________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०
संदेह - र्गत इव शशी, तथा ' ससिवत्ति ' तत्करणस्यान्यत्र संबंधः, ततो ग्रहगणदीप्यमान तारकगणानां मध्ये श्व वर्त्तमान इति, नरपतिर्नराणां रक्षिता, नरेंडो नरेष्वैश्वर्यानुजवनात्, नरवृषभो राज्यधुराधरणात, नरसिंहः शौर्यातिशयात्, अन्यधिकराजतेजो लक्ष्म्या दीपमानः 'सेयवच पच्छया१० इंति श्वेतवस्त्रेण धवलवाससा प्रत्यवसृतान्याच्चादितानि यानि तानि तथा, तथा कृतः सिधाक प्रधानो मंगलाय मंगलनिमित्तं उपचारः पूजा येषु तानि तथा प्राकृतत्वात् कृतशब्दस्य मध्ये निपातः, ' अदृरसामंतेत्ति ' दूरं विप्रकर्षः सामंतं समीपमुभयोरनावोऽदूरसामंतं, नातिदूरे नातिसमीपेचितदेशे इत्यर्थः .
'नाणामपीत्यादि ' यवनिकामाच्छादयतीति संबंधः, नानामणिरत्रैश्चंद्रकांतादिनिः, कर्केतनाभिडता सा तथा व्यधिकं प्रेक्षणीयाऽवलोकनीया या सा तथा तां, क्वचित् 'यहिय पेचणिकारूप मिति पाठस्तताधिकं प्रेक्षणीयरूपं यस्या रूपाणि वा यस्या सा तथा तां, तथा महार्ष्या चासौ वरपत्तने वरवस्त्रोत्पत्तिस्थाने उगता च तां वरपत्तनाद्या प्रधान वेष्टनकाङ्गता निर्गता या सा तथा तां, ' सदपट्टत्तिसयचित्तताणंति सूक्ष्मा पट्टसूत्रमया नक्तिशत चित्रस्तानस्तानको यस्याः सा त
For Private And Personal Use Only