा,
For Private And Personal Use Only