________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देह- गबंति नूयोऽपि । नवं तीर्थनिकारतः ॥ १ ॥ इति वचनात्. जिनं जात्यादीनां बंधनं हेतु नूतं कर्म व्या०
येन स तथा, सिकः साधितार्थः, बुछो झः, मुक्तो नवोपग्राहिकर्माशेन्यः, अंतकृत् सर्वशुःखाना, प. | रिनिर्वृत्तः कर्मकृतसकलसंतापविरहात्. किमुक्तं भवतीत्याह
सर्वपुःखपहीणः सर्वाणि पुःखानि शारीराणि मानसानि च प्रहीणानि यस्य स तथा, 'चंदेनाम ' इत्यादि, युगे हि पंच संवत्सराणि, तृतीयपंचमावनिवर्धिताख्यौ, शोषस्त्रयश्चंद्राख्याः, तच्च द्वितीयं चंद्रवत्सरं तस्य प्रमाणं त्रीणि शतानि चतुःपंचाशदधिकानि अहोरात्राणां हादश च विषष्टिनागा दिनस्य, प्रीतिवर्धनो मासः, कार्तिकस्य हि प्रीतिवर्धन इति संज्ञा सूर्यप्राप्ती, नंदिवर्धनः पदः, 'अम्गिवसत्ति' तद्दिनस्य नाम, कचित् 'सुब्बयग्गी' इति नाम दृश्यते 'नवसमत्ति' शब्दो वाक्यालंकारे, नपशम इत्यपि तस्य नामेत्यर्थः, देवानंदानाम सा राजनी, सा अमावास्यारजनिरि त्यप्युच्यते.
यस्मिन् लवे नगवान सिद्धिं गतः स लवोऽर्चाख्यः, एवं सत्तुप्राणापानः, सूप्तो नाम कचि. न्मुक्तो नाम क्वचिन्मुहूर्तो नाम, स च स्तोकः सिद्यो नाम, तच्च करणं एकादशकरणांतवर्ती श
For Private And Personal Use Only