________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
संदेह - इत्यर्थः, ततचंपां च प्रष्टिचंपां च निश्रायालंव्य त्रयो वर्षारात्राः, एवं वैशाली वाणिजग्रामं च नि. श्राय द्वादश, राजग्रहं नालंदिं च निश्राय चतुर्दश, नालंदा राजग्रहबाहिरिका, राजग्रहाडुत्तरस्यां शाखापुर विशेषः, षम् मिथिलायां, द्वौ भद्रिकापुर्थी, एकचाभिकायां, एकः पणितमौ वज्र नूमा११० ख्येऽनार्यदेशे इत्यर्थः.
व्या०
एकच पश्चिमो वर्षारात्रो मध्यमपापायां हस्तिपालराज्ञो रज्जुकसभायां व्यपश्चिम इति पश्चिमशब्दः पर्येतवाची मंगलार्थं चापश्चिम इत्युक्तं रज्जुका लेखकास्तेषां सना परिभुज्यमाना करणशाला तत्र जीर्णशुल्क शालायामित्यर्थः प्राक्किल तस्या नगर्या अपापेति नामासीत् देवैस्तु पापेत्युक्तं येन तत्र भगवान् काले गत इति. उद्मस्थकाले जिनकाले च सर्वसंख्यया हिचत्वारिंशद्वर्षा वाः. ' तचणं ' इत्यादि, ' जेसेयत्ति ' यस्मिन्नंतरावासे वर्षांरात्रे ' परकेति ' दिवसे चरमा रजन दिनापेक्षया पचानाविनी रात्रिः, व्यथवा चरमा रजनी यमावास्यारात्रिः, पर्यंतकाल गतः कायस्थितिभवस्थितयोः कालागतः व्यतिक्रांतः संसारात्, समुद्घातः सम्यगुद्घातो न सुगतादिवत्, ते हि स्वदर्शनादिनिकारात् पुनर्भवेऽवतरंति, यतः - -ज्ञानिनो धर्मतीर्थस्य । कर्तारः परमं पदं ॥ गत्वा -
For Private And Personal Use Only