________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
देह था तां, क्वचिद् नत्तिसयचित्तठाणंति ' दृश्यते, तत्र च श्लदणानि बहुभक्तिशतानि यानि चित्राव्या०
णि तेषां स्थानं, अत एव सततसमुचितां सर्वकालं योग्यां, ईहा मृगा वृकाः ऋषनतुरगनरमकरविहगाः प्रतीताः व्यालाः श्वापदाभुजगा वा, किन्नराव्यंतरविशेषाः, रूरवो मृगनेदाः, शरना पराशराः, अष्टापदा महाकायाः घाटव्यपशवः, चमरा पाठव्या गावः. ' अप्निंतरयंति' प्रास्थानशालाया थन्यंतरभागवर्तिनी यवनिकां कांडपटी 'अंडावेश' आकर्षयति, आयतां कास्यतीत्यर्थः, 'अबेरएत्यादि ' आस्तरकेन प्रतीतेन मृमसूरकेण वावस्तृतमागदितं, अथवा अस्तरजसा निर्मलेन मृ. जमसुरकेण वावस्तृतं, श्वेतवस्रेण प्रत्यवस्तृतमुपर्यागादितं सुमृकं जुकूलं कोमलमत एवांगस्य सु. खः सुखकारी स्पर्शी यस्य तदंगसुखस्पर्श, विशिष्टं शोननं.
अठंगेत्ति, अष्टांगमष्टावयवं, दिव्योत्पातांतरिदभौमांगस्वरलदाणव्यंजनभेदादंगविद्याहरिवंशावश्यकचूर्खायुक्तांगस्वप्नस्वरन्नौमव्यंजनलदणोत्पातांतरिदभेदादाष्टनेदं यन्महानिमित्तं, परोदार्थप्रति पत्तिकारणव्युत्पादकः शास्त्रविशेषः, तस्य यौ सूत्रार्थी तौ धारयति पति वा, तयोर्वा पारगा ये ते तथा, अनेन पाठवयं व्याख्यातं, 'धारए पाढए पारए इति. हठत्ति' यावत्करणात् 'हन्तुष्चित्त
For Private And Personal Use Only